ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [34]  Kāmā  hi  loke  na  hi  suppahāyāti  kāmāti uddānato
dve kāmā vatthukāmā ca kilesakāmā ca.
     {34.1}  Katame  vatthukāmā  .  manāpikā  rūpā manāpikā saddā
manāpikā  gandhā  manāpikā  rasā  manāpikā phoṭṭhabbā attharaṇā pāpuraṇā
dāsīdāsā   ajeḷakā   kukkuṭasūkarā   hatthigavāssavaḷavā   khettaṃ   vatthu
@Footnote: 1 Po. Ma. ayaṃ pāṭho natthi. 2 Ma. vivekaṭṭhakāyānaṃ. 3 Po. navakaṭṭhe.
@Ma. vivekaṭṭhe. 4 Po. Ma. ayaṃ pāṭho natthi.
Hiraññaṃ   suvaṇṇaṃ   gāmanigamarājadhāniyo   raṭṭhañca   janapado   ca   koso
ca   koṭṭhāgārañca   yaṅkiñci   rajanīyavatthu  vatthukāmā  .  apica  atītā
kāmā    anāgatā   kāmā   paccuppannā   kāmā   ajjhattā   kāmā
bahiddhā    kāmā    ajjhattabahiddhā   kāmā   hīnā   kāmā   majjhimā
kāmā   paṇītā   kāmā   āpāyikā   kāmā  mānusikā  kāmā  dibbā
kāmā    paccupaṭṭhitā   kāmā   nimmitā   kāmā   paranimmitā   kāmā
pariggahitā   kāmā   apariggahitā   kāmā  mamāyitā  kāmā  amamāyitā
kāmā   sabbepi   kāmāvacarā   dhammā   sabbepi   rūpāvacarā   dhammā
sabbepi     arūpāvacarā     dhammā     taṇhāvatthukā     taṇhārammaṇā
kāmanīyaṭṭhena    rajanīyaṭṭhena    madanīyaṭṭhena    kāmā   ime   vuccanti
vatthukāmā.
     {34.2} Katame kilesakāmā. Chando kāmo rāgo kāmo chandarāgo
kāmo  saṅkappo  kāmo  rāgo  kāmo  saṅkapparāgo kāmo yo kāmesu
kāmacchando     kāmarāgo     kāmanandi     kāmataṇhā    kāmasneho
kāmapariḷāho     kāmamucchā    kāmajjhosānaṃ    kāmogho    kāmayogo
kāmupādānaṃ kāmacchandanīvaraṇaṃ
         addasaṃ kāma te mūlaṃ          saṅkappā kāma jāyasi
         na taṃ saṅkappayissāmi        evaṃ kāma na hehisi.
Ime   vuccanti   kilesakāmā   .   loketi   apāyaloke  manussaloke
devaloke   khandhaloke  dhātuloke  āyatanaloke  .  kāmā  hi  loke
Na  hi  suppahāyāti  kāmā  hi  loke  duppahāyā  duccajā  duppariccajā
dunnimmadayā   [1]-   dubbinivedhayā   duttarā   duppatarā  dussamatikkamā
dubbītivattāti 2- kāmā hi loke na hi suppahāyā. Tenāha bhagavā
                     satto guhāyaṃ bahunābhichanno
                     tiṭṭhaṃ naro mohanasmiṃ pagāḷho
                     dūre vivekā hi tathāvidho so
                     kāmā hi loke na hi suppahāyāti.



             The Pali Tipitaka in Roman Character Volume 29 page 31-33. https://84000.org/tipitaka/read/roman_item.php?book=29&item=34&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=29&item=34&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=34&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=34&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=34              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]