ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [102]  Māyañca  mānañca  pahāya  dhonoti  māyā vuccati vañcanikā
cariyā  .  idhekacco  kāyena  duccaritaṃ  caritvā vācāya duccaritaṃ caritvā
manasā   duccaritaṃ   caritvā  tassa  paṭicchādanahetu  pāpikaṃ  icchaṃ  paṇidahati
mā  maṃ  jaññāti  icchati  mā  maṃ  jaññāti  saṅkappeti  mā  maṃ  jaññāti
vācaṃ  bhāsati  mā  maṃ  jaññāti  kāyena  parakkamati. Yā evarūpā māyā
māyāvitā    accasarā   vañcanā   nikati   nikiraṇā   pariharaṇā   guhaṇā
pariguhaṇā   chādanā   paricchādanā  anuttānikammaṃ  anāvikammaṃ  vocchādanā
pāpakiriyā ayaṃ vuccati māyā.
     {102.1}  Mānoti  ekavidhena  māno  yā  cittassa  uṇṇati .
Duvidhena   māno   attukkaṃsanamāno   paravambhanamāno  .  tividhena  māno
seyyohamasmīti   māno   sadisohamasmīti   māno  hīnohamasmīti  māno .
@Footnote: 1 Po. Ma. punappuna. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page94.

Catubbidhena māno lābhena mānaṃ janeti yasena mānaṃ janeti pasaṃsāya mānaṃ janeti sukhena mānaṃ janeti . pañcavidhena māno lābhimhi manāpikānaṃ rūpānanti mānaṃ janeti lābhimhi manāpikānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānanti mānaṃ janeti . chabbidhena māno cakkhusampadāya mānaṃ janeti sotasampadāya mānaṃ janeti ghānasampadāya jivhāsampadāya kāyasampadāya manosampadāya mānaṃ janeti . Sattavidhena māno māno atimāno mānātimāno omāno adhimāno asmimāno micchāmāno. {102.2} Aṭṭhavidhena māno lābhena mānaṃ janeti alābhena omānaṃ janeti yasena mānaṃ janeti ayasena omānaṃ janeti pasaṃsāya mānaṃ janeti nindāya omānaṃ janeti sukhena mānaṃ janeti dukkhena omānaṃ janeti. Navavidhena māno seyyassa seyyohamasmīti māno seyyassa sadisohamasmīti māno seyyassa hīnohamasmīti māno sadisassa seyyohamasmīti māno sadisassa sadisohamasmīti māno sadisassa hīnohamasmīti māno hīnassa seyyohamasmīti māno hīnassa sadisohamasmīti māno hīnassa hīnohamasmīti māno . dasavidhena māno idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtikena 1- vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunā . @Footnote: 1 Ma. kolaputtiyena.

--------------------------------------------------------------------------------------------- page95.

Yo evarūpo māno maññanā maññitattaṃ uṇṇati uṇṇamo 1- dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati māno. {102.3} Māyañca mānañca pahāya dhonoti [2]- māyañca mānañca pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṅgametvāti māyañca mānañca pahāya dhono.


             The Pali Tipitaka in Roman Character Volume 29 page 93-95. https://84000.org/tipitaka/read/roman_item.php?book=29&item=102&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=102&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=102&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=102&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=102              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]