ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page1.

Suttantapiṭake khuddakanikāyassa khuddakapāṭho --------- namo tassa bhagavato arahato sammāsambuddhassa. Khuddakapāṭhe saraṇagamanaṃ [1] Buddhaṃ saraṇaṃ gacchāmi dhammaṃ saraṇaṃ gacchāmi saṅghaṃ saraṇaṃ gacchāmi . dutiyampi buddhaṃ saraṇaṃ gacchāmi dutiyampi dhammaṃ saraṇaṃ gacchāmi dutiyampi saṅghaṃ saraṇaṃ gacchāmi . tatiyampi buddhaṃ saraṇaṃ gacchāmi tatiyampi dhammaṃ saraṇaṃ gacchāmi tatiyampi saṅghaṃ saraṇaṃ gacchāmi. Saraṇagamanaṃ 1- niṭṭhitaṃ. -------- Khuddakapāṭhe dasasikkhāpadaṃ [2] Pāṇātipātā veramaṇī sikkhāpadaṃ samādiyāmi . Adinnādānā veramaṇī sikkhāpadaṃ samādiyāmi . abrahmacariyā veramaṇī sikkhāpadaṃ samādiyāmi . musāvādā veramaṇī sikkhāpadaṃ samādiyāmi . surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ @Footnote: 1 Sī. Ma. saraṇattayaṃ.

--------------------------------------------------------------------------------------------- page2.

Samādiyāmi . vikālabhojanā veramaṇī sikkhāpadaṃ samādiyāmi . Naccagītavāditavisūkadassanā veramaṇī sikkhāpadaṃ samādiyāmi . Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇī sikkhāpadaṃ samādiyāmi . uccāsayanamahāsayanā veramaṇī sikkhāpadaṃ samādiyāmi . Jātarūparajaṭapaṭiggahaṇā veramaṇī sikkhāpadaṃ samādiyāmi. Dasasikkhāpadaṃ niṭṭhitaṃ. --------- Khuddakapāṭhe dvattiṃsākāro [3] Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ [1]- pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā khelo siṃghānikā lasikā muttaṃ matthake matthaluṅganti. Dvattiṃsākāro niṭṭhito. ----------- Khuddakapāṭhe sāmaṇerapañhā [4] Ekannāma kiṃ sabbe sattā āhāraṭṭhitikā . dve nāma kiṃ nāmañca rūpañca . tīṇi nāma kiṃ tisso vedanā . @Footnote: 1 Ma. matthaluṅgaṃ.

--------------------------------------------------------------------------------------------- page3.

Cattāri nāma kiṃ cattāri ariyasaccāni . pañca nāma kiṃ pañcupādānakkhandhā . cha nāma kiṃ cha ajjhattikāni āyatanāni . Satta nāma kiṃ satta bojjhaṅgā . aṭṭha nāma kiṃ ariyo aṭṭhaṅgiko maggo . nava nāma kiṃ nava sattāvāsā . dasa nāma kiṃ dasahaṅgehi samannāgato arahāti vuccatīti. Sāmaṇerapañhā 1- niṭṭhitā. ----------- Khuddakapāṭhe maṅgalasuttaṃ [5] Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi. [6] |6.1| Bahū devā manussā ca maṅgalāni acintayuṃ ākaṅkhamānā sotthānaṃ brūhi maṅgalamuttamaṃ. |6.2| Asevanā ca bālānaṃ paṇḍitānañca sevanā pūjā ca pūjanīyānaṃ 2- etammaṅgalamuttamaṃ. |6.3| Paṭirūpadesavāso ca pubbe ca katapuññatā @Footnote: 1 Ma. kumārapañhā . 2 Ma. pūjaneyyānaṃ.

--------------------------------------------------------------------------------------------- page4.

