ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [33] Dūre vivekā hi tathāvidho soti vivekāti tayo vivekā kāyaviveko
cittaviveko upadhiviveko.
     {33.1}  Katamo  kāyaviveko  .  idha bhikkhu vivittaṃ senāsanaṃ bhajati
araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ  susānaṃ  vanapatthaṃ  abbhokāsaṃ
palālapuñjaṃ   kāyena   ca   vivitto  viharati  so  eko  gacchati  eko
tiṭṭhati    eko    nisīdati   eko   seyyaṃ   kappeti   eko   gāmaṃ

--------------------------------------------------------------------------------------------- page30.

Piṇḍāya pavisati eko paṭikkamati eko raho nisīdati eko caṅkamaṃ adhiṭṭhāti eko carati viharati iriyati vattati pāleti yapeti yāpeti ayaṃ kāyaviveko. {33.2} Katamo cittaviveko . Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ vivittaṃ hoti dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ vivittaṃ hoti tatiyaṃ jhānaṃ samāpannassa pītiyā cittaṃ vivittaṃ hoti catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ vivittaṃ hoti ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ vivittaṃ hoti viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatana- saññāya cittaṃ vivittaṃ hoti ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ vivittaṃ hoti nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ vivittaṃ hoti sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbattaparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti sakadāgāmissa oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti anāgāmissa aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā

--------------------------------------------------------------------------------------------- page31.

Tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ vivittaṃ hoti ayaṃ cittaviveko. {33.3} Katamo upadhiviveko. Upadhi vuccanti kilesā ca khandhā ca abhisaṅkhārā ca . upadhiviveko vuccati amataṃ nibbānaṃ yo so 1- sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ ayaṃ upadhiviveko. {33.4} Kāyaviveko ca vūpakaṭṭhakāyānaṃ 2- nekkhammābhiratānaṃ cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ upadhiviveko ca nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ. {33.5} Dūre vivekā hīti yo so evaṃ guhāyaṃ satto evaṃ bahukehi kilesehi channo evaṃ mohanasmiṃ pagāḷho so kāyavivekāpi dūre cittavivekāpi dūre upadhivivekāpi dūre vidūre suvidūre na santike na sāmantā anāsanne anupakaṭṭhe 3- . tathāvidhoti tathāvidho 4- tādiso tassaṇṭhito tappakāro tappaṭibhāgo yo so mohanasmiṃ pagāḷhoti dūre vivekā hi tathāvidho so.


             The Pali Tipitaka in Roman Character Volume 29 page 29-31. https://84000.org/tipitaka/read/roman_item.php?book=29&item=33&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=33&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=33&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=33&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=33              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]