ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [15] Khettaṃ vatthuṃ hiraññaṃ vā     gavāssaṃ dāsaporisaṃ
         thiyo bandhū puthū kāme            yo naro anugijjhati.
     [16]  Khettaṃ  vatthuṃ  hiraññaṃ  vāti  khettanti sālikkhettaṃ vīhikkhettaṃ
muggakkhettaṃ   māsakkhettaṃ   yavakkhettaṃ   godhūmakkhettaṃ   tilakkhettaṃ  .
Vatthunti    gharavatthu    koṭṭhavatthu   purevatthu   pacchāvatthu   ārāmavatthu
vihāravatthu   .   hiraññanti   hiraññaṃ   vuccati   kahāpaṇoti  khettaṃ  vatthuṃ
hiraññaṃ vā.
     [17]  Gavāssaṃ  dāsaporisanti  gavanti gāvo 1- vuccanti. Assāti
pasukādayo  vuccanti  .  dāsāti  cattāro  dāsā  antojātako  dāso
dhanakkītako dāso sāmaṃ vā dāsaviyaṃ 2- upeti akāmako 3- vā dāsaviyaṃ 4-
upeti.
                 Āmāya dāsāpi bhavanti heke
                 dhanena kītāpi bhavanti dāsā
                 sāmañca eke upayanti dāsaṃ 5-
                 bhayāpanuṇṇāpi bhavanti dāsā 6-.
Porisanti tayo purisā bhajakā kammakarā upajīvinoti gavāssaṃ dāsaporisaṃ.
     [18]  Thiyo  bandhū  puthū  kāmeti  thiyoti  itthīpariggaho  vuccati .
@Footnote: 1 Ma. gavā. 2 Ma. dāsabyaṃ. 3 Po. karamako. 4 Ma. Yu. dāsavisayaṃ.
@5 Ma. dāsayaṃ. 6 Ma. dāsāti.
Bandhūti    cattāro    bandhū    ñātibandhavāpi    bandhu    gottabandhavāpi
bandhu   mantabandhavāpi   bandhu   sippabandhavāpi   bandhu   .   puthū  kāmeti
bahū   kāme  .  ete  puthū  kāmā  manāpikā  rūpā  .pe.  manāpikā
phoṭṭhabbāti thiyo bandhū puthū kāme.
     [19]   Yo   naro   anugijjhatīti  yoti  yo  yādiso  yathāyutto
yathāvihito      yathāpakāro      yaṇṭhānappatto      yaṃdhammasamannāgato
khattiyo   vā  brāhmaṇo  vā  vesso  vā  suddo  vā  gahaṭṭho  vā
pabbajito  vā  devo  vā  manusso  vā  .  naroti satto naro mānavo
poso   puggalo   jīvo   jātu   jantu   indagū  manujo  .  anugijjhatīti
kilesakāmena      vatthukāmesu      gijjhati     anugijjhati     paligijjhati
palibajjhatīti yo naro anugijjhati. Tenāha bhagavā
         khettaṃ vatthuṃ hiraññaṃ vā       gavāssaṃ dāsaporisaṃ
         thiyo bandhū puthū kāme          yo naro anugijjhatīti.



             The Pali Tipitaka in Roman Character Volume 29 page 12-13. https://84000.org/tipitaka/read/roman_item.php?book=29&item=15&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=15&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=15&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=15&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=15              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]