Attasammāpaṇidhi ca etammaṅgalamuttamaṃ. |6.4| Bāhusaccañca sippañca vinayo ca susikkhito subhāsitā ca yā vācā etammaṅgalamuttamaṃ. |6.5| Mātāpituupaṭṭhānaṃ puttadārassa saṅgaho anākulā ca kammantā etammaṅgalamuttamaṃ. |6.6| Dānañca dhammacariyā ca ñātakānañca saṅgaho anavajjāni kammāni etammaṅgalamuttamaṃ. |6.7| Āratī viratī pāpā majjapānā ca saññamo appamādo ca dhammesu etammaṅgalamuttamaṃ. |6.8| Gāravo ca nivāto ca santuṭṭhī ca kataññutā kālena dhammassavanaṃ etammaṅgalamuttamaṃ. |6.9| Khantī ca sovacassatā samaṇānañca dassanaṃ kālena dhammasākacchā etammaṅgalamuttamaṃ. |6.10| Tapo ca brahmacariyañca ariyasaccānadassanaṃ nibbānasacchikiriyā ca etammaṅgalamuttamaṃ. |6.11| Phuṭṭhassa lokadhammehi cittaṃ yassa na kampati asokaṃ virajaṃ khemaṃ etammaṅgalamuttamaṃ. |6.12| Etādisāni katvāna sabbatthamaparājitā sabbattha sotthiṃ gacchanti tantesaṃ maṅgalamuttamanti. Maṅgalasuttaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page5.

Khuddakapāṭhe ratanasuttaṃ [7] |7.1| Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe. Sabbeva bhūtā sumanā bhavantu athopi sakkacca suṇantu bhāsitaṃ |7.2| tasmā hi bhūtā nisāmetha sabbe mettaṃ karotha mānusiyā pajāya. Divā ca ratto ca haranti ye baliṃ tasmā hi ne rakkhatha appamattā. |7.3| Yaṃ kiñci vittaṃ idha vā huraṃ vā saggesu vā yaṃ ratanaṃ paṇītaṃ na no samaṃ atthi tathāgatena idampi buddhe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.4| Khayaṃ virāgaṃ amataṃ paṇītaṃ yadajjhagā sakyamunī samāhito na tena dhammena samatthi kiñci idampi dhamme ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu.

--------------------------------------------------------------------------------------------- page6.

|7.5| Yambuddhaseṭṭho parivaṇṇayī suciṃ samādhimānantarikaññamāhu samādhinā tena samo na vijjati idampi dhamme ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.6| Ye puggalā aṭṭha sataṃ pasaṭṭhā cattāri etāni yugāni honti te dakkhiṇeyyā sugatassa sāvakā etesu dinnāni mahapphalāni idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.7| Ye suppayuttā manasā daḷhena nikkāmino gotamasāsanamhi te pattipattā amataṃ vigayha laddhā mudhā nibbutiṃ bhuñjamānā idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.8| Yathindakhīlo paṭhaviṃ sito siyā catubbhi vātebhi asampakampiyo tathūpamaṃ sappurisaṃ vadāmi

--------------------------------------------------------------------------------------------- page7.

Yo ariyasaccāni avecca passati idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.9| Yerīyasaccāni 1- vibhāvayanti gambhīrapaññena sudesitāni kiñcāpi te honti bhusappamattā na te bhavaṃ aṭṭhamamādiyanti idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.10| Sahāvassa dassanasampadāya tayassu dhammā jahitā bhavanti sakkāyadiṭṭhi vicikicchitañca sīlabbataṃ vāpi yadatthi kiñci |7.11| catūhapāyehi ca vippamutto cha cābhiṭhānāni abhabbo kātuṃ idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.12| Kiñcāpi so kammaṃ karoti pāpakaṃ kāyena vācāyuda cetasā vā abhabbo so tassa paṭicchadāya @Footnote: 1 idāni pāyato paṭhanti "ye ariyasaccāni vibhāvayantīti ."

--------------------------------------------------------------------------------------------- page8.

Abhabbatā diṭṭhapadassa vuttā idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.13| Vanappagumbe yathā phussitagge gimhānamāse paṭhamasmiṃ gimhe tathūpamaṃ dhammavaraṃ adesayi nibbānagāmiṃ paramaṃ hitāya idampi buddhe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.14| Varo varaññū varado varāharo anuttaro dhammavaraṃ adesayi idampi buddhe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.15| Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ virattacittāyatike bhavasmiṃ te khīṇabījā aviruḷhichandā nibbanti dhīrā yathāyampadīpo idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.16| Yānīdha bhūtāni samāgatāni

--------------------------------------------------------------------------------------------- page9.

