ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [387] |387.1084| Purisassa hi jātassa  kuṭhārī jāyate mukhe
                          yāya chindati attānaṃ            bālo dubbhāsitaṃ bhaṇaṃ.
   |387.1085| Yo nindiyaṃ pasaṃsati
                         taṃ vā nindati yo pasaṃsiyo
                         vicināti mukhena so kaliṃ
@Footnote: 1 Ma. Yu. parikkhayaṃ .  2 Po. padume kho pana bhikkhu niraye.
                         Kalinā tena sukhaṃ na vindati.
   |387.1086| Appamatto ayaṃ kali 1-
                         yo akkhesu dhanapparājayo
                         (sabbassāpi sahāpi attanā)
                         ayameva mahattaro kali
                         yo sugatesu manaṃ padosaye.
   |387.1087| Sataṃ sahassānaṃ nirabbudānaṃ
                         chattiṃsa 2- ca pañca ca abbudāni
                         yamariyagarahī nirayaṃ upeti
                         vācaṃ manañca paṇidhāya pāpakaṃ.
   |387.1088| Abhūtavādī nirayaṃ upeti
                         yo vāpi katvā na karomīti 3- cāha
                         ubhopi te pecca samā bhavanti
                         nihīnakammā manujā hi 4- parattha.
   |387.1089| Yo appaduṭṭhassa narassa dussati
                         suddhassa posassa anaṅgaṇassa
                         tameva bālaṃ pacceti pāpaṃ
                         sukhumo rajo paṭivātaṃva khitto.
   |387.1090| Yo lobhaguṇe 5- anuyutto
                         so vacasā paribhāsati aññe
@Footnote: 1 Po. kalī. 2 Ma. chattiṃsati pañca ca. 3 Ma. karomi cāha. 4 Ma. Yu. hisaddo
@natthi. 5 Po. kāmaguṇehi.
                         Asaddho kadariyo avadaññū
                         macchari pesuṇiyasmiṃ 1- anuyutto.
   |387.1091| Mukhadugga vibhūtamanariya
                         bhūnahata 2- pāpaka dukkatakāri
                         purisanta 3- kali avajāte
                         mā bahubhāṇidha nerayikosi.
   |387.1092| Rajamākirasi 4- ahitāya
                         sante garahasi kibbissakārī 5-
                         bahūni [6]- duccaritāni caritvā
                         gacchasi kho papataṃ cirarattaṃ.
   |387.1093| Na hi nassati kassaci kammaṃ
                         eti ha taṃ labhateva suvāmi
                         dukkhaṃ mando paraloke
                         attani passati kibbissakārī.
   |387.1094| Ayosaṅkusamāhataṭṭhānaṃ
                         tiṇhadhāraṃ ayasūlamupeti
                         atha tattaṃ ayoguḷasannibhaṃ
                         bhojanamatthi tathā paṭirūpaṃ.
   |387.1095| Na hi vaggu vadanti vadantā
                         nābhijavanti na tāṇamupenti
@Footnote: 1 Po. pesuṇiyañca. Ma. pesuṇiyaṃ. 2 Ma. Yu. bhūnahu. 3 Po. purisantimaalajātamāhu.
@4 Ma. rajamākirasī .  5 Ma. Yu. kibbisakārī .  6 Yu. bahuni ca.
                         Aṅgāre santhate senti 1-
                         agginisamaṃ pajjalitaṃ pavisanti 2-.
   |387.1096| Jālena ca onahiyānā
                         tattha hananti ayomayakūṭehi
                         andhaṃ va timisamāyanti
                         taṃ vitataṃ [3]- yathā mahikāyo.
   |387.1097| Atha lohamayaṃ pana kumbhiṃ
                         agginisamaṃ pajjalitaṃ pavisanti
                         paccanti hi tāsu cirarattaṃ
                         agginisamāsu samuppilavāsā 4-.
   |387.1098| Atha pubbalohitamisse
                         tattha kiṃ paccati 5- kibbissakārī
                         yaṃ yandisataṃ adhiseti
                         tattha kilissati samphussamāno.
   |387.1099| Puḷavāvasathe salilasmiṃ
                         tattha kiṃ paccati kibbissakārī
                         gantuṃ na hi tīramapatthi
                         sabbasamā hi samantakapallā 6-.
   |387.1100| Asipattavanaṃ 7- pana tiṇhaṃ
                         taṃ pavisanti samucchinnagattā
@Footnote: 1 Ma. sayanti. 2 Po. sabbatthavāresu aggi nisaṃ pajjalitaṃ. Ma. ginisampajjalitaṃ.
