ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                       Dhammapadagāthāya navamo pāpavaggo
     [19] |19.116| 9 Abhittharetha kalyāṇe   pāpā cittaṃ nivāraye
                        dandhañhi karoto puññaṃ         pāpasmiṃ ramatī mano.
       |19.117| Pāpañce puriso kayirā        na naṃ kayirā punappunaṃ
                        na tamhi chandaṃ kayirātha        dukkho pāpassa uccayo.
       |19.118| Puññañce puriso kayirā     kayirāthenaṃ punappunaṃ
                        tamhi chandaṃ kayirātha           sukho puññassa uccayo.
       |19.119| Pāpopi passati bhadraṃ          yāva pāpaṃ na paccati
                        yadā ca paccati pāpaṃ           atha (pāpo) pāpāni passati.
       |19.120| Bhadropi passati pāpaṃ       yāva bhadraṃ na paccati
                        yadā ca paccati bhadraṃ        atha (bhadro) bhadrāni passati.
       |19.121| Māvamaññetha pāpassa        na mattaṃ 1- āgamissati
                        udabindunipātena             udakumbhopi pūrati
                        āpūrati bālo pāpassa      thokaṃ thokaṃpi ācinaṃ.
       |19.122| Māvamaññetha puññassa      na mattaṃ āgamissati
                        udabindunipātena             udakumbhopi pūrati
                        āpūrati dhīro puññassa       thokaṃ thokaṃpi ācinaṃ.
       |19.123| Vāṇijova bhayaṃ maggaṃ            appasattho mahaddhano
                        visaṃ jīvitukāmova                pāpāni parivajjaye.
       |19.124| Pāṇimhi ce vaṇo nāssa    hareyya pāṇinā visaṃ
                        nābbaṇaṃ visamanveti          natthi pāpaṃ akubbato.
           |19.125| Yo appaduṭṭhassa narassa dussati
                             suddhassa posassa anaṅgaṇassa
                             tameva bālaṃ pacceti pāpaṃ
                             sukhumo rajo paṭivātaṃva khitto.
       |19.126| Gabbhameke upapajjanti       nirayaṃ pāpakammino
                        saggaṃ sugatino yanti           parinibbanti anāsavā.
       |19.127| Na antalikkhe na samuddamajjhe
                        na pabbatānaṃ vivaraṃ pavīsaṃ 2-
@Footnote: 1 Yu. na mantaṃ. Ma. na mandaṃ .     2 Ma. Yu. pavissa.
                             Na vijjatī so jagatippadeso
                             yatraṭṭhito muñceyya pāpakammā.
            |19.128| Na antalikkhe na samuddamajjhe
                             na pabbatānaṃ vivaraṃ pavīsaṃ
                             na vijjatī so jagatippadeso
                             yatraṭṭhitaṃ nappasaheyya maccu.
                                 Pāpavaggo navamo.
                                         --------
                       Dhammapadagāthāya dasamo daṇḍavaggo
     [20] |20.129| 10 Sabbe tasanti daṇḍassa  sabbe bhāyanti maccuno
                        attānaṃ upamaṃ katvā          na haneyya na ghātaye.
       |20.130| Sabbe tasanti daṇḍassa     sabbesaṃ jīvitaṃ piyaṃ
                        attānaṃ upamaṃ katvā          na haneyya na ghātaye.
       |20.131| Sukhakāmāni bhūtāni             yo daṇḍena vihiṃsati
                        attano sukhamesāno           pecca so na labhate sukhaṃ.
       |20.132| Sukhakāmāni bhūtāni             yo daṇḍena na hiṃsati
                        attano sukhamesāno           pecca so labhate sukhaṃ.
       |20.133| Māvoca pharusaṃ kañci             vuttā paṭivadeyyu taṃ
                        dukkhā hi sārambhakathā        paṭidaṇḍā phuseyyu taṃ.
       |20.134| Sace neresi attānaṃ            kaṃso upahato yathā
                        esa pattosi nibbānaṃ        sārambho te na vijjati.
       |20.135| Yathā daṇḍena gopālo      gāvo pājeti gocaraṃ
                        evaṃ jarā ca maccu ca            āyuṃ pājenti pāṇinaṃ.
       |20.136| Atha pāpāni kammāni         karaṃ bālo na bujjhati
                        sehi kammehi dummedho        aggidaḍḍhova tappati.
       |20.137| Yo daṇḍena adaṇḍesu      appaduṭṭhesu dussati
                        dasannamaññataraṃ ṭhānaṃ        khippameva nigacchati
       |20.138| vedanaṃ pharusaṃ jāniṃ                sarīrassa ca bhedanaṃ
                        garukaṃ vāpi ābādhaṃ             cittakkhepaṃ va pāpuṇe
       |20.139| rājato vā upasaggaṃ            abbhakkhānaṃ va dāruṇaṃ
                        parikkhayaṃ va ñātīnaṃ              bhogānaṃ va pabhaṅguṇaṃ
       |20.140| atha vāssa agārāni            aggi ḍahati pāvako
                        kāyassa bhedā duppañño   nirayaṃ so upapajjati.
            |20.141| Na naggacariyā na jaṭā na paṅkā
                             nānāsakā taṇḍilasāyikā vā
                             rajojallaṃ ukkuṭikappadhānaṃ
                             sodhenti maccaṃ avitiṇṇakaṅkhaṃ.
            |20.142| Alaṅkato cepi samaṃ careyya
                             santo danto niyato brahmacārī
                             Sabbesu bhūtesu nidhāya daṇḍaṃ
                             so brāhmaṇo so samaṇo sa bhikkhu.
       |20.143| Hirinisedho puriso                koci lokasmi vijjati
                        yo niddaṃ apabodheti          asso bhadro kasāmiva
            |20.144| asso yathā bhadro kasāniviṭṭho
                             ātāpino saṃvegino bhavātha
                             saddhāya sīlena ca viriyena ca
                             samādhinā dhammavinicchayena ca
                             sampannavijjācaraṇā patissatā
                             pahassatha dukkhamidaṃ anappakaṃ.
            |20.145| Udakaṃ hi nayanti nettikā
                             usukārā namayanti tejanaṃ
                             dāruṃ namayanti tacchakā
                             attānaṃ damayanti subbatā.
                                Daṇḍavaggo dasamo.
                                          ----------
                       Dhammapadagāthāya ekādasamo jarāvaggo
     [21] |21.146| 11 Ko nu hāso kimānando     niccaṃ pajjalite sati
                        andhakārena onaddhā        padīpaṃ na gavesatha.
       |21.147| Passa cittakataṃ 1- bimbaṃ      arukāyaṃ samussitaṃ
                        āturaṃ bahusaṅkappaṃ             yassa natthi dhuvaṇṭhiti.
       |21.148| Parijiṇṇamidaṃ rūpaṃ               roganiddhaṃ pabhaṅguṇaṃ
                        bhijjati pūti sandeho          maraṇantaṃ hi jīvitaṃ.
       |21.149| Yānimāni apatthāni          alāpūneva 2- sārade
                        kāpotakāni aṭṭhīni           tāni disvāna kā rati.
       |21.150| Aṭṭhīnaṃ nagaraṃ kataṃ                maṃsalohitalepanaṃ
                        yattha jarā ca maccu ca           māno makkho ca ohito.
            |21.151| Jīranti ve rājarathā sucittā
                             atho sarīrampi jaraṃ upeti
                             satañca dhammo na jaraṃ upeti
                             santo have sabbhi pavedayanti.
       |21.152| Appassutāyaṃ puriso           balivaddova jīrati
                        maṃsāni tassa vaḍḍhanti       paññā tassa na vaḍḍhati.
       |21.153| Anekajātisaṃsāraṃ                sandhāvissaṃ anibbisaṃ
                        gahakārakaṃ gavesanto           dukkhā jāti punappunaṃ
       |21.154| gahakāraka diṭṭhosi              puna gehaṃ na kāhasi
@Footnote: 1 Po. cittīkataṃ .       2 Ma. alābūneva.
