ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [36]   Icchānidānā   bhavasātabaddhāti   icchāti   vuccati  taṇhā
yo   rāgo   sārāgo   anunayo  anurodho  nandi  nandirāgo  cittassa
sārāgo   icchā   mucchā  ajjhosānaṃ  gedho  paligedho  saṅgo  paṅko
ejā   māyā   janikā   sañjananī   sibbinī   jālinī   saritā  visattikā
suttaṃ    visaṭā    āyūhanī    dutiyā   paṇidhi   bhavanetti   vanaṃ   vanatho
santhavo    sneho    apekkhā    paṭibandhā   4-   āsā   āsiṃsanā
āsiṃsitattaṃ    rūpāsā    saddāsā   gandhāsā   rasāsā   phoṭṭhabbāsā
lābhāsā     dhanāsā     puttāsā     jīvitāsā    jappā    pajappā
@Footnote: 1 Ma. dunniveṭhayā. Yu. dunnivedhayā. 2 Ma. dubbinivattāti. 3 katthaci
@potthake bhavasātabandhāti pāṭho dissati. 4 Po. Ma. paṭibandhu. Yu. paṭibandho.
Abhijappā    jappā    jappanā    jappitattaṃ    loluppā   loluppāyanā
loluppāyitattaṃ     pucchañcikatā     1-     sādhukamyatā    adhammarāgo
visamalobho     nikanti     nikāmanā    patthanā    pihanā    sampatthanā
kāmataṇhā      bhavataṇhā      vibhavataṇhā     rūpataṇhā     arūpataṇhā
nirodhataṇhā      rūpataṇhā     saddataṇhā     gandhataṇhā     rasataṇhā
phoṭṭhabbataṇhā   dhammataṇhā   ogho   yogo  gantho  upādānaṃ  āvaraṇaṃ
nīvaraṇaṃ   chadanaṃ   bandhanaṃ  upakkileso  anusayo  pariyuṭṭhānaṃ  latā  vevicchaṃ
dukkhamūlaṃ   dukkhanidānaṃ   dukkhappabhavo   mārapāso   mārabaḷisaṃ   māravisayo
taṇhānadī     taṇhājālaṃ     taṇhāgaddulaṃ     taṇhāsamuddo     abhijjhā
lobho   akusalamūlaṃ   .  icchānidānāti  icchānidānā  2-  icchāhetukā
icchāpaccayā icchākāraṇā icchāpabhavāti icchānidānā.
     {36.1}  Bhavasātabaddhāti  ekaṃ  bhavasātaṃ  sukhā  vedanā . Dve
bhavasātāni   sukhā   ca   vedanā   iṭṭhañca   vatthu  .  tīṇi  bhavasātāni
yobbaññaṃ   ārogyaṃ   jīvitaṃ   .   cattāri   bhavasātāni   lābho  yaso
pasaṃsā   sukhaṃ   .   pañca  bhavasātāni  manāpikā  rūpā  manāpikā  saddā
manāpikā   gandhā   manāpikā   rasā   manāpikā   phoṭṭhabbā   .   cha
bhavasātāni    cakkhusampadā    sotasampadā    ghānasampadā   jivhāsampadā
kāyasampadā   manosampadā   .  bhavasātabaddhāti  sukhāya  vedanāya  baddhā
iṭṭhasmiṃ    vatthusmiṃ   baddhā   yobbaññe   baddhā   ārogye   baddhā
jīvite   baddhā   lābhe   baddhā   yase  baddhā  pasaṃsāya  baddhā  sukhe
@Footnote: 1 Po. muñcikatā. Ma. pucchañchikatā. Yu. mucchañchikatā. 2 Ma. icchānidānakā.
Baddhā   manāpikesu  rūpesu  baddhā  saddesu  gandhesu  rasesu  manāpikesu
phoṭṭhabbesu      baddhā     cakkhusampadāya     baddhā     sotasampadāya
ghānasampadāya      jivhāsampadāya      kāyasampadāya      manosampadāya
baddhā   vinibaddhā   ābaddhā  laggā  laggitā  palibuddhāti  icchānidānā
bhavasātabaddhā.



             The Pali Tipitaka in Roman Character Volume 29 page 33-35. https://84000.org/tipitaka/read/roman_item.php?book=29&item=36&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=36&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=36&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=36&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=36              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]