@3 Ma. Yu. hi .  4 Ma. .. pilavāte. Yu. .. pilalāso .  5 Po. tattha kilissati.
@6 Po. samantaphullā. 7 Po. asitavanaṃ puṇṇatiṇṇaṃ.
                         Jivhaṃ baḷisena gahetvā
                         āracayāracayā vihananti 1-.
   |387.1101| Atha vettaraṇiṃ pana duggaṃ
                         tiṇhadhāraṃ khuradhāramupenti 2-
                         tattha mandā papatanti
                         pāpakārā 3- pāpāni katvā 4-.
   |387.1102| Khādanti hi tattha rudante
                         sāmā sabalā kākolagaṇā ca
                         soṇā siṅgālā paṭigijjhā
                         kulalā vāyasā ca vitudanti.
   |387.1103| Kicchā vatāyaṃ idha vutti
                         yaṃ jano passati 5- kibbissakārī
                         tasmā idha jīvitasese
                         kiccakaro siyā naro na ca majje 6-.
   |387.1104| Te gaṇitā vidūhi tilavāhā
                         ye padume niraye upanītā
                         nahutāni hi koṭiyo pañca bhavanti
                         dvādasa koṭisatāni punaññā 7-.
   |387.1105| Yāva dukkhā nirayā idha vuttā
                         tatthapi tāva ciraṃ vasitabbaṃ
@Footnote: 1 Po. ārapayā viharanti. Ma. ārajayārajayā ... .  2 Ma. tiṇhadhārakhura ....
@3 Ma. Yu. pāpakarā. 4 Ma. Yu. karitvā .  5 Ma. phusati. 6 Po. na pamajjare.
@Ma. na appamajje. 7 Po. punaññe.
                           Tasmā sucipesalasādhuguṇesu
                           vācaṃ manaṃ pakataṃ 1- parirakkheti.
                                 Kokālikasuttaṃ dasamaṃ.
                                          ---------
        Suttanipāte tatiyassa mahāvaggassa ekādasamaṃ nālakasuttaṃ
     [388] |388.1106| 11 Ānandajāte tidasagaṇe patīte
                         sakkañca 2- indaṃ sucivasane ca deve
                         dussaṃ gahetvā atiriva thomayante
                         asito isi addasa divāvihāre.
   |388.1107| Disvāna deve pamuditamane 3- udagge
                         cittiṃ karitvā idamavoca 4- tattha
                         kiṃ devasaṅgho atiriva kalyarūpo
                         dussaṃ gahetvā ramayatha 5- kiṃ paṭicca.
   |388.1108| Yadāpi āsi asurehi saṅgamo 6-
                         jayo surānaṃ asurā parājitā
                         tadāpi netādiso lomahaṃsano
                         kimabbhūtaṃ daṭṭhu marū pamoditā.
   |388.1109| Seḷenti gāyanti ca vādayanti 7-
                         bhujāni phoṭenti 8- ca naccayanti ca
@Footnote: 1 Ma. Yu. satataṃ. 2 Po. sakaṃva. Yu. sakkacca .  3 Ma. Yu. muditamane.
@4 Ma. Yu. idamavocāsi. 5 Yu. bhamuyatha. 6 pa. saṅgahe. 7 Ma. Yu. vādayanti ca.
@8 Ma. poṭhenti.
                         Pucchāmi vohaṃ merumuddhavāsine
                         dhunātha me saṃsayaṃ khippaṃ 1- mārisā.
   |388.1110| So bodhisatto ratanavaro atulyo
                         manussaloke hitasukhatāya 2- jāto
                         sakyāna gāme janapade lumbineyye
                         tenamha tuṭṭhā atiriva kalyarūpā.
   |388.1111| So sabbasattuttamo aggapuggalo
                         narāsabho sabbapajānamuttamo
                         vattessati 3- cakkaṃ isivhaye vane
                         nadaṃva sīho balavā migābhibhū.
   |388.1112| Taṃ saddaṃ sutvā turitamavasarī so
                         suddhodanassa (tada) bhavanaṃ upāvisi 4-
                         nisajja tattha idamavocāpi 5- sakye
                         kuhiṃ kumāro ahampi daṭṭhukāmo.
   |388.1113| Tato kumāraṃ jalitamiva suvaṇṇaṃ
                         ukkāmukheva sukusalasampahaṭṭhaṃ
                         daddallamānaṃ siriyā anomavaṇṇaṃ
                         dassesu puttaṃ asitavhayassa sakyā.
   |388.1114| Disvā kumāraṃ sikhimiva pajjalantaṃ
@Footnote: 1 Po. Ma. Yu. khippa. 2 Ma. Yu. hitasukhatthāya. 3 Po. vattissati. 4 Yu.