                        Sabbā te phāsukā bhaggā   gahakūṭaṃ visaṅkhataṃ
                        visaṅkhāragataṃ cittaṃ              taṇhānaṃ khayamajjhagā.
       |21.155| Acaritvā brahmacariyaṃ          aladdhā yobbane dhanaṃ
                        jiṇṇakoñcāva jhāyanti   khīṇamaccheva pallale
       |21.156| acaritvā brahmacariyaṃ          aladdhā yobbane dhanaṃ
                        senti cāpātikhīṇāva         purāṇāni anutthunaṃ.
                                Jarāvaggo ekādasamo.
                                        ------------
                     Dhammapadagāthāya dvādasamo attavaggo
     [22] |22.157| 12 Attānañce piyaṃ jaññā      rakkheyya naṃ surakkhitaṃ
                        tiṇṇaṃ aññataraṃ yāmaṃ       paṭijaggeyya paṇḍito.
       |22.158| Attānameva paṭhamaṃ             paṭirūpe nivesaye
                        athaññamanusāseyya          na kilisseyya paṇḍito.
       |22.159| Attānañce tathā kayirā    yathaññamanusāsati
                        sudanto vata dametha            attā hi kira duddamo.
       |22.160| Attā hi attano nātho     ko hi nātho paro siyā
                        attanā hi sudantena         nāthaṃ labhati dullabhaṃ.
       |22.161| Attanā va kataṃ pāpaṃ          attajaṃ attasambhavaṃ
                        abhimatthati dummedhaṃ            vajiraṃvamhayaṃ maṇiṃ.
       |22.162| Yassa accantadussīlyaṃ        māluvā sālamivotthataṃ
                        karoti so tathattānaṃ           yathā naṃ icchatī diso.
       |22.163| Sukarāni asādhūni               attano ahitāni ca
                        yaṃ ve hitañca sādhuñca        taṃ ve paramadukkaraṃ.
       |22.164| Yo sāsanaṃ arahataṃ               ariyānaṃ dhammajīvinaṃ
                        paṭikkosati dummedho         diṭṭhiṃ nissāya pāpikaṃ
                        phalāni kaṇṭakasseva          attaghaññāya 1- phallati.
       |22.165| Attanā va 2- kataṃ pāpaṃ      attanā saṅkilissati
                        attanā akataṃ pāpaṃ           attanā va visujjhati
                        suddhi asuddhi paccattaṃ         nāñño aññaṃ visodhaye.
       |22.166| Attadatthaṃ paratthena           bahunāpi na hāpaye
                        attadatthamabhiññāya        sadatthapasuto siyā.
                                    Attavaggo dvādasamo.
                                             ------------
                            Dhammapadagāthāya terasamo lokavaggo
     [23] |23.167| 13 Hīnaṃ dhammaṃ na seveyya pamādena na saṃvase
                        micchādiṭṭhiṃ na seveyya       na siyā lokavaḍḍhano.
       |23.168| Uttiṭṭhe nappamajjeyya     dhammaṃ sucaritaṃ care
                        dhammacārī sukhaṃ seti             asmiṃ loke paramhi ca.
@Footnote: 1 Ma. attaghātāya .      2 Ma. hi.
       |23.169| Dhammaṃ care sucaritaṃ                na naṃ duccaritaṃ care
                        dhammacārī sukhaṃ seti             asmiṃ loke paramhi ca.
       |23.170| Yathā pubbuḷakaṃ passe         yathā passe marīcikaṃ
                        evaṃ lokaṃ avekkhantaṃ           maccurājā na passati.
       |23.171| Etha passathimaṃ lokaṃ             cittaṃ rājarathūpamaṃ
                        yattha bālā visīdanti         natthi saṅgo vijānataṃ.
       |23.172| Yo ca pubbe pamajjitvā     pacchā so nappamajjati
                        so 1- imaṃ lokaṃ pabhāseti   abbhā muttova candimā.
       |23.173| Yassa pāpaṃ kataṃ kammaṃ          kusalena pithīyati 2-
                        so imaṃ lokaṃ pabhāseti        abbhā muttova candimā.
       |23.174| Andhabhūto ayaṃ loko           tanukettha vipassati
                        sakunto 3- jālamuttova     appo saggāya gacchati.
       |23.175| Haṃsā 4- ādiccapathe yanti  ākāse yanti iddhiyā
                        nīyanti dhīrā lokamhā        jetvā māraṃ savāhanaṃ.
       |23.176| Ekaṃ dhammaṃ atītassa            musāvādissa jantuno
                        vitiṇṇaparalokassa             natthi pāpaṃ akāriyaṃ.
             |23.177| Na ve kadariyā devalokaṃ vajanti
                             bālā have nappasaṃsanti dānaṃ
                             dhīro ca dānaṃ anumodamāno
@Footnote: 1 Po. Ma. somaṃ .    2 pahīyatītipi .     3 Ma. sakuṇo .     4 Ma. Yu. haṃsādiccapathe
@yanti.
                             Teneva so hoti sukhī parattha.
       |23.178| Paṭhavyā ekarajjena          saggassa gamanena vā
                        sabbalokādhipaccena         sotāpattiphalaṃ varaṃ.
                                Lokavaggo terasamo.
                                        ---------
                      Dhammapadagāthāya cuddasamo buddhavaggo
     [24] |24.179| 14 Yassa jitaṃ nāvajīyati
                             jitamassa no yāti koci loke
                             taṃ buddhaṃ anantagocaraṃ
                             apadaṃ kena padena nessatha.
           |24.180| Yassa jālinī visattikā
                             taṇhā natthi kuhiñci netave
                             taṃ buddhaṃ anantagocaraṃ
                             apadaṃ kena padena nessatha.
      |24.181| Ye jhānapasutā dhīrā           nekkhammūpasame ratā
                        devāpi tesaṃ pihayanti        sambuddhānaṃ satīmataṃ.
      |24.182| Kiccho manussapaṭilābho       kicchaṃ maccāna jīvitaṃ
                        kicchaṃ saddhammassavanaṃ         kiccho buddhānamuppado 1-.
      |24.183| Sabbapāpassa akaraṇaṃ         kusalassūpasampadā 2-
@Footnote: 1 Ma. buddhānamuppādo. Yu. buddhānaṃ uppādo.
@2 Ma. Yu. kusalassa upsampadā.
                        Sacittapariyodapanaṃ              etaṃ buddhāna sāsanaṃ.
           |24.184| Khantī paramaṃ tapo tītikkhā
                             nibbānaṃ paramaṃ vadanti buddhā
                             na hi pabbajito parūpaghātī
                             samaṇo hoti paraṃ viheṭhayanto.
      |24.185| Anūpavādo anūpaghāto       pātimokkhe ca saṃvaro
                        mattaññutā ca bhattasmiṃ   pantañca sayanāsanaṃ
                        adhicitte ca āyogo         etaṃ buddhāna sāsanaṃ.
      |24.186| Na kahāpaṇavassena             titti kāmesu vijjati
                        appassādā dukkhā kāmā iti viññāya paṇḍito
      |24.187| api dibbesu kāmesu          ratiṃ so nādhigacchati
                        taṇhakkhayarato hoti          sammāsambuddhasāvako.
      |24.188| Bahuṃ ve saraṇaṃ yanti             pabbatāni vanāni ca
                        ārāmarukkhacetyāni         manussā bhayatajjitā
      |24.189| netaṃ kho saraṇaṃ khemaṃ             netaṃ saraṇamuttamaṃ
                        netaṃ saraṇamāgamma            sabbadukkhā pamuccati.
      |24.190| Yo ca buddhañca dhammañca     saṅghañca saraṇaṃ gato
                        cattāri ariyasaccāni         sammappaññāya passati
      |24.191| dukkhaṃ dukkhasamuppādaṃ          dukkhassa ca atikkamaṃ
                        ariyañcaṭṭhaṅgikaṃ maggaṃ       dukkhūpasamagāminaṃ
      |24.192| Etaṃ kho saraṇaṃ khemaṃ             etaṃ saraṇamuttamaṃ
                        etaṃ saraṇamāgamma           sabbadukkhā pamuccati.
      |24.193| Dullabho purisājañño        na so sabbattha jāyati
                        yattha so jāyatī dhīro          taṃ kulaṃ sukhamedhati.
      |24.194| Sukho buddhānaṃ uppādo      sukhā saddhammadesanā
                        sukhā saṅghassa sāmaggī      samaggānaṃ tapo sukho.
      |24.195| Pūjārahe pūjayato               buddhe yadi ca sāvake
                        papañcasamatikkante         tiṇṇasokapariddave
      |24.196| te tādise pūjayato            nibbute akutobhaye
                        na sakkā puññaṃ saṅkhātuṃ    imettamapi kenaci.
