ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [11] Yo kāme parivajjeti       sappasseva padā siro
         somaṃ visattikaṃ loke           sato samativattati.
     [12]  Yo kāme parivajjetīti yoti yo yādiso yathāyutto yathāvihito
yathāpakāro   yaṇṭhānappatto  yaṃdhammasamannāgato  khattiyo  vā  brāhmaṇo
vā  vesso  vā  suddo vā gahaṭṭho vā pabbajito vā devo vā manusso
vā  .  kāme  parivajjetīti  kāmāti  uddānato  dve kāmā vatthukāmā
ca  kilesakāmā  ca  .pe.  ime  vuccanti vatthukāmā .pe. Ime vuccanti
kilesakāmā  .  kāme  parivajjetīti  dvīhi  kāraṇehi  kāme  parivajjeti
vikkhambhanato vā samucchedato vā.
     {12.1}  Kathaṃ  vikkhambhanato  kāme  parivajjeti . Aṭṭhikaṅkalūpamā
kāmā   appassādaṭṭhenāti   passanto   vikkhambhanato  kāme  parivajjeti
@Footnote: 1 Ma. Yu. kāmasallena ca sokasallena ca.
Maṃsapesūpamā    kāmā    bahusādhāraṇaṭṭhenāti    passanto   vikkhambhanato
kāme    parivajjeti   tiṇukkūpamā   kāmā   anudahanaṭṭhenāti   passanto
vikkhambhanato  kāme  parivajjeti aṅgārakāsūpamā kāmā mahāpariḷāhaṭṭhenāti
passanto    vikkhambhanato    kāme    parivajjeti    supinakūpamā   kāmā
ittarapaccupaṭṭhānaṭṭhenāti   passanto   vikkhambhanato   kāme   parivajjeti
yācitakūpamā   kāmā   tāvakālikaṭṭhenāti  passanto  vikkhambhanato  kāme
parivajjeti   rukkhaphalūpamā   kāmā   sambhañjanaparibhañjanaṭṭhenāti   passanto
vikkhambhanato  kāme  parivajjeti  asisūnūpamā  kāmā  adhikantanaṭṭhenāti 1-
passanto    vikkhambhanato    kāme    parivajjeti   sattisūlūpamā   kāmā
vinivijjhanaṭṭhenāti     passanto     vikkhambhanato    kāme    parivajjeti
sappasirūpamā     kāmā    sappaṭibhayaṭṭhenāti    passanto    vikkhambhanato
kāme   parivajjeti   aggikkhandhūpamā   kāmā   mahaggitāpanaṭṭhenāti  2-
passanto vikkhambhanato kāme parivajjeti.
     {12.2}  Buddhānussatiṃ  bhāventopi  vikkhambhanato kāme parivajjeti
dhammānussatiṃ    bhāventopi    saṅghānussatiṃ    bhāventopi    sīlānussatiṃ
bhāventopi    cāgānussatiṃ    bhāventopi   devatānussatiṃ   bhāventopi
ānāpānassatiṃ    bhāventopi   maraṇānussatiṃ   bhāventopi   kāyagatāsatiṃ
bhāventopi        upasamānussatiṃ       bhāventopi       vikkhambhanato
kāme    parivajjeti    .    paṭhamaṃ   jhānaṃ   bhāventopi   vikkhambhanato
@Footnote: 1 Po. Ma. Yu. adhikuṭṭanaṭṭhenāti .  2 Ma. Yu. mahābhitāpanaṭṭhenāti.
Kāme   parivajjeti   dutiyaṃ  jhānaṃ  bhāventopi  tatiyaṃ  jhānaṃ  bhāventopi
catutthaṃ    jhānaṃ   bhāventopi   ākāsānañcāyatanasamāpattiṃ   bhāventopi
viññāṇañcāyatanasamāpattiṃ       bhāventopi      ākiñcaññāyatanasamāpattiṃ
bhāventopi         nevasaññānāsaññāyatanasamāpattiṃ        bhāventopi
vikkhambhanato kāme parivajjeti. Evaṃ vikkhambhanato kāme parivajjeti.
