ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [229]  Viveke  sikkhisāmaseti  vivekoti tayo vivekā kāyaviveko
cittaviveko upadhiviveko.
     {229.1}  Katamo  kāyaviveko . Idha bhikkhu vivittaṃ senāsanaṃ bhajati
araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ  susānaṃ  vanapatthaṃ  abbhokāsaṃ
@Footnote: 1 Ma. Yu. anusāsanaṃ. sabbattha īdisameva.
Palālapuñjaṃ  kāyena  ca  1-  vivitto  viharati  so  eko  gacchati eko
tiṭṭhati   eko   nisīdati  eko  seyyaṃ  kappeti  eko  gāmaṃ  piṇḍāya
pavisati  eko  paṭikkamati  eko  raho  nisīdati  eko  caṅkamaṃ  adhiṭṭhāti
eko carati viharati iriyati vattati pāleti yapeti yāpeti ayaṃ kāyaviveko.
     {229.2}  Katamo  cittaviveko. Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi
cittaṃ  vivittaṃ  hoti  dutiyaṃ  jhānaṃ  samāpannassa vitakkavicārehi cittaṃ vivittaṃ
hoti  tatiyaṃ  jhānaṃ  samāpannassa  pītiyā  cittaṃ  vivittaṃ  hoti  catutthaṃ jhānaṃ
samāpannassa    sukhadukkhehi    cittaṃ   vivittaṃ   hoti   ākāsānañcāyatanaṃ
samāpannassa     rūpasaññāya     paṭighasaññāya     nānattasaññāya    cittaṃ
vivittaṃ    hoti    viññāṇañcāyatanaṃ    samāpannassa   ākāsānañcāyatana-
saññāya    cittaṃ    vivittaṃ    hoti    ākiñcaññāyatanaṃ    samāpannassa
viññāṇañcāyatanasaññāya      cittaṃ     vivittaṃ     hoti     nevasaññā-
nāsaññāyatanaṃ      samāpannassa      ākiñcaññāyatanasaññāya      cittaṃ
vivittaṃ  hoti  sotāpannassa  sakkāyadiṭṭhiyā  vicikicchāya sīlabbattaparāmāsā
diṭṭhānusayā  vicikicchānusayā  tadekaṭṭhehi  ca  kilesehi  cittaṃ vivittaṃ hoti
sakadāgāmissa   oḷārikā  kāmarāgasaññojanā  paṭighasaññojanā  oḷārikā
kāmarāgānusayā  paṭighānusayā   tadekaṭṭhehi  ca kilesehi cittaṃ vivittaṃ hoti
anāgāmissa      aṇusahagatā      kāmarāgasaññojanā     paṭighasaññojanā
@Footnote: 1 Ma. casaddo natthi.
Aṇusahagatā   kāmarāgānusayā   paṭighānusayā   tadekaṭṭhehi   ca  kilesehi
cittaṃ  vivittaṃ  hoti  arahato rūparāgā arūparāgā mānā uddhaccā avijjāya
mānānusayā   bhavarāgānusayā   avijjānusayā   tadekaṭṭhehi  ca  kilesehi
bahiddhā ca sabbanimittehi cittaṃ vivittaṃ hoti ayaṃ cittaviveko.
     {229.3}  Katamo upadhiviveko. Upadhi vuccanti kilesā ca khandhā ca
abhisaṅkhārā   ca   .   upadhiviveko   vuccati   amataṃ  nibbānaṃ  yo  so
sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo   taṇhakkhayo   virāgo   nirodho
nibbānaṃ ayaṃ upadhiviveko.
     {229.4}  Kāyaviveko  ca  vūpakaṭṭhakāyānaṃ  1- nekkhammābhiratānaṃ
cittaviveko   ca   parisuddhacittānaṃ   paramavodānappattānaṃ  upadhiviveko  ca
nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ.
     {229.5}  Viveke  sikkhisāmaseti  so thero pakatiyā sikkhitasikkho
apica  dhammadesanaṃ  [2]-  yācanto  evamāha  viveke  sikkhisāmaseti .
Tenāha thero tisso metteyyo
                 methunamanuyuttassa (iccāyasmā tisso metteyyo)
                 vighātaṃ brūhi mārisa
                 sutvāna tava sāsanaṃ
                 viveke sikkhisāmaseti.
@Footnote: 1 Ma. vivekaṭṭhakāyānaṃ .  2 Po. Ma. upādāya dhammadesanaṃ sāvento.



             The Pali Tipitaka in Roman Character Volume 29 page 170-172. https://84000.org/tipitaka/read/roman_item.php?book=29&item=229&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=229&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=229&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=229&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=229              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]