Bhummāni vā yāniva antalikkhe tathāgataṃ devamanussapūjitaṃ buddhaṃ namassāma suvatthi hotu. |7.17| Yānīdha bhūtāni samāgatāni bhummāni vā yāniva antalikkhe tathāgataṃ devamanussapūjitaṃ dhammaṃ namassāma suvatthi hotu. |7.18| Yānīdha bhūtāni samāgatāni bhummāni vā yāniva antalikkhe tathāgataṃ devamanussapūjitaṃ saṅghaṃ namassāma suvatthi hotu. Ratanasuttaṃ niṭṭhitaṃ. ------- Khuddakapāṭhe tirokuḍḍakaṇḍaṃ [8] |8.1| (mattāsukhapariccāgā passe ce vipulaṃ sukhaṃ caje mattāsukhaṃ dhīro sampassaṃ vipulaṃ sukhaṃ .) |8.2| tirokuḍḍesu tiṭṭhanti sandhisiṅghāṭakesu ca dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ. |8.3| Pahute 1- annapānamhi khajjabhojje upaṭṭhite @Footnote: 1 Ma. pahūte.

--------------------------------------------------------------------------------------------- page10.

Na tesaṃ koci sarati sattānaṃ kammapaccayā. |8.4| Evaṃ dadanti ñātīnaṃ ye honti anukampakā suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ idaṃ vo ñātīnaṃ hotu sukhitā hontu ñātayo. |8.5| Te ca tattha samāgantvā ñātipetā samāgatā pahute 1- annapānamhi sakkaccaṃ anumodare |8.6| ciraṃ jīvantu no ñātī yesaṃ hetu labhāmhase. Amhākañca katā pūjā dāyakā ca anipphalā. |8.7| Na hi tattha kasi atthi gorakkhettha na vijjati vaṇijjā tādisī natthi hiraññena kayākayaṃ. Ito dinnena yāpenti petā kālakatā tahiṃ |8.8| unnate 2- udakaṃ vuṭṭhaṃ yathā ninnaṃ pavattati evameva ito dinnaṃ petānaṃ upakappati. |8.9| Yathā vārivahā pūrā paripūrenti sāgaraṃ evameva ito dinnaṃ petānaṃ upakappati. |8.10| Adāsi me akāsi me ñātimittā sakhā ca me petānaṃ dakkhiṇaṃ dajjā pubbe katamanussaraṃ. |8.11| Na hi ruṇṇaṃ vā soko vā yāvaññā paridevanā na taṃ petānamatthāya evaṃ tiṭṭhanti ñātayo. |8.12| Ayañca kho dakkhiṇā dinnā saṅghamhi supatiṭṭhitā @Footnote: 1 Ma. pahūte . 2 Ma. unname.

--------------------------------------------------------------------------------------------- page11.

Dīgharattaṃ hitāyassa ṭhānaso upakappati. |8.13| So ñātidhammo ca ayaṃ nidassito petānapūjā ca katā uḷārā balañca bhikkhūnamanuppadinnaṃ tumhehi puññaṃ pasutaṃ anappakanti. Tirokuḍḍakaṇḍaṃ niṭṭhitaṃ. ---------- Khuddakapāṭhe nidhikaṇḍaṃ [9] |9.1| Nidhiṃ nidheti puriso gambhīre udakantike atthe kicce samuppanne atthāya me bhavissati |9.2| rājato vā duruttassa corato pīḷitassa vā iṇassa vā pamokkhāya dubbhikkhe āpadāsu vā etadatthāya lokasmiṃ nidhi nāma nidhiyyati. |9.3| Tāvassunihito santo gambhīre udakantike na sabbo sabbadā yeva tassa taṃ upakappati |9.4| nidhi vā ṭhānā cavati saññā vāssa vimuyhati nāgā vā apanāmenti yakkhā vāpi haranti naṃ |9.5| appiyā vāpi dāyādā uddharanti apassato yadā puññakkhayo hoti sabbametaṃ vinassati.