     {12.3}  Kathaṃ  samucchedato  kāme  parivajjeti . Sotāpattimaggaṃ
bhāventopi  apāyagamanīye  kāme  samucchedato  parivajjeti sakadāgāmimaggaṃ
bhāventopi   oḷārike   kāme  samucchedato  parivajjeti  anāgāmimaggaṃ
bhāventopi   aṇusahagate   kāme   samucchedato  parivajjeti  arahattamaggaṃ
bhāventopi  sabbena  sabbaṃ  sabbathā  sabbaṃ  asesaṃ  nissesaṃ  samucchedato
kāme parivajjeti. Evaṃ samucchedato kāme parivajjetīti yo kāme parivajjeti.
     [13]  Sappasseva  padā  siroti  sappo  vuccati  ahi . Kenatthena
sappo  .  saṃsappanto  gacchatīti  sappo  .  bhujanto  gacchatīti  bhujago .
Urena   gacchatīti   urago   .   pannasiro  gacchatīti  pannago  .  sirena
supatīti   sirisapo   .   vile  sayatīti  vilāsayo  1-  .  guhāyaṃ  setīti
guhāsayo   .   dāḍhā   tassa   āvudhoti   dāḍhāvudho   .  visaṃ  tassa
ghoranti   ghoraviso   .   jivhā   tassa   duvidhāti   dujivhā  .  dvīhi
@Footnote: 1 vilasayotipi pāṭho.
Jivhāhi   rasaṃ   sāyatīti   dirasaññū   1-   .  yathā  puriso  jīvitukāmo
amaritukāmo    sukhakāmo    dukkhapaṭikūlo   pādena   sappasiraṃ   vajjeyya
vivajjeyya   parivajjeyya  abhinivajjeyya  evameva  sukhakāmo  dukkhapaṭikūlo
kāme     vajjeyya     vivajjeyya     parivajjeyya    abhinivajjeyyāti
sappasseva padā siro.
     [14]  Somaṃ  visattikaṃ  loke  sato  samativattatīti  soti  yo kāme
parivajjeti  .  visattikā  vuccati  taṇhā  yo  rāgo  sārāgo  anunayo
anurodho  nandi  nandirāgo  cittassa  sārāgo  icchā  mucchā ajjhosānaṃ
gedho  paligedho  saṅgo  2-  paṅko  ejā māyā janikā sañjananī sibbinī
jālinī   saritā   visattikā   suttaṃ   visaṭā  āyūhanī  3-  dutiyā  paṇidhi
bhavanetti  vanaṃ  vanatho  santhavo sneho apekkhā paṭibandhā āsā āsiṃsanā
āsiṃsitattaṃ    rūpāsā    saddāsā   gandhāsā   rasāsā   phoṭṭhabbāsā
lābhāsā   dhanāsā   puttāsā   jīvitāsā   jappā   pajappā  abhijappā
jappā   4-  jappanā  jappitattaṃ  loluppā  loluppāyanā  loluppāyitattaṃ
pucchañcikatā    5-    sādhukamyatā    adhammarāgo   visamalobho   nikanti
nikāmanā    patthanā    pihanā    sampatthanā    kāmataṇhā    bhavataṇhā
vibhavataṇhā      rūpataṇhā     arūpataṇhā     nirodhataṇhā     rūpataṇhā
saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā    dhammataṇhā
@Footnote: 1 Po. Ma. Yu. dvirasaññū. 2 sattotipi pāṭho. 3 Ma. āyūhinī. 4 Ma. Yu.
@ayaṃ pāṭho natthi. 5 Ma. Yu. mucchañcikatā.
Ogho   yogo   gantho   upādānaṃ   āvaraṇaṃ   nīvaraṇaṃ   chadanaṃ   bandhanaṃ
upakkileso  anusayo  pariyuṭṭhānaṃ  latā  vevicchaṃ  dukkhamūlaṃ  dukkhanidānaṃ 1-
dukkhappabhavo   mārapāso   mārabaḷisaṃ   māravisayo   taṇhānadī  taṇhājālaṃ
taṇhāgaddalaṃ 2- taṇhāsamuddo abhijjhā lobho akusalamūlaṃ.
