ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [66]   Saññaṃ   pariññā   vitareyya  oghanti  saññāti  kāmasaññā
byāpādasaññā      vihiṃsāsaññā     nekkhammasaññā     abyāpādasaññā
avihiṃsāsaññā     rūpasaññā     saddasaññā     gandhasaññā     rasasaññā
phoṭṭhabbasaññā    dhammasaññā    yā    evarūpā    saññā   sañjānanā
sañjānitattaṃ   ayaṃ   vuccati   saññā   .   saññaṃ   pariññāti  saññaṃ  tīhi
pariññāhi        parijānitvā        ñātapariññāya       tīraṇapariññāya
pahānapariññāya.
@Footnote: 1 Ma. na palimpati. 2 Ma. apalitto. 3 Po. Ma. Yu. pariggahesu.
     {66.1}  Katamā  ñātapariññā  .  saññaṃ  jānāti  ayaṃ kāmasaññā
ayaṃ     byāpādasaññā    ayaṃ    vihiṃsāsaññā    ayaṃ    nekkhammasaññā
ayaṃ    abyāpādasaññā    ayaṃ    avihiṃsāsaññā   ayaṃ   rūpasaññā   ayaṃ
saddasaññā    ayaṃ   gandhasaññā   ayaṃ   rasasaññā   ayaṃ   phoṭṭhabbasaññā
ayaṃ dhammasaññāti jānāti passati ayaṃ ñātapariññā.
     {66.2}  Katamā  tīraṇapariññā  .  evaṃ  ñātaṃ katvā saññaṃ tīreti
aniccato  dukkhato  rogato  gaṇḍato  sallato  aghato  ābādhato  parato
palokato  ītito  upaddavato  bhayato  upasaggato  calato  pabhaṅguto .pe.
Samudayato   atthaṅgamato   assādato  ādīnavato  nissaraṇato  tīreti  ayaṃ
tīraṇapariññā.
     {66.3} Katamā pahānapariññā. Evaṃ tīretvā 1- saññāya chandarāgaṃ
pajahati  vinodeti  byantīkaroti anabhāvaṅgameti. Vuttaṃ 2- hetaṃ bhagavatā yo
bhikkhave  saññāya  chandarāgo  taṃ  pajahatha  evaṃ sā saññā pahīnā  bhavissati
ucchinnamūlā   tālāvatthukatā   anabhāvaṅgatā  āyatiṃ  anuppādadhammāti .
Ayaṃ pahānapariññā.
     {66.4}  Saññaṃ  pariññāti saññaṃ imāhi tīhi pariññāhi parijānitvā.
Vitareyya  oghanti  kāmoghaṃ  bhavoghaṃ  diṭṭhoghaṃ avijjoghaṃ vitareyya uttareyya
patareyya samatikkameyya vītivatteyyāti saññaṃ pariññā vitareyya oghaṃ.



             The Pali Tipitaka in Roman Character Volume 29 page 65-66. https://84000.org/tipitaka/read/roman_item.php?book=29&item=66&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=66&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=66&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=66&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=66              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]