--------------------------------------------------------------------------------------------- page12.

|9.6| Yassa dānena sīlena saññamena damena ca nidhi sunihito hoti itthiyā purisassa vā |9.7| cetiyamhi ca saṅghe vā puggale atithīsu vā mātari pitari vāpi atho jeṭṭhamhi bhātari |9.8| eso nidhi sunihito ajeyyo anugāmiko pahāya gamanīyesu etaṃ ādāya gacchati. |9.9| Asādhāraṇamaññesaṃ acoraharaṇo nidhi. Kayirātha dhīro puññāni yo nidhi anugāmiko |9.10| esa devamanussānaṃ sabbakāmadado nidhi yaṃ yaṃ devābhipatthenti sabbametena labbhati |9.11| suvaṇṇatā susaratā susaṇṭhānaṃ 1- surūpatā ādhipaccaṃ parivāro sabbametena labbhati. |9.12| Padesarajjaṃ issariyaṃ cakkavattisukhaṃ piyaṃ devarajjampi dibbesu sabbametena labbhati. |9.13| Mānussikā ca sampatti devaloke ca yā rati yā ca nibbānasampatti sabbametena labbhati. |9.14| Mittasampadamāgamma yoniso ce payuñjato vijjāvimuttivasībhāvo sabbametena labbhati. |9.15| Paṭisambhidā vimokkhā ca yā ca sāvakapāramī paccekabodhi buddhabhūmi sabbametena labbhati. @Footnote: 1 Ma. susaṇṭhānā.

--------------------------------------------------------------------------------------------- page13.

|9.16| Evaṃ mahatthikā esā yadidaṃ puññasampadā tasmā dhīrā pasaṃsanti paṇḍitā katapuññatanti. Nidhikaṇḍaṃ niṭṭhitaṃ. ------- Khuddakapāṭhe karaṇīyamettasuttaṃ [10] |10.1| Karaṇīyamatthakusalena yantaṃ santaṃ padaṃ abhisamecca sakko ujū ca suhujū ca suvaco cassa mudu anatimānī |10.2| santussako ca subharo ca appakicco ca sallahukavutti santindriyo ca nipako ca appagabbho kulesu ananugiddho. |10.3| Na ca khuddaṃ samācare kiñci yena viññū pare upavadeyyuṃ. Sukhino vā khemino hontu sabbe sattā bhavantu sukhitattā |10.4| yekeci pāṇabhūtatthi tasā vā thāvarā vā anavasesā dīghā vā ye mahantā vā majjhimā rassakā aṇukathūlā |10.5| diṭṭhā vā ye 1- ca adiṭṭhā ye 1- ca dūre vasanti avidūre bhūtā vā sambhavesī vā sabbe sattā bhavantu sukhitattā |10.6| na paro paraṃ nikubbetha nātimaññetha katthaci naṃ 2- kiñci byārosanā paṭīghasaññā nāññamaññassa dukkhamiccheyya. |10.7| Mātā yathā niyaṃ puttaṃ āyusā ekaputtamanurakkhe evampi sabbabhūtesu mānasambhāvaye aparimāṇaṃ @Footnote: 1 Ma. ye va. 2 Ma. na kiñci.

--------------------------------------------------------------------------------------------- page14.

|10.8| Mettañca sabbalokasmiṃ mānasambhāvaye aparimāṇaṃ uddhaṃ adho ca tiriyañca asambādhaṃ averaṃ asapattaṃ |10.9| tiṭṭhañcaraṃ nisinno vā sayāno vā yāva tassa vigatamiddho etaṃ satiṃ adhiṭṭheyya brahmametaṃ vihāraṃ idhamāhu 1-. |10.10| Diṭṭhiñca anupagamma sīlavā dassanena sampanno kāmesu vineyya 2- gedhaṃ na hi jātu gabbhaseyyaṃ punaretīti. Mettasuttaṃ niṭṭhitaṃ. Khuddakapāṭho samatto. ------- @Footnote: 1 Ma. vihāramidhamāhu . 2 Ma. vinaya.

