ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                              Suttanipāte tatiyassa mahāvaggassa
                               dvādasamaṃ dvayatānupassanāsuttaṃ
     [390]   12   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   pubbārāme  migāramātu  pāsāde  .  tena  kho  pana  samayena
bhagavā     tadahuposathe    paṇṇarase    puṇṇāya    puṇṇamāya    rattiyā
bhikkhusaṅghaparivuto   abbhokāse   nisinno   hoti   .   atha  kho  bhagavā
tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi
     {390.214}  ye  te  bhikkhave  kusalā  dhammā ariyā niyyānikā
sambodhigāmino  2-  tesaṃ vo bhikkhave kusalānaṃ dhammānaṃ ariyānaṃ niyyānikānaṃ
sambodhigāmīnaṃ   kā   upanisā  savanāyāti  iti  ce  bhikkhave  pucchitāro
assu   te   evamassu   vacanīyā  yāvadeva  dvayatānaṃ  dhammānaṃ  yathābhūtaṃ
ñāṇāyāti kiñca dvayataṃ vadetha
     {390.215}  idaṃ  dukkhaṃ  ayaṃ  dukkhasamudayoti ayamekānupassanā ayaṃ
dukkhanirodho   ayaṃ  dukkhanirodhagāminī  paṭipadāti  ayaṃ  dutiyānupassanā  evaṃ
sammādvayatānupassino  bhikkhave  bhikkhuno  appamattassa ātāpino pahitattassa
viharato  dvinnaṃ  phalānaṃ  aññataraṃ  phalaṃ  pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati
@Footnote: 1 Ma. Yu. monamajjagā. 2 Ma. Yu. sambodhagāmino.
Vā upādisese anāgāmitāti.
                         Idamavoca bhagavā        idaṃ vatvāna sugato
                                athāparaṃ etadavoca satthā
     [391] |391.1151| Ye dukkhaṃ nappajānanti  atho dukkhassa sambhavaṃ
                         yattha ca sabbaso dukkhaṃ      asesaṃ uparujjhati
                         tañca maggaṃ na jānanti     dukkhūpasamagāminaṃ
   |391.1152| cetovimuttihīnā te          atho paññāvimuttiyā
                         abhabbā te antakiriyāya  te ve jātijarūpagā.
   |391.1153| Ye ca dukkhaṃ pajānanti       atho dukkhassa sambhavaṃ
                         yattha ca sabbaso dukkhaṃ      asesaṃ uparujjhati
                         tañca maggaṃ pajānanti      dukkhūpasamagāminaṃ
   |391.1154| cetovimuttisampannā       atho paññāvimuttiyā
                         bhabbā te antakiriyāya    na te jātijarūpagāti.



             The Pali Tipitaka in Roman Character Volume 25 page 473-474. https://84000.org/tipitaka/read/roman_item.php?book=25&item=390&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=390&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=390&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=390&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=390              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]