                                  Buddhavaggo cuddasamo.
                                   Paṭhamakabhāṇavāraṃ.
                                            ---------
                        Dhammapadagāthāya paṇṇarasamo sukhavaggo
     [25] |25.197| 15 Susukhaṃ vata jīvāma       verinesu averino
                        verinesu manussesu              viharāma averino.
      |25.198| Susukhaṃ vata jīvāma                  āturesu anāturā
                        āturesu manussesu             viharāma anāturā.
      |25.199| Susukhaṃ vata jīvāma                  ussukesu anussukā
                        Ussukesu manussesu            viharāma anussukā.
      |25.200| Susukhaṃ vata jīvāma                  yesanno natthi kiñcanaṃ
                        pītibhakkhā bhavissāma          devā ābhassarā yathā.
      |25.201| Jayaṃ veraṃ pasavati                   dukkhaṃ seti parājito
                        upasanto sukhaṃ seti             hitvā jayaparājayaṃ.
      |25.202| Natthi rāgasamo aggi            natthi dosasamo kali
                        natthi khandhādisā 1- dukkhā  natthi santiparaṃ sukhaṃ.
      |25.203| Jighacchā paramā rogā           saṅkhārā paramā dukkhā
                        etaṃ ñatvā yathābhūtaṃ          nibbānaṃ paramaṃ sukhaṃ.
      |25.204| Ārogyaparamā lābhā          santuṭṭhīparamaṃ dhanaṃ
                        vissāsaparamā ñāti           nibbānaṃ paramaṃ sukhaṃ.
      |25.205| Pavivekarasaṃ pitvā                rasaṃ upasamassa ca
                        niddaro hoti nippāpo      dhammapītirasaṃ pivaṃ.
      |25.206| Sāhu dassanamariyānaṃ            sannivāso sadā sukho
                        adassanena bālānaṃ           niccameva sukhī siyā.
      |25.207| Bālasaṅgatacārī hi               dīghamaddhāna socati
                        dukkho bālehi saṃvāso        amitteneva sabbadā.
                        Dhīro ca sukhasaṃvāso               ñātīnaṃva samāgamo
      |25.208| tasmā hi
                              dhīrañca paññañca bahussutañca
@Footnote: 1 Po. Ma. khandhasamā.
                              Dhorayhasīlaṃ vatavantamariyaṃ
                              taṃ tādisaṃ sappurisaṃ sumedhaṃ
                              bhajetha nakkhattapathaṃva candimā.
                                    Sukhavaggo paṇṇarasamo.
                                             ------------
                           Dhammapadagāthāya soḷasamo piyavaggo
     [26] |26.209| 16 Ayoge yuñjamattānaṃ  yogasmiñca ayojayaṃ
                        atthaṃ hitvā piyaggāhī          pihetattānuyoginaṃ.
      |26.210| Mā piyehi samāgañchi             appiyehi kudācanaṃ
                        piyānaṃ adassanaṃ dukkhaṃ           appiyānañca dassanaṃ
      |26.211| tasmā piyaṃ na kayirātha             piyāpāyo hi pāpako
                        ganthā tesaṃ na vijjanti          yesaṃ natthi piyāppiyaṃ.
      |26.212| Piyato jāyatī soko                piyato jāyatī bhayaṃ
                        piyato vippamuttassa             natthi soko kuto bhayaṃ.
      |26.213| Pemato jāyatī soko              pemato jāyatī bhayaṃ
                        pemato vippamuttassa            natthi soko kuto bhayaṃ.
      |26.214| Ratiyā jāyatī soko                ratiyā jāyatī bhayaṃ
                        ratiyā vippamuttassa             natthi soko kuto bhayaṃ.
      |26.215| Kāmato jāyatī soko              kāmato jāyatī bhayaṃ
                        Kāmato vippamuttassa           natthi soko kuto bhayaṃ.
      |26.216| Taṇhāya jāyatī soko            taṇhāya jāyatī bhayaṃ
                        taṇhāya vippamuttassa         natthi soko kuto bhayaṃ.
      |26.217| Sīladassanasampannaṃ                dhammaṭṭhaṃ saccavādinaṃ 1-
                        attano kammakubbānaṃ          tañjano kurute piyaṃ.
      |26.218| Chandajāto anakkhāte            manasā ca phuṭho 2- siyā
                        kāme 3- ca apaṭibaddhacitto  uddhaṃsototi vuccati.
      |26.219| Cirappavāsiṃ purisaṃ                    dūrato sotthimāgataṃ
                        ñātī mittā suhajjā ca        abhinandanti āgataṃ
      |26.220| tatheva katapuññampi               asmā lokā paraṃ gataṃ
                        puññāni paṭigaṇhanti         piyaṃ ñātīva āgataṃ.
                                   Piyavaggo soḷasamo.
                                           ---------
                         Dhammapadagāthāya sattarasamo kodhavaggo
     [27] |27.221| 17 Kodhaṃ jahe vippajaheyya mānaṃ
                        saññojanaṃ sabbamatikkameyya
                        tannāmarūpasmiṃ asajjamānaṃ
                        akiñcanaṃ nānupatanti dukkhā.
      |27.222| Yo ve uppatitaṃ kodhaṃ             rathaṃ bhantaṃva dhāraye 4-
@Footnote: 1 Ma. Yu. saccavedinaṃ .    2 Ma. Yu. phuṭo .    3 Ma. Yu. kāmesu ca.
@4 Ma. vāraye.
                        Tamahaṃ sārathiṃ brūmi              rasmiggāho itaro jano.
      |27.223| Akkodhena jine kodhaṃ            asādhuṃ sādhunā jine
                        jine kadariyaṃ dānena            saccenālikavādinaṃ.
      |27.224| Saccaṃ bhaṇe na kujjheyya        dajjā appasmi 1- yācito
                        etehi tīhi ṭhānehi             gacche devāna santike.
      |27.225| Ahiṃsakā ye munayo               niccaṃ kāyena saṃvutā
                        te yanti accutaṃ ṭhānaṃ          yattha gantvā na socare.
      |27.226| Sadā jāgaramānānaṃ             ahorattānusikkhinaṃ
                        nibbānaṃ adhimuttānaṃ         atthaṃ gacchanti āsavā.
      |27.227| Porāṇametaṃ atula               netaṃ ajjatanāmiva
                        nindanti tuṇhimāsīnaṃ        nindanti bahubhāṇinaṃ
                        mitabhāṇimpi nindanti        natthi loke anindito.
      |27.228| Na cāhu na ca bhavissati           na cetarahi vijjati
                        ekantaṃ nindito poso       ekantaṃ vā pasaṃsito
      |27.229| yañce viññū pasaṃsanti         anuvicca suve suve
                        acchiddavuttiṃ medhāviṃ          paññāsīlasamāhitaṃ
      |27.230| nekkhaṃ jambonadasseva          ko taṃ ninditumarahati
                        devāpi naṃ pasaṃsanti            brahmunāpi pasaṃsito.
      |27.231| Kāyappakopaṃ rakkheyya          kāyena saṃvuto siyā
                        kāyaduccaritaṃ hitvā            kāyena sucaritaṃ care
@Footnote: 1 Ma. appampi
      |27.232| Vacīpakopaṃ rakkheyya               vācāya saṃvuto siyā
                        vacīduccaritaṃ hitvā              vācāya sucaritaṃ care
      |27.233| manopakopaṃ rakkheyya            manasā saṃvuto siyā
                        manoduccaritaṃ hitvā            manasā sucaritaṃ care
      |27.234| kāyena saṃvutā dhīrā              atho vācāya saṃvutā
                        manasā saṃvutā dhīrā             te ve suparisaṃvutā.
