ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [20] Abalā naṃ balīyanti         maddante naṃ parissayā
         tato naṃ dukkhamanveti           nāvaṃ bhinnamivodakaṃ.
     [21]   Abalā   naṃ  balīyantīti  abalāti  abalā  kilesā  dubbalā
appabalā  appathāmakā  hīnā  nihīnā  parihīnā  omakā  lāmakā  jatukkā
parittā   .   te   kilesā   taṃ   puggalaṃ  sahanti  parisahanti  abhibhavanti
ajjhottharanti     pariyādiyanti     maddantīti    evampi    abalā    naṃ
balīyanti    .   athavā   abalaṃ   puggalaṃ   dubbalaṃ   appabalaṃ   appathāmakaṃ

--------------------------------------------------------------------------------------------- page14.

Hīnaṃ nihīnaṃ parihīnaṃ omakaṃ lāmakaṃ jatukkaṃ parittaṃ yassa natthi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hirībalaṃ ottappabalaṃ te kilesā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti evampi abalā naṃ balīyanti. [22] Maddante naṃ parissayāti parissayāti 1- dve parissayā pākaṭaparissayā ca paṭicchannaparissayā ca. {22.1} Katame pākaṭaparissayā . Sīhā byagghā dīpi acchataracchā kokā gomahisā hatthī ahi vicchikā satapadī corā vā assu māṇavā katakammā vā akatakammā vā cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho 2- jaro kucchirogo mucchā pakkhandikā sulā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitaṃ pittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasiriṃsapasamphassā iti vā ime vuccanti pākaṭaparissayā. {22.2} Katame paṭicchannaparissayā. Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ @Footnote: 1 Po. Ma. Yu. ime pāṭhā natthi. 2 Ma. sabbatka ḍāhoti dissati.

--------------------------------------------------------------------------------------------- page15.

Kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā ime vuccanti paṭicchannaparissayā. {22.3} Parissayāti kenatthena parissayā. Parisahantīti parissayā. Parihānāya saṃvattantīti parissayā. Tatrāsayāti parissayā. {22.4} Kathaṃ parisahantīti parissayā. Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti . evaṃ parisahantīti parissayā. {22.5} Kathaṃ parihānāya saṃvattantīti parissayā . Te parissayā kusalānaṃ dhammānaṃ parihānāya antarāyāya saṃvattanti . katamesaṃ kusalānaṃ dhammānaṃ . sammāpaṭipadāya anulomapaṭipadāya apaccanīkapaṭipadāya anvatthapaṭipadāya dhammānudhammapaṭipadāya sīlesu paripūrikāritāya indriyesu guttadvāratāya bhojane mattaññutāya jāgariyānuyogassa satisampajaññassa catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogassa catunnaṃ sammappadhānānaṃ bhāvanānuyogassa catunnaṃ iddhippādānaṃ bhāvanānuyogassa pañcannaṃ indriyānaṃ bhāvanānuyogassa pañcannaṃ balānaṃ bhāvanānuyogassa sattannaṃ bojjhaṅgānaṃ

--------------------------------------------------------------------------------------------- page16.

Bhāvanānuyogassa ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa imesaṃ kusalānaṃ dhammānaṃ parihānāya antarāyāya saṃvattanti . evaṃ parihānāya saṃvattantīti parissayā. {22.6} Kathaṃ tatrāsayāti parissayā. Tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā . yathā bile bilāsayā pāṇā sayanti dake dakāsayā pāṇā sayanti vane vanāsayā pāṇā sayanti rukkhe rukkhāsayā pāṇā sayanti evameva tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayāti evampi tatrāsayāti parissayā. {22.7} Vuttaṃ hetaṃ bhagavatā sāntevāsiko bhikkhave bhikkhu sācariyako dukkhaṃ na phāsu viharati kathañca bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā uppajjanti [1]- pāpakā akusalā dhammā sarasaṅkappā saññojanīyā tyassa anto vasanti anvāssavanti pāpakā akusalā dhammāti tasmā sāntevāsikoti vuccati te naṃ samudācaranti 2- pāpakā akusalā dhammāti tasmā sācariyakoti vuccati puna caparaṃ bhikkhave bhikkhuno sotena saddaṃ sutvā ghānena gandhaṃ ghāyitvā jivhāya rasaṃ sāyitvā kāyena phoṭṭhabbaṃ phusitvā manasā dhammaṃ viññāya uppajjanti [3]- pāpakā akusalā dhammā sarasaṅkappā saññojanīyā tyassa anto vasanti anvāssavanti @Footnote: 1-3 Ma. ye . 2 Ma. samudācaranti naṃ.

--------------------------------------------------------------------------------------------- page17.

