ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [135]  3  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  bhagavā
attano   aneke   pāpake   akusale   dhamme  pahīne  paccavekkhamāno
nisinno  hoti  aneke  ca  kusale dhamme bhāvanāya 5- pāripūrigate. Atha
kho  bhagavā  attano  aneke  pāpake  akusale  dhamme  pahīne  viditvā
aneke   ca  kusale  dhamme  bhāvanāya  pāripūrigate  tāyaṃ  velāyaṃ  imaṃ
udānaṃ udānesi
        ahu pubbe tadā nāhu      nāhu pubbe tadā ahu
        na cāhu na ca bhavissati        na cetarahi vijjatīti. Tatiyaṃ.
     [136]   4   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
@Footnote: 1 Ma. gacchanti .  2 Po. oyāyissāmi. Ma. osārissāmi .  3 Po.
@pariharissantīti. Yu. paricārissantīti. Ma. paricāressantīti .  4 Po.
@Ma. vaṇiṃ. 5 Ma. bhāvanāpāripūrīgate. Yu. pāripurikate.
Sambahulā        nānātitthiyā       samaṇabrāhmaṇā       paribbājakā
sāvatthiyaṃ      1-      paṭivasanti      nānādiṭṭhikā     nānākhantikā
nānārucikā        nānādiṭṭhinissayanissitā        .        santeke
samaṇabrāhmaṇā    evaṃvādino    evaṃdiṭṭhino    1    sassato   loko
idameva    saccaṃ    moghamaññanti   .   santi   paneke   samaṇabrāhmaṇā
evaṃvādino    evaṃdiṭṭhino    2   asassato   loko   idameva   saccaṃ
moghamaññanti      .      santeke     samaṇabrāhmaṇā     evaṃvādino
evaṃdiṭṭhino   3   antavā   loko   idameva   saccaṃ   moghamaññanti .
Santi      paneke     samaṇabrāhmaṇā     evaṃvādino     evaṃdiṭṭhino
4 anantavā loko idameva saccaṃ moghamaññanti.
     {136.1}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
5   taṃ   jīvaṃ  taṃ  sarīraṃ  idameva  saccaṃ  moghamaññanti  .  santi  paneke
samaṇabrāhmaṇā    evaṃvādino    evaṃdiṭṭhino   6   aññaṃ   jīvaṃ   aññaṃ
sarīraṃ    idameva   saccaṃ   moghamaññanti   .   santeke   samaṇabrāhmaṇā
evaṃvādino  evaṃdiṭṭhino  7  hoti  tathāgato  parammaraṇā  idameva  saccaṃ
moghamaññanti  .  santi  paneke  samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
8   na   hoti   tathāgato   parammaraṇā  idameva  saccaṃ  moghamaññanti .
Santeke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino  9  hoti  ca  na
ca   hoti   tathāgato  parammaraṇā  idameva  saccaṃ  moghamaññanti  .  santi
paneke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   10  neva  hoti
na  na  hoti  tathāgato  parammaraṇā  idameva  saccaṃ  moghamaññanti  .  te
@Footnote: 1 Yu. sāvatthiṃ piṇḍāya pavisanti.
Bhaṇḍanajātā     kalahajātā     vivādāpannā     aññamaññaṃ    mukhasattīhi
vitudantā   viharanti   ediso   dhammo  nediso  dhammo  nediso  dhammo
ediso dhammoti.
     [137]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisiṃsu   .   sāvatthiyaṃ  piṇḍāya
caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {137.1}  Ekamantaṃ  nisinnā  kho  te  bhikkhū bhagavantaṃ etadavocuṃ
idha    bhante   sambahulā   nānātitthiyā   samaṇabrāhmaṇā   paribbājakā
sāvatthiyaṃ     paṭivasanti    nānādiṭṭhikā    nānākhantikā    nānārucikā
nānādiṭṭhinissayanissitā     santeke     samaṇabrāhmaṇā     evaṃvādino
evaṃdiṭṭhino  sassato  loko  idameva  saccaṃ  moghamaññanti  santi  paneke
samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   asassato   loko  idameva
saccaṃ     moghamaññanti     santeke     samaṇabrāhmaṇā     evaṃvādino
evaṃdiṭṭhino  antavā  loko  idameva  saccaṃ  moghamaññanti  santi  paneke
samaṇabrāhmaṇā     evaṃvādino     evaṃdiṭṭhino     anantavā    loko
idameva   saccaṃ   moghamaññanti   santeke   samaṇabrāhmaṇā   evaṃvādino
evaṃdiṭṭhino   taṃ   jīvaṃ   taṃ   sarīraṃ   idameva  saccaṃ  moghamaññanti  santi
paneke    samaṇabrāhmaṇā    evaṃvādino    evaṃdiṭṭhino    aññaṃ   jīvaṃ
aññaṃ   sarīraṃ   idameva   saccaṃ   moghamaññanti   santeke  samaṇabrāhmaṇā
Evaṃvādino   evaṃdiṭṭhino   hoti   tathāgato  parammaraṇā  idameva  saccaṃ
moghamaññanti      santi     paneke     samaṇabrāhmaṇā     evaṃvādino
evaṃdiṭṭhino  na  hoti  tathāgato  parammaraṇā  idameva  saccaṃ  moghamaññanti
santeke    samaṇabrāhmaṇā    evaṃvādino    evaṃdiṭṭhino    hoti   ca
na   ca   hoti   tathāgato   parammaraṇā   idameva   saccaṃ   moghamaññanti
santi   paneke   samaṇabrāhmaṇā   evaṃvādino  evaṃdiṭṭhino  neva  hoti
na   na   hoti   tathāgato   parammaraṇā   idameva   saccaṃ   moghamaññanti
te    bhaṇḍanajātā    kalahajātā   vivādāpannā   aññamaññaṃ   mukhasattīhi
vitudantā   viharanti   ediso   dhammo  nediso  dhammo  nediso  dhammo
ediso dhammoti.
     {137.2}   Aññatitthiyā  bhikkhave  paribbājakā  andhā  acakkhukā
atthaṃ   na   jānanti  anatthaṃ  na  jānanti  dhammaṃ  na  jānanti  adhammaṃ  na
jānanti   te   atthaṃ   ajānantā  anatthaṃ  ajānantā  dhammaṃ  ajānantā
adhammaṃ     ajānantā     bhaṇḍanajātā     kalahajātā     vivādāpannā
aññamaññaṃ     mukhasattīhi     vitudantā     viharanti    ediso    dhammo
nediso dhammo nediso dhammo ediso dhammoti.



             The Pali Tipitaka in Roman Character Volume 25 page 179-182. https://84000.org/tipitaka/read/roman_item.php?book=25&item=135&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=135&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=135&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=135&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=135              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]