                                   Kodhavaggo sattarasamo.
                                             ----------
                      Dhammapadagāthāya aṭṭhārasamo malavaggo
     [28] |28.235| 18 Paṇḍupalāsovadānisi
                        yamapurisāpi ca taṃ 1- upaṭṭhitā
                        uyyogamukhe ca tiṭṭhasi
                        pātheyyampi ca te na vijjati.
       |28.236| So karohi dīpamattano
                        khippaṃ vāyama paṇḍito bhava
                        niddhantamalo anaṅgaṇo
                        dibbaṃ ariyabhūmimehisi 2-.
      |28.237| Upanītavayo va dānisi
@Footnote: 1 Po. Ma. te. .     2 Ma. ariyabhūmiṃ upehisi.
                        Sampayātosi yamassa santikaṃ
                        vāsopi ca te natthi antarā
                        pātheyyampi ca te na vijjati.
       |28.238| So karohi dīpamattano
                        khippaṃ vāyama paṇḍito bhava
                        niddhantamalo anaṅgaṇo
                        na puna jātijaraṃ upehisi.
      |28.239| Anupubbena medhāvī             thokaṃ thokaṃ khaṇe khaṇe
                        kammāro rajatasseva            niddhame malamattano.
      |28.240| Ayasā va malaṃ samuṭṭhitaṃ 1-
                        taduṭṭhāya tameva khādati
                        evaṃ atidhonacārinaṃ
                        sāni kammāni nayanti duggatiṃ.
      |28.241| Asajjhāyamalā mantā         anuṭṭhānamalā gharā
                        malaṃ vaṇṇassa kosajjaṃ         pamādo rakkhato malaṃ.
      |28.242| Malitthiyā duccaritaṃ               maccheraṃ dadato malaṃ
                        malā ve pāpakā dhammā      asmiṃ loke paramhi ca
      |28.243| tato malā malataraṃ                avijjā paramaṃ malaṃ
                        etaṃ malaṃ pahatvāna             nimmalā hotha bhikkhavo.
@Footnote: 1 samuṭṭhāyātipi.
      |28.244| Sujīvaṃ ahirikena                    kākasūrena dhaṃsinā
                        pakkhandinā pagabbhena        saṅkiliṭṭhena jīvitaṃ.
      |28.245| Hirīmatā ca dujjīvaṃ                niccaṃ sucigavesinā
                        alīnenāpagabbhena             suddhājīvena passatā.
      |28.246| Yo pāṇamatimāpeti             musāvādañca bhāsati
                        loke adinnaṃ ādiyati         paradārañca gacchati
      |28.247| surāmerayapānañca              yo naro anuyuñjati
                        idhevameso lokasmiṃ            mūlaṃ khanati attano.
      |28.248| Evaṃ bho purisa jānāhi          pāpadhammā asaññatā
                        mā taṃ lobho adhammo ca       ciraṃ dukkhāya randhayuṃ.
      |28.249| Dadāti ve yathāsaddhaṃ            yathāpasādanaṃ jano
                        tattha yo maṅkuto hoti         paresaṃ pānabhojane
                        na so divā vā rattiṃ vā       samādhiṃ adhigacchati.
      |28.250| Yassacetaṃ samucchinnaṃ            mulaghaccaṃ 1- samūhataṃ
                        sa ve divā vā rattiṃ vā        samādhiṃ adhigacchati.
      |28.251| Natthi rāgasamo aggi            natthi dosasamo gaho
                        natthi mohasamaṃ jālaṃ            natthi taṇhāsamā nadī.
      |28.252| Sudassaṃ vajjamaññesaṃ           attano pana duddasaṃ
                        paresaṃ hi so vajjāni            opunāti yathābhusaṃ
                        attano pana chādeti           kaliṃva kitavā saṭho.
@Footnote: 1 Po. mūlaghacchaṃ.
      |28.253| Paravajjānupassissa              niccaṃ ujjhānasaññino
                        āsavā tassa vaḍḍhanti       ārā so āsavakkhayā.
      |28.254| Ākāseva padaṃ natthi            samaṇo natthi bāhiro 1-
                        papañcābhiratā pajā           nippapañcā tathāgatā.
      |28.255| Ākāseva padaṃ natthi             samaṇo natthi bāhiro 2-
                        saṅkhārā sassatā natthi        natthi buddhānamiñjitaṃ.
                                  Malavaggo aṭṭhārasamo.
                                             -----------
                  Dhammapadagāthāya ekūnavīsatimo dhammaṭṭhavaggo
     [29] |29.256| 19 Na tena hoti dhammaṭṭho      yenatthaṃ sahasā naye
                        yo ca atthaṃ anatthañca       ubho niccheyya paṇḍito
      |29.257| asāhasena dhammena             samena nayatī pare
                        dhammassa gutto medhāvī      dhammaṭṭhoti pavuccati.
      |29.258| Na tena paṇḍito hoti         yāvatā bahu bhāsati
                        khemī averī abhayo              paṇḍitoti pavuccati.
      |29.259| Na tāvatā dhammadharo            yāvatā bahu bhāsati
                        yo ca appampi sutvāna      dhammaṃ kāyena passati
                        sa ve dhammadharo hoti           yo dhammaṃ nappamajjati.
      |29.260| Na tena thero hoti              yenassa palitaṃsiro.
@Footnote: 1-2 Ma. Yu. bāhire.
                        Paripakko vayo tassa          moghajiṇṇoti vuccati.
      |29.261| Yamhi saccañca dhammo ca      ahiṃsā saññamo damo
                        sa ve vantamalo dhīro           so theroti pavuccati.
      |29.262| Na vākkaraṇamattena            vaṇṇapokkharatāya vā
                        sādhurūpo naro hoti            issukī maccharī saṭho.
      |29.263| Yassa cetaṃ samucchinnaṃ           mūlaghaccaṃ samūhataṃ
                        sa vantadoso medhāvī         sādhurūpoti vuccati.
      |29.264| Na muṇḍakena samaṇo          abbato alikaṃ bhaṇaṃ
                        icchālobhasamāpanno       samaṇo kiṃ bhavissati.
      |29.265| Yo ca sameti pāpāni           aṇuṃthūlāni sabbaso
                        samitattā hi pāpānaṃ        samaṇoti pavuccati.
      |29.266| Na tena bhikkhu so hoti          yāvatā bhikkhate pare
                        vissaṃ dhammaṃ samādāya         bhikkhu hoti na tāvatā.
      |29.267| Yodha puññañca pāpañca    bāhetvā brahmacariyavā
                        saṅkhāya loke carati            sa ve bhikkhūti vuccati.
      |29.268| Na monena muni hoti            mūḷharūpo aviddasu
                        yo ca tulaṃva paggayha          varamādāya paṇḍito
      |29.269| pāpāni parivajjeti             sa muni tena so muni
                        yo munāti ubho loke        muni tena pavuccati.
      |29.270| Na tena ariyo hoti             yena pāṇāni hiṃsati.