Pāpakā akusalā dhammāti tasmā sāntevāsikoti vuccati te naṃ samudācaranti pāpakā akusalā dhammāti tasmā sācariyakoti vuccati evaṃ kho bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatīti. Evampi tatrāsayāti parissayā. {22.8} Vuttaṃ hetaṃ bhagavatā tayome bhikkhave antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā katame tayo lobho bhikkhave antarāmalo 1- antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko doso bhikkhave antarāmalo 2- antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko moho bhikkhave antarāmalo 3- antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko ime kho bhikkhave tayo antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikāti. Anatthajanano lobho lobho cittappakopano bhayamantarato jātaṃ taṃ jano nāvabujjhati luddho atthaṃ na jānāti luddho dhammaṃ na passati andhatamaṃ tadā hoti yaṃ lobho sahate naraṃ anatthajanano doso doso cittappakopano bhayamantarato jātaṃ taṃ jano nāvabujjhati kuddho atthaṃ na jānāti kuddho dhammaṃ na passati @Footnote:1-2-3 Ma. Yu. antarāmalaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page18.

Andhatamaṃ tadā hoti yaṃ kodho 1- sahate naraṃ anatthajanano moho moho cittappakopano bhayamantarato jātaṃ taṃ jano nāvabujjhati mūḷho atthaṃ na jānāti mūḷho dhammaṃ na passati andhatamaṃ tadā hoti yaṃ moho sahate naranti. Evampi tatrāsayāti parissayā. {22.9} Vuttaṃ hetaṃ bhagavatā tayo kho mahārāja purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya katame tayo lobho kho mahārāja purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya doso kho mahārāja purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya moho kho mahārāja purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya ime kho mahārāja tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti. Lobho doso ca moho ca purisaṃ pāpacetasaṃ hiṃsanti attasambhūtā tacasāraṃva samphalanti. Evampi tatrāsayāti parissayā. @Footnote: 1 Ma. doso.

--------------------------------------------------------------------------------------------- page19.

{22.10} Vuttaṃ hetaṃ bhagavatā rāgo ca doso ca itonidānā aratī rati lomahaṃso ito jāto ito samuṭṭhāya manovitakkā kumārakā dhaṅkamivossajjantīti. Evampi tatrāsayāti parissayā. {22.11} Maddante naṃ parissayāti te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti maddante naṃ parissayā. [23] Tato naṃ dukkhamanvetīti [1]- tato tato parissayato taṃ puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti jarādukkhaṃ anveti anugacchati anvāyikaṃ hoti byādhidukkhaṃ anveti anugacchati anvāyikaṃ hoti maraṇadukkhaṃ anveti anugacchati anvāyikaṃ hoti sokaparidevadukkhadomanassupāyāsadukkhaṃ anveti anugacchati anvāyikaṃ hoti nerayikadukkhaṃ tiracchānayonikadukkhaṃ pittivisayikadukkhaṃ anveti anugacchati anvāyikaṃ hoti mānusakadukkhaṃ gabbhokkantimūlakadukkhaṃ gabbhe ṭhitimūlakadukkhaṃ gabbhavuṭṭhāna- mūlakadukkhaṃ jātassūpanibandhikadukkhaṃ 2- jātassaparādheyyakadukkhaṃ attūpakkamadukkhaṃ parūpakkamadukkhaṃ anveti anugacchati anvāyikaṃ hoti dukkhadukkhaṃ anveti anugacchati anvāyikaṃ hoti saṅkhāradukkhaṃ @Footnote: 1 Ma. Yu. tatoti . 2 Ma. jātassūpanibandhakaṃ dukkhaṃ.

--------------------------------------------------------------------------------------------- page20.

Vipariṇāmadukkhaṃ cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho jaro kucchirogo mucchā pakkhandikā sulā 1- visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitaṃ pittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasiriṃsapasamphassadukkhaṃ mātumaraṇadukkhaṃ pitumaraṇadukkhaṃ bhātumaraṇadukkhaṃ bhaginīmaraṇadukkhaṃ puttamaraṇadukkhaṃ dhītumaraṇadukkhaṃ ñātibyasanadukkhaṃ bhogabyasanadukkhaṃ rogabyasanadukkhaṃ sīlabyasanadukkhaṃ diṭṭhibyasanadukkhaṃ anveti anugacchati anvāyikaṃ hotīti tato naṃ dukkhamanveti. [24] Nāvaṃ bhinnamivodakanti yathā bhinnaṃ nāvaṃ udakaṃ 2- anvāyikaṃ 3- tato tato udakaṃ anveti anugacchati anvāyikaṃ hoti puratopi udakaṃ anveti anugacchati anvāyikaṃ hoti pacchatopi heṭṭhatopi passatopi udakaṃ anveti anugacchati anvāyikaṃ hoti evameva tato tato parissayato taṃ puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti .pe. diṭṭhibyasanadukkhaṃ anveti anugacchati anvāyikaṃ hotīti @Footnote: 1 Ma. Yu. sūlā.. 2 Ma. dakamesī tato tato .... 3 Yu. anvāyikanti pāṭhapadaṃ @natthi.

--------------------------------------------------------------------------------------------- page21.

Nāvaṃ bhinnamivodakaṃ. Tenāha bhagavā abalā naṃ balīyanti maddante naṃ parissayā tato naṃ dukkhamanveti nāvaṃ bhinnamivodakanti.


             The Pali Tipitaka in Roman Character Volume 29 page 13-21. https://84000.org/tipitaka/read/roman_item.php?book=29&item=20&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=20&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=20&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=20&items=5&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=20              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]