--------------------------------------------------------------------------------------------- page15.

Suttantapiṭake khuddakanikāyassa dhammapadagāthā --------- namo tassa bhagavato arahato sammāsambuddhassa. Dhammapadagāthāya paṭhamo yamakavaggo [11] /khu.dha./ |11.1| 1 Manopubbaṅgamā dhammā manoseṭṭhā manomayā manasā ce paduṭṭhena bhāsati vā karoti vā tato naṃ dukkhamanveti cakkaṃva vahato padaṃ. |11.2| Manopubbaṅgamā dhammā manoseṭṭhā manomayā manasā ce pasannena bhāsati vā karoti vā tato naṃ sukhamanveti chāyāva anupāyinī. |11.3| Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me ye ca taṃ upanayhanti veraṃ tesaṃ na sammati. |11.4| Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me ye ca taṃ nūpanayhanti veraṃ tesūpasammati. |11.5| Na hi verena verāni sammantīdha kudācanaṃ averena ca sammanti esa dhammo sanantano.

--------------------------------------------------------------------------------------------- page16.

|11.6| Pare ca na vijānanti mayamettha yamāmhase ye ca tattha vijānanti tato sammanti medhagā. |11.7| Subhānupassiṃ viharantaṃ indriyesu asaṃvutaṃ bhojanamhi amattaññuṃ 1- kusītaṃ hīnavīriyaṃ taṃ ve pasahati māro vāto rukkhaṃva dubbalaṃ. |11.8| Asubhānupassiṃ viharantaṃ indriyesu susaṃvutaṃ bhojanamhi ca mattaññuṃ saddhaṃ āraddhavīriyaṃ taṃ ve nappasahati māro vāto selaṃva pabbataṃ. |11.9| Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati apeto damasaccena na so kāsāvamarahati. |11.10| Yo ca vantakasāvassa sīlesu susamāhito upeto damasaccena sa ve kāsāvamarahati. |11.11| Asāre sāramatino sāre cāsāradassino te sāraṃ nādhigacchanti micchāsaṅkappagocarā. |11.12| Sārañca sārato ñatvā asārañca asārato te sāraṃ adhigacchanti sammāsaṅkappagocarā. |11.13| Yathā agāraṃ ducchannaṃ vuṭṭhī samativijjhati evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati. |11.14| Yathā agāraṃ succhannaṃ vuṭṭhī na samativijjhati evaṃ subhāvitaṃ cittaṃ rāgo na samativijjhati. @Footnote: 1 Ma. cāmattaññuṃ.

--------------------------------------------------------------------------------------------- page17.

|11.15| Idha socati pecca socati pāpakārī ubhayattha socati so socati so vihaññati disvā kammakiliṭṭhamattano. |11.16| Idha modati pecca modati katapuñño ubhayattha modati so modati so pamodati disvā kammavisuddhimattano. |11.17| Idha tappati pecca tappati pāpakārī ubhayattha tappati pāpaṃ me katanti tappati bhiyyo tappati duggatiṃ gato. |11.18| Idha nandati pecca nandati katapuñño ubhayattha nandati puññaṃ me katanti nandati bhiyyo nandati sugatiṃ gato. |11.19| Bahumpi ce sahitaṃ 1- bhāsamāno na takkaro hoti naro pamatto gopova gāvo gaṇayaṃ paresaṃ na bhāgavā sāmaññassa hoti. |11.20| Appampi ce sahitaṃ bhāsamāno dhammassa hoti anudhammacārī rāgañca dosañca pahāya mohaṃ sammappajāno suvimuttacitto anupādiyāno idha vā huraṃ vā sa bhāgavā sāmaññassa hoti. Yamakavaggo paṭhamo. -------------- @Footnote: 1 Ma. saṃhita..

--------------------------------------------------------------------------------------------- page18.