                        Ahiṃsā sabbapāṇānaṃ        ariyoti pavuccati.
      |29.271| Na sīlabbatamattena            bāhusaccena vā pana
                        athavā samādhilābhena         vivittasayanena vā
      |29.272| phusāmi nekkhammasukhaṃ            aputhujjanasevitaṃ
                        bhikkhu vissāsamāpādi        appatto āsavakkhayaṃ.
                            Dhammaṭṭhavaggo ekūnavīsatimo.
                                        -------------
                      Dhammapadagāthāya vīsatimo maggavaggo
     [30] |30.273| 20 Maggānaṭṭhaṅgiko seṭṭho     saccānaṃ caturo padā
                        virāgo seṭṭho dhammānaṃ        dipadānañca cakkhumā
      |30.274| eseva maggo natthañño       dassanassa visuddhiyā.
                        Etañhi tumhe paṭipajjatha    mārassetaṃ 1- pamohanaṃ
      |30.275| etañhi tumhe paṭipannā     dukkhassantaṃ karissatha.
                        Akkhāto vo mayā maggo      aññāya sallasatthanaṃ 2-
      |30.276| tumhehi kiccaṃ ātappaṃ          akkhātāro tathāgatā
                        paṭipannā pamokkhanti         jhāyino mārabandhanā.
      |30.277| Sabbe saṅkhārā aniccāti      yadā paññāya passati
                        atha nibbindati dukkhe          esa maggo visuddhiyā.
      |30.278| Sabbe saṅkhārā dukkhāti        yadā paññāya passati
@Footnote: 1 Po. mārasenappamohanaṃ .     2 Ma. sallakantanaṃ. Yu. sallasanthanaṃ.
                        Atha nibbindati dukkhe          esa maggo visuddhiyā.
      |30.279| Sabbe dhammā anattāti        yadā paññāya passati
                        atha nibbindati dukkhe          esa maggo visuddhiyā.
          |30.280| Uṭṭhānakālamhi anuṭṭhahāno
                           yuvā balī ālasiyaṃ upeto
                           saṃsannasaṅkappamano kusīto
                           paññāya maggaṃ alaso na vindati.
          |30.281| Vācānurakkhī manasā susaṃvuto
                           kāyena ca akusalaṃ na kayirā
                           ete tayo kammapathe visodhaye
                           ārādhaye maggaṃ isippaveditaṃ.
      |30.282| Yogā ve jāyatī 1- bhūri 2- ayogā bhūrisaṅkhayo
                        etaṃ dvedhā pathaṃ ñatvā        bhavāya vibhavāya ca
                         tathattānaṃ niveseyya           yathā bhūri pavaḍḍhati.
      |30.283| Vanaṃ chindatha mā rukkhaṃ              vanato jāyatī bhayaṃ
                        chetvā vanañca vanathañca       nibbanā hotha bhikkhavo.
          |30.284| Yāvaṃ hi vanatho na chijjati
                           aṇumattopi narassa nārisu
                           paṭibaddhamano va tāva so
                           vaccho khīrapakova mātari.
@Footnote: 1 Yu. jāyate .     2 Yu. bhūrī.
           |30.285| Ucchinda sinehamattano
                           kumudaṃ sāradikaṃva pāṇinā
                           santimaggameva brūhaya
                           nibbānaṃ sugatena desitaṃ.
      |30.286| Idha vassaṃ vasissāmi               idha hemantagimhisu
                       iti bālo vicinteti              antarāyaṃ na bujjhati.
      |30.287| Taṃ puttapasusammattaṃ              byāsattamanasaṃ naraṃ
                       suttaṃ gāmaṃ mahoghova             maccu ādāya gacchati.
      |30.288| Na santi puttā tāṇāya        na pitā napi bandhavā
                       antakenādhipannassa            natthi ñātīsu tāṇatā
      |30.289| etamatthavasaṃ ñatvā              paṇḍito sīlasaṃvuto
                       nibbānagamanaṃ maggaṃ             khippameva visodhaye.
                                 Maggavaggo vīsatimo.
                                          -----------
             Dhammapadagāthāya ekavīsatimo pakiṇṇakavaggo
     [31] |31.290| 21 Mattāsukhapariccāgā  passe ce vipulaṃ sukhaṃ
                       caje mattāsukhaṃ dhīro           sampassaṃ vipulaṃ sukhaṃ.
      |31.291| Paradukkhūpadhānena              yo 1- attano sukhamicchati
                       verasaṃsaggasaṃsaṭṭho             verā so na parimuccati.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.
      |31.292| Yañhi kiccaṃ tadapaviddhaṃ       akiccaṃ pana kayirati 1-
                       unnaḷānaṃ pamattānaṃ        tesaṃ vaḍḍhanti āsavā.
      |31.293| Yesañca susamāraddhā         niccaṃ kāyagatā sati
                       akiccante na sevanti        kicce sātaccakārino
                       satānaṃ sampajānānaṃ         atthaṃ gacchanti āsavā.
      |31.294| Mātaraṃ pitaraṃ hantvā          rājāno dve ca khattiye
                       raṭṭhaṃ sānucaraṃ hantvā        anīgho yāti brāhmaṇo.
      |31.295| Mātaraṃ pitaraṃ hantvā          rājāno dve ca sotthiye
                       veyyagghapañcamaṃ hantvā  anīgho yāti brāhmaṇo.
      |31.296| Suppabuddhaṃ pabujjhanti       sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         niccaṃ buddhagatā sati.
      |31.297| Suppabuddhaṃ pabujjhanti      sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         niccaṃ dhammagatā sati.
      |31.298| Suppabuddhaṃ pabujjhanti      sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         niccaṃ saṅghagatā sati.
      |31.299| Suppabuddhaṃ pabujjhanti      sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         niccaṃ kāyagatā sati.
      |31.300| Suppabuddhaṃ pabujjhanti       sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         ahiṃsāya rato mano.
      |31.301| Suppabuddhaṃ pabujjhanti       sadā gotamasāvakā
@Footnote: 1 Ma. karīyati.
                       Yesaṃ divā ca ratto ca         bhāvanāya rato mano.
      |31.302| Duppabbajjaṃ durabhiramaṃ        durāvāsā gharā dukkhā
                       dukkho samānasaṃvāso         dukkhānupatitaddhagū
                       tasmā na caddhagū siyā       na ca dukkhānupatito siyā.
      |31.303| Saddho sīlena sampanno     yasobhogasamappito
                       yaṃ yaṃ padesaṃ bhajati              tattha tattheva pūjito.
      |31.304| Dūre santo pakāsenti       himavantova pabbato
                       asantettha na dissanti      rattikhittā 1- yathā sarā.
      |31.305| Ekāsanaṃ ekaseyyaṃ           eko caramatandito
                       eko damayamattānaṃ          vanante ramito siyā.
                            Pakiṇṇakavaggo ekavīsatimo.
                                            -----------
              Dhammapadagāthāya dvāvīsatimo nirayavaggo
     [32] |32.306| 22 Abhūtavādī nirayaṃ upeti
                            yo vāpi katvā na karomīti cāha
                            ubhopi te pecca samā bhavanti
                            nihīnakammā manujā parattha.
      |32.307| Kāsāvakaṇṭhā bahavo        pāpadhammā asaññatā
                       pāpā pāpehi kammehi     nirayante upapajjare.
