ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [355] |355.850| 2 Taṃ maṃ padhānapahitattaṃ         nadiṃ nerañjarampati
                          viparakkamma jhāyantaṃ        yogakkhemassa pattiyā
      |355.851| namucī karuṇaṃ vācaṃ               bhāsamāno upāgami
                          kīso tvamasi dubbaṇṇo    santike maraṇaṃ tava.
      |355.852| Sahassabhāgo maraṇassa       ekaṃso tava jīvitaṃ
                          jīvato 1- jīvitaṃ seyyo       jīvaṃ puññāni kāhasi.
      |355.853| Carato ca te brahmacariyaṃ      aggihutañca jūhato
                          pahūtaṃ cīyate puññaṃ           kiṃ padhānena kāhasi.
      |355.854| Duggo maggo padhānāya     dukkaro durabhisambhavo
                          imā gāthā bhaṇaṃ māro     aṭṭhā buddhassa santike.
      |355.855| Taṃ tathāvādinaṃ māraṃ            bhagavā etadabravi
                          pamattabandhu pāpima          yenatthena idhāgato
      |355.856| aṇumattopi 2- puññena   attho mayhaṃ na vijjati
                          yesañca attho puññena   te māro vattumarahati.
      |355.857| Atthi saddhā tapo 3- viriyaṃ  paññā ca mama vijjati
                          evaṃ maṃ pahitattaṃpi             kiṃ jīvamanupucchasi.
      |355.858| Nadīnampi sotāni              ayaṃ vāto visosaye
@Footnote: 1 Ma. Yu. jīva bho. 2 Yu. aṇumattenapi. 3 Ma. tathā. Yu. tato.

--------------------------------------------------------------------------------------------- page409.

Kiñca me pahitattassa lohitaṃ nūpasussaye. |355.859| Lohite sussamānamhi pittaṃ semhañca sussati maṃsesu khīyamānesu bhiyyo cittaṃ pasīdati bhiyyo sati ca paññā ca samādhi mama tiṭṭhati. |355.860| Tassa mevaṃ viharato pattassuttamavedanaṃ kāme 1- nāpekkhate cittaṃ passa sattassa suddhataṃ. |355.861| Kāmā te paṭhamā senā dutiyārati vuccati tatiyā khuppipāsā te catutthī taṇhā pavuccati |355.862| pañcamaṃ thīnamiddhante chaṭṭhā bhīrū pavuccati sattamī 2- vicikicchā te makkho thambho te aṭṭhamo |355.863| lābho siloko sakkāro micchā laddho ca yo yaso yo cattānaṃ samukkaṃse pare ca avajānati |355.864| esā namuci te senā kaṇhassābhippahārinī na naṃ asūro jināti jetvā ca labhate sukhaṃ. |355.865| Esa muñjaṃ parihare dhiratthu mama 3- jīvitaṃ saṅgāme me mataṃ seyyo yañce jīve parājito. |355.866| Pagāḷhā ettha na dissanti eke samaṇabrāhmaṇā tañca maggaṃ na jānanti yena gacchanti subbatā. |355.867| Samantā dhajiniṃ disvā yuttaṃ māraṃ savāhanaṃ yuddhāya paccugacchāmi mā maṃ ṭhānā acāvayi. @Footnote: 1 Ma. Yu. kāmesu . 2 Po. sattamā . 3 Yu. idha.

--------------------------------------------------------------------------------------------- page410.

|355.868| Yante taṃ nappasahati senaṃ loko sadevako tante paññāya vecchāmi 1- āmaṃ pakkaṃva 2- amhanā. |355.869| Vasiṃ 3- karitvā saṅkappaṃ satiñca supatiṭṭhitaṃ raṭṭhā raṭṭhaṃ vicarissaṃ sāvake vinayaṃ puthū. |355.870| Te appamattā pahitattā mama sāsanakārakā akāmassa te gamissanti yattha gantvā na socare. |355.871| Satta vassāni bhagavantaṃ anubandhiṃ padāpadaṃ otāraṃ nādhigacchissaṃ sambuddhassa sirīmato. |355.872| Medavaṇṇaṃva pāsāṇaṃ vāyaso anupariyagā apettha muduṃ vindema api assādanā siyā. |355.873| Aladdhā tattha assādaṃ vāyasetto apakkami kākova selaṃ āsajja nibbijjāpema gotamaṃ. |355.874| Tassa sokaparetassa viṇā kacchā abhassatha tato so dummano yakkho tatthevantaradhāyathāti. Padhānasuttaṃ dutiyaṃ. ----------- Suttanipāte tatiyassa mahāvaggassa tatiyaṃ subhāsitasuttaṃ


             The Pali Tipitaka in Roman Character Volume 25 page 408-410. https://84000.org/tipitaka/read/roman_item.php?book=25&item=355&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=355&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=355&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=355&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=355              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]