Dhammapadagāthāya dutiyo appamādavaggo [12] |12.21| 2 Appamādo amataṃ padaṃ pamādo maccuno padaṃ appamattā na mīyanti ye pamattā yathā matā |12.22| etaṃ 1- visesato ñatvā appamādamhi paṇḍitā appamāde pamodanti ariyānaṃ gocare ratā |12.23| te jhāyino sātatikā niccaṃ daḷhaparakkamā phusanti dhīrā nibbānaṃ yogakkhemaṃ anuttaraṃ. |12.24| Uṭṭhānavato satimato sucikammassa nisammakārino saññatassa ca dhammajīvino appamattassa yasobhivaḍḍhati. |12.25| Uṭṭhānenappamādena saññamena damena ca dīpaṃ kayirātha medhāvī yaṃ ogho nābhikīrati. |12.26| Pamādamanuyuñjanti bālā dummedhino janā appamādañca medhāvī dhanaṃ seṭṭhaṃva rakkhati. |12.27| Mā pamādamanuyuñjetha mā kāmaratisanthavaṃ appamatto hi jhāyanto pappoti vipulaṃ sukhaṃ. |12.28| Pamādaṃ appamādena yadā nudati paṇḍito paññāpāsādamāruyha asoko sokiniṃ pajaṃ pabbataṭṭhova bhummaṭṭhe dhīro bāle avekkhati. |12.29| Appamatto pamattesu suttesu bahujāgaro @Footnote: 1 Ma. evaṃ.

--------------------------------------------------------------------------------------------- page19.

Abalassaṃva sīghasso hitvā yāti sumedhaso. |12.30| Appādena maghavā devānaṃ seṭṭhataṃ gato appamādaṃ pasaṃsanti pamādo garahito sadā. |12.31| Appamādarato bhikkhu pamāde bhayadassi vā saññojanaṃ aṇuṃ thūlaṃ ḍahaṃ aggīva gacchati. |12.32| Appamādarato bhikkhu pamāde bhayadassi vā abhabbo parihānāya nibbānasseva santike. Appamādavaggo dutiyo. -------- Dhammapadagāthāya tatiyo cittavaggo [13] |13.33| 3 Phandanaṃ capalaṃ cittaṃ durakkhaṃ dunnivārayaṃ ujuṃ karoti medhāvī usukārova tejanaṃ |13.34| vārijova thale khitto okamokataubbhato pariphandatidaṃ cittaṃ māradheyyaṃ pahātave. |13.35| Dunniggahassa lahuno yattha kāmanipātino cittassa damatho sādhu cittaṃ dantaṃ sukhāvahaṃ. |13.36| Sududdasaṃ sunipuṇaṃ yattha kāmanipātinaṃ cittaṃ rakkhetha medhāvī cittaṃ guttaṃ sukhāvahaṃ. |13.37| Dūraṅgamaṃ ekacaraṃ asarīraṃ guhāsayaṃ

--------------------------------------------------------------------------------------------- page20.

Ye cittaṃ saññamessanti mokkhanti mārabandhanā. |13.38| Anavaṭṭhitacittassa saddhammaṃ avijānato pariplavapasādassa paññā na paripūrati |13.39| anavassutacittassa ananvāhatacetaso puññapāpapahīnassa natthi jāgarato bhayaṃ. |13.40| Kumbhūpamaṃ kāyamidaṃ viditvā nagarūpamaṃ cittamidaṃ thaketvā yodhetha 1- māraṃ paññāvudhena jitañca rakkhe anivesino 2- siyā. |13.41| Aciraṃ vatayaṃ kāyo paṭhaviṃ adhisessati chuḍḍo 3- apetaviññāṇo niratthaṃva kaliṅgaraṃ. |13.42| Diso disaṃ yantaṃ kayirā verī vā pana verinaṃ micchāpaṇihitaṃ cittaṃ pāpiyo naṃ tato kare. |13.43| Na taṃ mātā pitā kayirā aññe vāpi ca ñātakā sammāpaṇihitaṃ cittaṃ seyyaso naṃ tato kare. Cittavaggo tatiyo. --------- @Footnote: 1 Sī. yojetha . 2 sabbapotthakesu anivesanoti dissati . 3 Ma. Yu. chuddho.

--------------------------------------------------------------------------------------------- page21.