@Footnote: 1 aññattha rattiṃ khittātipi dissati.
      |32.308| Seyyo ayoguḷo bhutto     tatto aggisikhūpamo
                       yañce bhuñjeyya dussīlo  raṭṭhapiṇḍaṃ asaññato.
         |32.309| Cattāri ṭhānāni naro pamatto
                           āpajjatī paradārūpasevī
                           apuññalābhaṃ nanikāmaseyyaṃ
                           nindaṃ tatiyaṃ nirayaṃ catutthaṃ.
      |32.310| Apuññalābho ca gatī ca pāpikā
                           bhītassa bhītāya ratī ca thokikā
                           rājā ca daṇḍaṃ garukaṃ paṇeti
                           tasmā naro paradāraṃ na seve.
      |32.311| Kuso yathā duggahito          hatthamevānukantati
                       sāmaññaṃ dupparāmaṭṭhaṃ     nirayāyūpakaḍḍhati.
      |32.312| Yaṃ kiñci sithilaṃ kammaṃ          saṅkiliṭṭhañca yaṃ vataṃ
                       saṅkassaraṃ brahmacariyaṃ        na taṃ hoti mahapphalaṃ.
      |32.313| Kayirañce 1- kayirathenaṃ       daḷhamenaṃ parakkame
                       sithilo hi paribbājo          bhiyyo ākirate rajaṃ.
      |32.314| Akataṃ dukkataṃ seyyo          pacchā tappati dukkataṃ
                       katañca sukataṃ seyyo         yaṃ katvā nānutappati.
      |32.315| Nagaraṃ yathā paccantaṃ           guttaṃ santarabāhiraṃ
@Footnote: 1 kayirā ce kayirāthenantipi.
                       Evaṃ gopetha attānaṃ         khaṇo vo 1- mā upaccagā
                       khaṇātītā hi socanti         nirayamhi samappitā.
      |32.316| Alajjitāye lajjanti         lajjitāye na lajjare
                       micchādiṭṭhisamādānā      sattā gacchanti duggatiṃ.
      |32.317| Abhaye bhayadassino            bhaye ca abhayadassino
                       micchādiṭṭhisamādānā      sattā gacchanti duggatiṃ.
      |32.318| Avajje vajjamatino            vajje ca avajjadassino
                       micchādiṭṭhisamādānā      sattā gacchanti duggatiṃ.
      |32.319| Vajjañca vajjato ñatvā     avajjañca avajjato
                       sammādiṭṭhisamādānā      sattā gacchanti suggatiṃ.
                               Nirayavaggo dvāvīsatimo.
                                             --------
              Dhammapadagāthāya tevīsatimo nāgavaggo
     [33] |33.320| 23 Ahaṃ nāgova saṅgāme  cāpato patitaṃ saraṃ
                       ativākyantitikkhissaṃ        dussīlo hi bahujjano.
      |33.321| Dantaṃ nayanti samitiṃ           dantaṃ rājābhirūhati
                       danto seṭṭho manussesu    yotivākyantitikkhati.
      |33.322| Varamassatarā dantā           ājānīyā ca sindhavā
                       kuñjarā ca mahānāgā      attadanto tato varaṃ.
@Footnote: 1 Yu. ve.
      |33.323| Na hi etehi yānehi          gaccheyya agataṃ disaṃ
                       yathāttanā sudantena       danto dantena gacchati.
           |33.324| Dhanapālako nāma kuñjaro
                             kaṭukappabhedano dunnivārayo
                             baddho kabalaṃ na bhuñjati
                             sumarati nāgavanassa kuñjaro.
           |33.325| Middhī yadā hoti mahagghaso ca
                             niddāyitā samparivattasāyī
                             mahāvarāhova nivāpapuṭṭho
                             punappunaṃ gabbhamupeti mando.
      |33.326| Idaṃ pure cittamacāri cārikaṃ 1-
                             yenicchakaṃ yatthakāmaṃ yathāsukhaṃ
                             tadajjahaṃ niggahessāmi yoniso
                             hatthippabhinnaṃ viya aṃkusaggaho.
      |33.327| Appamādaratā hotha          sacittamanurakkhatha
                       duggā uddharathattānaṃ       paṅke sannova 2- kuñjaro.
            |33.328| Sace labhetha nipakaṃ sahāyaṃ
                             saddhiṃcaraṃ sādhuvihāridhīraṃ
                             abhibhuyya sabbāni parissayāni
                             careyya tenattamano satīmā.
@Footnote: 1 Yu. cāritaṃ .     2 Yu. sattova.
      |33.329| No ce labhetha nipakaṃ sahāyaṃ
                             saddhiṃcaraṃ sādhuvihāridhīraṃ
                             rājāva raṭṭhaṃ vijitaṃ pahāya
                             eko care mātaṅgaraññeva nāgo.
      |33.330| Ekassa caritaṃ seyyo          natthi bāle sahāyatā
                             eko care na ca pāpāni kayirā
                             appossukko mātaṅgaraññeva nāgo.
            |33.331| Atthamhi jātamhi sukhā sahāyā
                             tuṭṭhī sukhā yā itarītarena
                             puññaṃ sukhaṃ jīvitasaṅkhayamhi
                             sabbassa dukkhassa sukhaṃ pahānaṃ.
      |33.332| Sukhā matteyyatā loke     atho petteyyatā sukhā
                       sukhā sāmaññatā loke    atho brahmaññatā sukhā.
      |33.333| Sukhaṃ yāva jarā sīlaṃ              sukhā saddhā patiṭṭhitā
                       sukho paññāya paṭilābho    pāpānaṃ akaraṇaṃ sukhaṃ.
                                Nāgavaggo tevīsatimo.
                                         ---------
                 Dhammapadagāthāya catuvīsatimo taṇhāvaggo
     [34] |34.334| 24 Manujassa pamattacārino
                             taṇhā vaḍḍhati māluvā viya
                             so palavatī 1- hurāhuraṃ
                             phalamicchaṃva vanasmiṃ vānaro.
      |34.335| Yaṃ esā sahatī jammī          taṇhā loke visattikā
                       sokā tassa pavaḍḍhanti     abhivaḍḍhaṃva bīraṇaṃ.
      |34.336| Yo ce taṃ sahatī jammiṃ          taṇhaṃ loke duraccayaṃ
                       sokā tamhā papatanti      udabinduva pokkharā.
      |34.337| Taṃ vo vadāmi bhaddaṃ vo        yāvantettha samāgatā
                       taṇhāya mūlaṃ khaṇatha          usīratthova bīraṇaṃ.
                       Mā vo naḷaṃ va sotova         māro bhañji punappunaṃ.
           |34.338| Yathāpi mūle anupaddave daḷhe
                            chinnopi rukkho punareva rūhati
                            evampi taṇhānusaye anūhate
                            nibbattati dukkhamidaṃ punappunaṃ.
      |34.339| Yassa chattiṃsatīsotā            manāpassavanā bhusā
                       mahā 2- vahanti duddiṭṭhiṃ     saṅkappā rāganissitā.
@Footnote: 1 pariplavatītipi .       2 Yu. vāhāvahanti.
      |34.340| Savanti sabbadhī sotā         latā ubbhijja tiṭṭhati
                       tañca disvā lataṃ jātaṃ       mūlaṃ paññāya chindatha.
           |34.341| Saritāni sinehitāni ca
                             somanassāni bhavanti jantuno
                             te sātasitā sukhesino
                             te ve jātijarūpagā narā.
           |34.342| Tasiṇāya purakkhatā pajā
                             parisappanti sasova bādhito 1-
                             saññojanasaṅgasattā 2-
                             dukkhamupenti punappunaṃ cirāya.
           |34.343| Tasiṇāya purakkhatā pajā
                             parisappanti sasova bādhito 3-
                             tasmā tasiṇaṃ vinodaye
                             bhikkhu ākaṅkhaṃ 4- virāgamattano.
           |34.344| Yo nibbanaṭho vanādhimutto
                             vanamutto vanameva dhāvati
                             taṃ puggalameva passatha
                             mutto bandhanameva dhāvati.
           |34.345| Na taṃ daḷhaṃ bandhanamāhu dhīrā
                             yadāyasaṃ dārujaṃ pabbajañca
@Footnote: 1-3 Ma. banudhito. .    2 Ma. Yu. saññojanasaṅgasattakā .    4 Yu. ākaṅkhī.
