ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [309]   Upasampannāya  upasampannasaññā  adhikaraṇaṃ  neva  vūpasameti
na   vūpasamāya   ussukkaṃ  karoti  āpatti  pācittiyassa  .  upasampannāya

--------------------------------------------------------------------------------------------- page171.

Sampannāya vematikā adhikaraṇaṃ neva vūpasameti na vūpasamāya ussukkaṃ karoti āpatti pācittiyassa . upasampannāya anupasampannasaññā adhikaraṇaṃ neva vūpasameti na vūpasamāya ussukkaṃ karoti āpatti pācittiyassa . anupasampannāya adhikaraṇaṃ neva vūpasameti na vūpasamāya ussukkaṃ karoti āpatti dukkaṭassa . anupasampannāya upasampannasaññā āpatti dukkaṭassa . anupasampannāya vematikā āpatti dukkaṭassa . anupasampannāya anupasampannasaññā āpatti dukkaṭassa. [310] Anāpatti sati antarāye pariyesitvā na labhati gilānāya āpadāsu ummattikāya ādikammikāyāti. --------- Cittāgāravaggassa chaṭṭhasikkhāpadaṃ [311] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena thullanandā bhikkhunī naṭānaṃpi naṭakānaṃpi laṅghikānaṃpi sokajjhāyikānaṃpi kumbhathūnikānaṃpi sahatthā khādanīyaṃ bhojanīyaṃ deti mayhaṃ parisati vaṇṇaṃ bhāsathāti . naṭāpi naṭakāpi laṅghikāpi sokajjhāyikāpi kumbhathūnikāpi thullanandāya bhikkhuniyā parisati vaṇṇaṃ bhāsanti ayyā thullanandā bahussutā bhāṇikā visāradā paṭṭhā dhammiṃ kathaṃ kātuṃ detha ayyāya karotha ayyāyāti . yā tā bhikkhuniyo appicchā .pe.

--------------------------------------------------------------------------------------------- page172.

Tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā āgārikassa sahatthā khādanīyaṃ bhojanīyaṃ dassatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī āgārikassa sahatthā khādanīyaṃ bhojanīyaṃ detīti. Saccaṃ bhagavāti. {311.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī āgārikassa sahatthā khādanīyaṃ bhojanīyaṃ dassati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {311.2} yā pana bhikkhunī āgārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya pācittiyanti.


             The Pali Tipitaka in Roman Character Volume 3 page 170-172. https://84000.org/tipitaka/read/roman_item.php?book=3&item=309&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=3&item=309&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=309&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=309&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=309              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]