Dhammapadagāthāya catuttho pupphavaggo [14] |14.44| 4 Ko imaṃ paṭhaviṃ vijessati yamalokañca imaṃ sadevakaṃ ko dhammapadaṃ sudesitaṃ kusalo pupphamiva pacessati. |14.45| Sekho paṭhaviṃ vijessati yamalokañca imaṃ sadevakaṃ sekho dhammapadaṃ sudesitaṃ kusalo pupphamiva pacessati. |14.46| Pheṇūpamaṃ kāyamimaṃ viditvā marīcidhammaṃ abhisambudhāno chetvāna mārassa papupphakāni adassanaṃ maccurājassa gacche. |14.47| Pupphāni heva pacinantaṃ byāsattamanasaṃ naraṃ suttaṃ gāmaṃ mahoghova maccu ādāya gacchati. |14.48| Pupphāni heva pacinantaṃ byāsattamanasaṃ naraṃ atittaṃ yeva kāmesu antako kurute vasaṃ. |14.49| Yathāpi bhamaro pupphaṃ vaṇṇavantaṃ 1- aheṭhayaṃ paleti rasamādāya evaṃ gāme munī care. |14.50| Na paresaṃ vilomāni na paresaṃ katākataṃ attano va avekkheyya katāni akatāni ca. |14.51| Yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ agandhakaṃ evaṃ subhāsitā vācā aphalā hoti akubbato. @Footnote: 1 Po. Ma. Yu. vaṇṇagandhaṃ.

--------------------------------------------------------------------------------------------- page22.

|14.52| Yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ sagandhakaṃ 1- evaṃ subhāsitā vācā saphalā hoti sukubbato. |14.53| Yathāpi puppharāsimhā kayirā mālāguḷe 2- bahū evaṃ jātena maccena kattabbaṃ kusalaṃ bahuṃ. |14.54| Na pupphagandho paṭivātameti na candanaṃ tagaramallikā vā satañca gandho paṭivātameti sabbā disā sappuriso pavāyati. |14.55| Candanaṃ tagaraṃ vāpi uppalaṃ atha vassikī etesaṃ gandhajātānaṃ sīlagandho anuttaro. |14.56| Appamatto ayaṃ gandho yvāyaṃ tagaracandanī yo ca sīlavataṃ gandho vāti devesu uttamo. |14.57| Tesaṃ sampannasīlānaṃ appamādavihārinaṃ sammadaññā vimuttānaṃ māro maggaṃ na vindati. |14.58| Yathā saṅkāradhānasmiṃ ujjhitasmiṃ mahāpathe padumaṃ tattha jāyetha sucigandhaṃ manoramaṃ |14.59| evaṃ saṅkārabhūtesu andhabhūte puthujjane atirocati paññāya sammāsambuddhasāvako. Pupphavaggo catuttho. @Footnote: 1 Po. Ma. sugandhakaṃ . 2 Po. Ma. Yu. mālāguṇe.

--------------------------------------------------------------------------------------------- page23.

Dhammapadagāthāya pañcamo bālavaggo [15] |15.60| 5 Dīghā jāgarato ratti dīghaṃ santassa yojanaṃ dīgho bālāna saṃsāro saddhammaṃ avijānataṃ. |15.61| Carañce nādhigaccheyya seyyaṃ sadisamattano ekacariyaṃ daḷhaṃ kayirā natthi bāle sahāyatā. |15.62| Puttā matthi dhanamatthi iti bālo vihaññati attā hi attano natthi kuto puttā kuto dhanaṃ. |15.63| Yo bālo maññatī bālyaṃ paṇḍito vāpi tena so bālo ca paṇḍitamānī sa ve bāloti vuccati. |15.64| Yāvajīvampi ce bālo paṇḍitaṃ payirupāsati na so dhammaṃ vijānāti dabbī sūparasaṃ yathā. |15.65| Muhuttamapi ce viññū paṇḍitaṃ payirupāsati khippaṃ dhammaṃ vijānāti jivhā sūparasaṃ yathā. |15.66| Caranti bālā dummedhā amitteneva attanā karontā pāpakaṃ kammaṃ yaṃ hoti kaṭukapphalaṃ. |15.67| Na taṃ kammaṃ kataṃ sādhu yaṃ katvā anutappati yassa assumukho rodaṃ vipākaṃ paṭisevati. |15.68| Tañca kammaṃ kataṃ sādhu yaṃ katvā nānutappati yassa patīto sumano vipākaṃ paṭisevati.