                             Sārattarattā maṇikuṇḍalesu
                             puttesu dāresu ca yā apekkhā.
           |34.346| Etaṃ daḷhaṃ bandhanamāhu dhīrā
                             ohārinaṃ sithilaṃ duppamuñcaṃ
                             etaṃpi chetvāna paribbajanti
                             anapekkhino kāmasukhaṃ pahāya.
           |34.347| Ye rāgarattānupatanti sotaṃ
                             sayaṃ kataṃ makkaṭakova jālaṃ
                             etampi chetvāna vajanti dhīrā
                             anapekkhino sabbadukkhaṃ pahāya.
           |34.348| Muñca pure muñca pacchato
                             majjhe muñca bhavassa pāragū
                             sabbattha vimuttamānaso
                             na puna jātijaraṃ upehisi.
           |34.349| Vitakkamathitassa jantuno
                             tibbarāgassa subhānupassino
                             bhiyyo taṇhā pavaḍḍhati
                             esa kho daḷhaṃ karoti bandhanaṃ.
           |34.350| Vitakkūpasame ca yo rato
                             asubhaṃ bhāvayatī sadā sato
                             Esa kho vyantikāhati
                             esacchecchati 1- mārabandhanaṃ.
      |34.351| Niṭṭhaṃ gato asantāsī     vītataṇho anaṅgaṇo
                       acchindi bhavasallāni     antimoyaṃ samussayo.
      |34.352| Vītataṇho anādāno     niruttipadakovido
                       akkharānaṃ sannipātaṃ      jaññā pubbaparāni ca
                       sa ve antimasārīro        mahāpañño mahāpurisoti vuccati.
           |34.353| Sabbābhibhū sabbavidūhamasmi
                             sabbesu dhammesu anūpalitto
                             sabbañjaho taṇhakkhaye vimutto
                             sayaṃ abhiññāya kamuddiseyyaṃ.
           |34.354| Sabbadānaṃ dhammadānaṃ jināti
                             sabbaṃ rasaṃ dhammaraso jināti
                             sabbaṃ ratiṃ dhammaratī jināti
                             taṇhakkhayo sabbadukkhaṃ jināti.
      |34.355| Hananti bhogā dummedhaṃ      no 1- ce pāragavesino
                       bhogataṇhāya dummedho    hanti aññeva attanaṃ.
      |34.356| Tiṇadosāni khettāni       rāgadosā ayaṃ pajā
                       tasmā hi vītarāgesu         dinnaṃ hoti mahapphalaṃ.
@Footnote: 1 esacchindatītipi .      2 no ca itipi.
      |34.357| Tiṇadosāni khettāni        dosadosā ayaṃ pajā
                       tasmā hi vītadosesu         dinnaṃ hoti mahapphalaṃ.
      |34.358| Tiṇadosāni khettāni        mohadosā ayaṃ pajā
                       tasmā hi vītamohesu         dinnaṃ hoti mahapphalaṃ.
      |34.359| Tiṇadosāni khettāni       icchādosā ayaṃ pajā
                       tasmā hi vigaticchesu         dinnaṃ hoti mahapphalaṃ.
                               Taṇhāvaggo catuvīsatimo.
                                          ------------
                       Dhammapadagāthāya pañcavīsatimo bhikkhuvaggo
     [35] |35.360| 25 Cakkhunā saṃvaro sādhu  sādhu sotena saṃvaro
                       ghānena saṃvaro sādhu             sādhu jivhāya saṃvaro
      |35.361| kāyena saṃvaro sādhu              sādhu vācāya saṃvaro
                       manasā saṃvaro sādhu              sādhu sabbattha saṃvaro
                       sabbattha saṃvuto bhikkhu          sabbadukkhā pamuccati.
           |35.362| Hatthasaññato pādasaññato
                             vācāya saññato saññatattamo
                             ajjhattarato samāhito
                             eko santusito tamāhu bhikkhu 1-.
      |35.363| Yo mukhasaññato bhikkhu        mantabhāṇī anuddhato
                       atthaṃ dhammañca dīpeti         madhuraṃ tassa bhāsitaṃ.
@Footnote: 1 Ma. Yu. bhikkhuṃ.
      |35.364| Dhammārāmo dhammarato         dhammaṃ anuvicintayaṃ
                       dhammaṃ anussaraṃ bhikkhu            saddhammā na parihāyati.
      |35.365| Salābhaṃ nātimaññeyya        nāññesaṃ pihayañcare
                       aññesaṃ pihayaṃ bhikkhu          samādhiṃ nādhigacchati.
      |35.366| Appalābhopi ce bhikkhu         salābhaṃ nātimaññati
                       taṃ ve devā pasaṃsanti           suddhājīviṃ atanditaṃ.
      |35.367| Sabbaso nāmarūpasmiṃ           yassa natthi mamāyitaṃ
                       asatā ca na socati              sa ve bhikkhūti vuccati.
      |35.368| Mettāvihārī yo bhikkhu         pasanno buddhasāsane
                       adhigacche padaṃ santaṃ             saṅkhārūpasamaṃ sukhaṃ.
      |35.369| Siñca bhikkhu imaṃ nāvaṃ           sittā te lahumessati
                       chetvā rāgañca dosañca     tato nibbānamehisi.
      |35.370| Pañca chinde pañca jahe       pañca uttari bhāvaye
                       pañcasaṅgātigo bhikkhu          oghatiṇṇoti vuccati.
           |35.371| Jhāya bhikkhu mā ca pamādo
                             mā te kāmaguṇe bhamassu cittaṃ
                             mā lohaguḷaṃ gilī pamatto
                             mā kandi dukkhamidanti ḍayhamāno.
      |35.372| Natthi jhānaṃ apaññassa      paññā natthi ajhāyato 3-
                       yamhi jhānañca paññā ca  sa ve nibbānasantike.
@Footnote: 1 Po. ajhāyino.
      |35.373| Suññāgāraṃ paviṭṭhassa        santacittassa bhikkhuno
                       amānusī ratī hoti               sammā dhammaṃ vipassato.
      |35.374| Yato yato sammasati             khandhānaṃ udayabbayaṃ
                       labhatī pītipāmojjaṃ             amataṃ taṃ vijānataṃ.
      |35.375| Tatrāyamādi bhavati              idha paññassa bhikkhuno
                       indriyagutti 1- santuṭṭhī   pātimokkhe ca saṃvaro
      |35.376| mitte bhajassu kalyāṇe       suddhājīve atandite.
                       Paṭisanthāravuttyassa          ācārakusalo siyā
                       tato pāmojjabahulo          dukkhassantaṃ karissati 2-.
      |35.377| Vassikā viya pupphāni           maddavāni pamuñcati
                       evaṃ rāgañca dosañca         vippamuñcetha bhikkhavo.
      |35.378| Santakāyo santavāco         santamano susamāhito
                       vantalokāmiso bhikkhu          upasantoti vuccati.
      |35.379| Attanā codayattānaṃ          paṭimaṃsetamattanā
                       so attagutto satimā         sukhaṃ bhikkhu vihāhisi.
      |35.380| Attā hi attano nātho      attā hi attano gati
                       tasmā saññama attānaṃ     assaṃ bhadraṃva vāṇijo.
      |35.381| Pāmojjabahulo bhikkhu          pasanno buddhasāsane
                       adhigacche padaṃ santaṃ             saṅkhārūpasamaṃ sukhaṃ.
      |35.382| Yo have daharo bhikkhu            yuñjati buddhasāsane
@Footnote: 1 Yu. indriyagutto .  2 Po. karissasi.
                       So imaṃ lokaṃ pabhāseti         abbhā muttova candimā.
                                 Bhikkhuvaggo pañcavīsatimo.