     {14.1}  Visattikāti  kenatthena  visattikā. Visatāti visattikā.
Visālāti   visattikā  .  visaṭāti  visattikā  .  visakkatīti  visattikā .
Visaṃharatīti  visattikā  .  visaṃvādikāti  visattikā  .  visamūlāti visattikā.
Visaphalāti   visattikā  .  visaparibhogāti  visattikā  .  visālā  vā  pana
sā  rūpe  taṇhā  sadde  gandhe  rase  phoṭṭhabbe  kule gaṇe āvāse
lābhe  yase  pasaṃsāya  sukhe  cīvare  piṇḍapāte  senāsane gilānapaccaya-
bhesajjaparikkhāre    kāmadhātuyā   rūpadhātuyā   arūpadhātuyā   kāmabhave
rūpabhave    arūpabhave   saññābhave   asaññābhave   nevasaññānāsaññābhave
ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne
diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti visattikā.
     {14.2}  Loketi  apāyaloke  manussaloke devaloke khandhaloke
dhātuloke āyatanaloke.
     {14.3} Satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ
@Footnote: 1 dukkhanidhānantipi pāṭho .  2 Ma. Yu. taṇhāgaddūlaṃ.
Bhāvento   sato   vedanāsu   citte  dhammesu  dhammānupassanāsatipaṭṭhānaṃ
bhāvento sato.
     {14.4}  Aparehipi  catūhi  kāraṇehi  sato  asatiparivajjanāya sato
satikaraṇīyānaṃ   1-   dhammānaṃ  katattā  sato  satipaṭipakkhānaṃ  2-  dhammānaṃ
hatattā sato satinimittānaṃ dhammānaṃ appamuṭṭhattā 3- sato.
     {14.5}  Aparehipi catūhi kāraṇehi sato satiyā samannāgatattā sato
satiyā  vasitattā  sato  satiyā  pāguññatāya sato satiyā apaccorohaṇatāya
sato.
     {14.6}  Aparehipi  catūhi  kāraṇehi  sato satattā sato santattā
sato   samitattā  sato  santadhammasamannāgatattā  sato  .  buddhānussatiyā
sato   dhammānussatiyā   sato  saṅghānussatiyā  sato  sīlānussatiyā  sato
cāgānussatiyā    sato    devatānussatiyā    sato    ānāpānassatiyā
sato   maraṇānussatiyā   sato   kāyagatāsatiyā   sato   upasamānussatiyā
sato  .  yā  sati  anussati  paṭissati  sati  saraṇatā dhāraṇatā apilāpanatā
assammussanatā    sati   satindriyaṃ   satibalaṃ   sammāsati   satisambojjhaṅgo
ekāyanamaggo  ayaṃ  vuccati  sati  .  imāya satiyā upeto hoti samupeto
upagato samupagato upapanno samupapanno samannāgato so vuccati sato.
     {14.7}  Somaṃ  visattikaṃ  loke  sato samativattatīti yā 4- loke
visattikā  imaṃ  loke  visattikaṃ  sato  tarati  uttarati  patarati  samatikkamati
vītivattatīti somaṃ visattikaṃ loke sato samativattati. Tenāha bhagavā
@Footnote: 1 Po. Yu. satikaraṇīyānañca. 2 Ma. satiparipandhānaṃ. 3 Ma. asammuṭṭhattā.
@4 Ma. loke vā sā visattikā loke vā taṃ visattikaṃ ....
         Yo kāme parivajjeti             sappasseva padā siro
         somaṃ visattikaṃ loke              sato samativattatīti.



             The Pali Tipitaka in Roman Character Volume 29 page 6-12. https://84000.org/tipitaka/read/roman_item.php?book=29&item=11&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=11&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=11&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=11&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=11              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]