@upāgami. 5 Ma. Yu. idamavocāsi.
                         Tārāsabhaṃva nabhasigamaṃ visuddhaṃ
                         suriyantapantaṃ sāradarivabbhamuttaṃ 1-
                         ānandajāto vipulamalattha pītiṃ.
   |388.1115| Anekasākhañca sahassamaṇḍalaṃ
                         chattaṃ marū dhāreyyumantalikkhe
                         suvaṇṇadaṇḍā vītipatanti cāmarā
                         na dissare cāmarachattagāhakā.
   |388.1116| Disvā jaṭī 2- kaṇhasirivhayo isi
                         suvaṇṇanikkhaṃ viya paṇḍukambale
                         setañca chattaṃ dhārayantamuddhani 3-
                         udaggacitto sumano paṭiggahe.
   |388.1117| Paṭiggahetvā pana sakyapuṅgavaṃ
                         jigiṃsako lakkhaṇamantapāragū
                         pasannacitto giramabbhudīrayi
                         anuttarāyaṃ dipadānamuttamo.
   |388.1118| Athattano gamanamanussaranto
                         akalyarūpo gaḷayati assukāni
                         disvāna sakyā isimavocuṃ rudantaṃ
                         no ce kumāre bhavissati antarāyo.
   |388.1119| Disvāna sakye isimavoca akalye
@Footnote: 1 Po. sāradadivābbhamuttaṃ. Ma. Yu. sarasarivab ... 2 Po. Yu. jaṭi. 3 Ma. Yu.
@dhariyanta ...
                         Nāhaṃ kumāre ahitamanussarāmi
                         na cāpi assa bhavissati antarāyo
                         na orakāyaṃ adhimanasā 1- bhavātha.
   |388.1120| Sambodhiyaggaṃ phusissatāyaṃ kumāro
                         so dhammacakkaṃ paramavisuddhadassī
                         vattessatāyaṃ bahujanahitānukampī
                         vitthārikassa bhavissati brahmacariyaṃ.
   |388.1121| Mamañca āyu na ciramidhāvaseso
                         athantarā me bhavissati kālakiriyā
                         sohaṃ na sussaṃ 2- asamadhurassa dhammaṃ
                         tenamhi aṭṭo byasanagato 3- aghāvī.
   |388.1122| So sākiyānaṃ vipulaṃ janetvāna pītiṃ
                         antepuramhā niragamā 4- brahmacārī
                         so bhāgineyyaṃ sayaṃ anukampamāno
                         samādapesi asamadhurassa dhamme
   |388.1123| buddhoti ghosaṃ yadi parato suṇāsi
                         sambodhipatto vivarati 5- dhammamaggaṃ
                         gantvāna tattha sayaṃ 6- paripucchamāno
                         carassu tasmiṃ bhagavati brahmacariyaṃ.
   |388.1124| Tenānusiṭṭho hitamanena tādinā
@Footnote: 1 Ma. adhimānasā. 2 Ma. sossaṃ .  3 Po. Ma. byasanaṅgato. 4 Po. Ma. nigamā.
@5 Yu. vīcarati. 6 Ma. Yu. samayaṃ.
                         Anāgate paramavisuddhadassinā
                         so nāḷako upacitapuññasañcayo
                         jinaṃ patikkhaṃ parivasi rakkhitindriyo.
   |388.1125| Sutvāna ghosaṃ jinavaracakkavattane
                         gantvāna disvā isinisabhaṃ pasanno
                         moneyyaseṭṭhaṃ munivaraṃ 1- apucchi
                         samāgate asitavhayassa sāsaneti.
                             Vatthukathā 2- niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 25 page 461-470. https://84000.org/tipitaka/read/roman_item.php?book=25&item=387&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=387&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=387&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=387&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=387              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]