                                             -----------
                     Dhammapadagāthāya chabbīsatimo brāhmaṇavaggo
     [36] |36.383| 26 Chinda sotaṃ parakkamma        kāme panūda brāhmaṇa
                       saṅkhārānaṃ khayaṃ ñatvā         akataññūsi brāhmaṇa.
      |36.384| Yadā dvayesu dhammesu          pāragū hoti brāhmaṇo
                       athassa sabbe saṃyogā         atthaṃ gacchanti jānato.
      |36.385| Yassa pāraṃ apāraṃ vā           pārāpāraṃ na vijjati
                       vītaddaraṃ visaññuttaṃ            tamahaṃ brūmi brāhmaṇaṃ.
      |36.386| Jhāyiṃ virajamāsīnaṃ                katakiccaṃ anāsavaṃ
                       uttamatthaṃ anuppattaṃ          tamahaṃ brūmi brāhmaṇaṃ.
      |36.387| Divā tapati ādicco            rattimābhāti candimā
                       sannaddho khattiyo tapati      jhāyī tapati brāhmaṇo
                       atha sabbamahorattiṃ             buddho tapati tejasā.
            |36.388| Bāhitapāpo hi brāhmaṇo
                             samacariyā samaṇoti vuccati
                             pabbājayamattano malaṃ
                             tasmā pabbajitoti vuccati.
      |36.389| Na brāhmaṇassa pahareyya   nāssa muñcetha brāhmaṇo
                       dhi brāhmaṇassa hantāraṃ     tato dhi yassa muñcati.
            |36.390| Na brāhmaṇassetadakiñci seyyo
                             yadānisedho manaso piyehi
                             yato yato hiṃsamano nivattati
                             tato tato sammatimeva dukkhaṃ.
      |36.391| Yassa kāyena vācāya          manasā natthi dukkataṃ
                       saṃvutaṃ tīhi ṭhānehi               tamahaṃ brūmi brāhmaṇaṃ.
      |36.392| Yamhā dhammaṃ vijāneyya       sammāsambuddhadesitaṃ
                       sakkaccaṃ naṃ namasseyya        aggihuttaṃva brāhmaṇo.
      |36.393| Na jaṭāhi na gottehi 1-     na jaccā hoti brāhmaṇo
                       yamhi saccañca dhammo ca     so sucī 2- so ca brāhmaṇo.
      |36.394| Kinte jaṭāhi dummedha         kinte ajinasāṭiyā
                       abbhantarante gahaṇaṃ         bāhiraṃ parimajjasi.
      |36.395| Paṃsukūladharaṃ jantuṃ                 kisandhamanisanthataṃ
                       ekaṃ vanasmiṃ jhāyantaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.396| Na cāhaṃ brāhmaṇaṃ brūmi     yonijaṃ mattisambhavaṃ
                       bhovādī nāma so hoti        sa ve hoti sakiñcano
                       akiñcanaṃ anādānaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.397| Sabbasaṃyojanaṃ chetvā          yo ve na paritassati
@Footnote: 1 Po. Ma. Yu. gotutena .   2 Yu. sukhī.
                       Saṅgātigaṃ visaṃyuttaṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.398| Chetvā naddhiṃ 1- varattañca  sandānaṃ 2- sahanukkamaṃ
                       ukkhittapalighaṃ buddhaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.399| Akkosaṃ vadhabandhañca          aduṭṭho yo titikkhati
                       khantībalaṃ balāṇīkaṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.400| Akkodhanaṃ vatavantaṃ              sīlavantaṃ anussadaṃ
                       dantaṃ antimasārīraṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.401| Vāri pokkharapatteva            āraggeriva sāsapo
                       yo na limpati kāmesu         tamahaṃ brūmi brāhmaṇaṃ.
      |36.402| Yo dukkhassa pajānāti        idheva khayamattano
                       pannabhāraṃ visaññuttaṃ        tamahaṃ brūmi brāhmaṇaṃ.
      |36.403| Gambhīrapaññaṃ medhāviṃ          maggāmaggassa kovidaṃ
                       uttamatthaṃ anuppattaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.404| Asaṃsaṭṭhaṃ gahaṭṭhehi             anāgārehi cūbhayaṃ
                       anokasāriṃ appicchaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.405| Nidhāya daṇḍaṃ bhūtesu           tasesu thāvaresu ca
                       yo na hanti na ghāteti        tamahaṃ brūmi brāhmaṇaṃ.
      |36.406| Aviruddhaṃ viruddhesu               attadaṇḍesu nibbutaṃ
                       sādānesu anādānaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.407| Yassa rāgo ca doso ca        māno makkho ca pātito
@Footnote: 1 Yu. nandī .  2 Yu. sandāmaṃ. Ma. Po. sandhānaṃ.
                       Sāsaporiva āraggā          tamahaṃ brūmi brāhmaṇaṃ.
      |36.408| Akakkasaṃ viññāpaniṃ          giraṃ saccaṃ udīraye
                       yāya nābhisaje kañci         tamahaṃ brūmi brāhmaṇaṃ.
      |36.409| Yodha dīghaṃ vā rassaṃ vā         aṇuṃ thūlaṃ subhāsubhaṃ
                       loke adinnaṃ nādiyati        tamahaṃ brūmi brāhmaṇaṃ.
      |36.410| Āsā yassa na vijjanti       asmiṃ loke paramhi ca
                       nirāsayaṃ 1- visaṃyuttaṃ          tamahaṃ brūmi brāhmaṇaṃ.
      |36.411| Yassālayā na vijjanti        aññāya akathaṅkathī
                       amatogadhaṃ anuppattaṃ          tamahaṃ brūmi brāhmaṇaṃ.
      |36.412| Yodha puññañca pāpañca ubho saṅgaṃ upaccagā
                       asokaṃ virajaṃ suddhaṃ               tamahaṃ brūmi brāhmaṇaṃ.
      |36.413| Candaṃva vimalaṃ suddhaṃ              vippasannamanāvilaṃ
                       nandibhavaparikkhīṇaṃ              tamahaṃ brūmi brāhmaṇaṃ.
      |36.414| Yo imaṃ palipathaṃ duggaṃ          saṃsāraṃ mohamaccagā
                       tiṇṇo pāragato jhāyī      anejo akathaṅkathī
                       anupādāya nibbuto          tamahaṃ brūmi brāhmaṇaṃ.
      |36.415| Yodha kāme pahantvāna       anāgāro paribbaje
                       kāmabhavaparikkhīṇaṃ               tamahaṃ brūmi brāhmaṇaṃ.
      |36.416| Yodha taṇhaṃ pahantvāna      anāgāro paribbaje
@Footnote: 1 nirāsāsantipi.
                       Taṇhābhavaparikkhīṇaṃ            tamahaṃ brūmi brāhmaṇaṃ.
      |36.417| Hitvā mānusakaṃ yogaṃ          dibbaṃ yogaṃ upaccagā
                       sabbayogavisaṃyuttaṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.418| Hitvā ratiñca aratiñca       sītibhūtaṃ nirūpadhiṃ
                       sabbalokābhibhuṃ vīraṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.419| Cutiṃ yo vedi sattānaṃ          upapattiñca sabbaso
                       asattaṃ sugataṃ buddhaṃ            tamahaṃ brūmi brāhmaṇaṃ.
      |36.420| Yassa gatiṃ na jānanti          devā gandhabbamānusā
                       khīṇāsavaṃ arahantaṃ              tamahaṃ brūmi brāhmaṇaṃ.
      |36.421| Yassa pure ca pacchā ca         majjhe ca natthi kiñcanaṃ
                       akiñcanaṃ anādānaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.422| Usabhaṃ pavaraṃ vīraṃ                   mahesiṃ vijitāvinaṃ
                       anejaṃ nhātakaṃ buddhaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.423| Pubbenivāsaṃ yo vedi         saggāpāyañca passati
                       atho jātikkhayaṃ patto        abhiññā vosito muni
                       sabbavositavosānaṃ            tamahaṃ brūmi brāhmaṇaṃ.
                               Brāhmaṇavaggo chabbīsatimo.
                                 Dhammapadagāthāya uddānaṃ



             The Pali Tipitaka in Roman Character Volume 25 page 30-71. https://84000.org/tipitaka/read/roman_item.php?book=25&item=19&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=19&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=19&items=18              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=19&items=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=19              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]