ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [10]  Sallaviddhova  ruppatīti  yathā  ayomayena  vā  sallena viddho
aṭṭhimayena    vā   sallena   dantamayena   vā   sallena   visāṇamayena
@Footnote: 1 Yu. nihitaṭṭhānā vā vigacchati. 2 Yu. bhañjanti. 3 kulaṅgārotipi pāṭho.
@4 Ma. Yu. paripatanti.
Vā   sallena  kaṭṭhamayena  vā  sallena  viddho  ruppati  kuppati  ghaṭṭiyati
pīḷiyati    byādhito    domanassito    hoti    evameva    vatthukāmānaṃ
vipariṇāmaññathābhāvā      uppajjanti     sokaparidevadukkhadomanassupāyāsā
so  kāmasallena  1-  viddho  ruppati  kuppati  ghaṭṭiyati  pīḷiyati  byādhito
domanassito hotīti sallaviddhova ruppati. Tenāha bhagavā
         tassa ce kāmayamānassa     chandajātassa jantuno
         te kāmā parihāyanti        sallaviddhova ruppatīti.
     [11] Yo kāme parivajjeti       sappasseva padā siro
         somaṃ visattikaṃ loke           sato samativattati.
     [12]  Yo kāme parivajjetīti yoti yo yādiso yathāyutto yathāvihito
yathāpakāro   yaṇṭhānappatto  yaṃdhammasamannāgato  khattiyo  vā  brāhmaṇo
vā  vesso  vā  suddo vā gahaṭṭho vā pabbajito vā devo vā manusso
vā  .  kāme  parivajjetīti  kāmāti  uddānato  dve kāmā vatthukāmā
ca  kilesakāmā  ca  .pe.  ime  vuccanti vatthukāmā .pe. Ime vuccanti
kilesakāmā  .  kāme  parivajjetīti  dvīhi  kāraṇehi  kāme  parivajjeti
vikkhambhanato vā samucchedato vā.
     {12.1}  Kathaṃ  vikkhambhanato  kāme  parivajjeti . Aṭṭhikaṅkalūpamā
kāmā   appassādaṭṭhenāti   passanto   vikkhambhanato  kāme  parivajjeti
@Footnote: 1 Ma. Yu. kāmasallena ca sokasallena ca.
Maṃsapesūpamā    kāmā    bahusādhāraṇaṭṭhenāti    passanto   vikkhambhanato
kāme    parivajjeti   tiṇukkūpamā   kāmā   anudahanaṭṭhenāti   passanto
vikkhambhanato  kāme  parivajjeti aṅgārakāsūpamā kāmā mahāpariḷāhaṭṭhenāti
passanto    vikkhambhanato    kāme    parivajjeti    supinakūpamā   kāmā
ittarapaccupaṭṭhānaṭṭhenāti   passanto   vikkhambhanato   kāme   parivajjeti
yācitakūpamā   kāmā   tāvakālikaṭṭhenāti  passanto  vikkhambhanato  kāme
parivajjeti   rukkhaphalūpamā   kāmā   sambhañjanaparibhañjanaṭṭhenāti   passanto
vikkhambhanato  kāme  parivajjeti  asisūnūpamā  kāmā  adhikantanaṭṭhenāti 1-
passanto    vikkhambhanato    kāme    parivajjeti   sattisūlūpamā   kāmā
vinivijjhanaṭṭhenāti     passanto     vikkhambhanato    kāme    parivajjeti
sappasirūpamā     kāmā    sappaṭibhayaṭṭhenāti    passanto    vikkhambhanato
kāme   parivajjeti   aggikkhandhūpamā   kāmā   mahaggitāpanaṭṭhenāti  2-
passanto vikkhambhanato kāme parivajjeti.
     {12.2}  Buddhānussatiṃ  bhāventopi  vikkhambhanato kāme parivajjeti
dhammānussatiṃ    bhāventopi    saṅghānussatiṃ    bhāventopi    sīlānussatiṃ
bhāventopi    cāgānussatiṃ    bhāventopi   devatānussatiṃ   bhāventopi
ānāpānassatiṃ    bhāventopi   maraṇānussatiṃ   bhāventopi   kāyagatāsatiṃ
bhāventopi        upasamānussatiṃ       bhāventopi       vikkhambhanato
kāme    parivajjeti    .    paṭhamaṃ   jhānaṃ   bhāventopi   vikkhambhanato
@Footnote: 1 Po. Ma. Yu. adhikuṭṭanaṭṭhenāti .  2 Ma. Yu. mahābhitāpanaṭṭhenāti.
Kāme   parivajjeti   dutiyaṃ  jhānaṃ  bhāventopi  tatiyaṃ  jhānaṃ  bhāventopi
catutthaṃ    jhānaṃ   bhāventopi   ākāsānañcāyatanasamāpattiṃ   bhāventopi
viññāṇañcāyatanasamāpattiṃ       bhāventopi      ākiñcaññāyatanasamāpattiṃ
bhāventopi         nevasaññānāsaññāyatanasamāpattiṃ        bhāventopi
vikkhambhanato kāme parivajjeti. Evaṃ vikkhambhanato kāme parivajjeti.
     {12.3}  Kathaṃ  samucchedato  kāme  parivajjeti . Sotāpattimaggaṃ
bhāventopi  apāyagamanīye  kāme  samucchedato  parivajjeti sakadāgāmimaggaṃ
bhāventopi   oḷārike   kāme  samucchedato  parivajjeti  anāgāmimaggaṃ
bhāventopi   aṇusahagate   kāme   samucchedato  parivajjeti  arahattamaggaṃ
bhāventopi  sabbena  sabbaṃ  sabbathā  sabbaṃ  asesaṃ  nissesaṃ  samucchedato
kāme parivajjeti. Evaṃ samucchedato kāme parivajjetīti yo kāme parivajjeti.
     [13]  Sappasseva  padā  siroti  sappo  vuccati  ahi . Kenatthena
sappo  .  saṃsappanto  gacchatīti  sappo  .  bhujanto  gacchatīti  bhujago .
Urena   gacchatīti   urago   .   pannasiro  gacchatīti  pannago  .  sirena
supatīti   sirisapo   .   vile  sayatīti  vilāsayo  1-  .  guhāyaṃ  setīti
guhāsayo   .   dāḍhā   tassa   āvudhoti   dāḍhāvudho   .  visaṃ  tassa
ghoranti   ghoraviso   .   jivhā   tassa   duvidhāti   dujivhā  .  dvīhi
@Footnote: 1 vilasayotipi pāṭho.
Jivhāhi   rasaṃ   sāyatīti   dirasaññū   1-   .  yathā  puriso  jīvitukāmo
amaritukāmo    sukhakāmo    dukkhapaṭikūlo   pādena   sappasiraṃ   vajjeyya
vivajjeyya   parivajjeyya  abhinivajjeyya  evameva  sukhakāmo  dukkhapaṭikūlo
kāme     vajjeyya     vivajjeyya     parivajjeyya    abhinivajjeyyāti
sappasseva padā siro.



             The Pali Tipitaka in Roman Character Volume 29 page 5-9. https://84000.org/tipitaka/read/roman_item.php?book=29&item=10&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=10&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=10&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=10&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=10              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]