--------------------------------------------------------------------------------------------- page24.

|15.69| Madhuvā maññatī bālo yāva pāpaṃ na paccati yadā ca paccati pāpaṃ atha (bālo) dukkhaṃ nigacchati. |15.70| Māse māse kusaggena bālo bhuñjetha bhojanaṃ na so saṅkhātadhammānaṃ kalaṃ agghati soḷasiṃ. |15.71| Na hi pāpaṃ kataṃ kammaṃ sajjukhīraṃva muccati ḍahantaṃ bālamanveti bhasmācchannova pāvako. |15.72| Yāvadeva anatthāya ñattaṃ bālassa jāyati hanti bālassa sukkaṃsaṃ muddhaṃ assa vipātayaṃ. |15.73| Asantaṃ bhāvamiccheyya 1- purekkhārañca bhikkhusu āvāsesu ca issariyaṃ pūjā parakulesu ca |15.74| mameva katamaññantu gihī pabbajitā ubho mameva ativasā assu kiccākiccesu kismici iti bālassa saṅkappo issā māno ca vaḍḍhati. |15.75| Aññā hi lābhūpanisā aññā nibbānagāminī evametaṃ abhiññāya bhikkhu buddhassa sāvako sakkāraṃ nābhinandeyya vivekamanubrūhaye. Bālavaggo pañcamo. --------- @Footnote: 1 Po. Ma. Yu. bhāvanamiccheyya.

--------------------------------------------------------------------------------------------- page25.

Dhammapadagāthāya chaṭṭho paṇḍitavaggo [16] |16.76| 6 Nidhīnaṃva pavattāraṃ yaṃ passe vajjadassinaṃ niggayhavādiṃ medhāviṃ tādisaṃ paṇḍitaṃ bhaje tādisaṃ bhajamānassa seyyo hoti na pāpiyo. |16.77| Ovadeyyānusāseyya asabbhā ca nivāraye sataṃ hi so piyo hoti asataṃ hoti appiyo. |16.78| Na bhaje pāpake mitte na bhaje purisādhame bhajetha mitte kalyāṇe bhajetha purisuttame. |16.79| Dhammapīti sukhaṃ seti vippasannena cetasā ariyappavedite dhamme sadā ramati paṇḍito. |16.80| Udakañhi nayanti nettikā usukārā namayanti tejanaṃ dāruṃ namayanti tacchakā attānaṃ damayanti paṇḍitā. |16.81| Selo yathā ekaghano vātena na samīrati evaṃ nindāpasaṃsāsu na sammiñjanti 1- paṇḍitā. |16.82| Yathāpi rahado gambhīro vippasanno anāvilo evaṃ dhammāni sutvāna vippasīdanti paṇḍitā. |16.83| Sabbattha ve sappurisā vajanti 2- @Footnote: 1 Ma. Yu. samiñjanti . 2 Ma. Yu. cajanti.

--------------------------------------------------------------------------------------------- page26.

Na kāmakāmā lapayanti santo sukhena phuṭṭhā athavā dukkhena na uccāvacaṃ paṇḍitā dassayanti. |16.84| Na attahetu na parassa hetu na puttamicche na dhanaṃ na raṭṭhaṃ na iccheyya adhammena samiddhimattano sa sīlavā paññavā dhammiko siyā. |16.85| Appakā te manussesu ye janā pāragāmino athāyaṃ itarā pajā tīramevānudhāvati. |16.86| Ye ca kho sammadakkhāte dhamme dhammānuvattino te janā pāramessanti maccudheyyaṃ suduttaraṃ. |16.87| Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito okā anokamāgamma viveke yattha dūramaṃ |16.88| tatrābhiratimiccheyya hitvā kāme akiñcano pariyodapeyya attānaṃ cittaklesehi paṇḍito. |16.89| Yesaṃ sambodhiyaṅgesu sammā cittaṃ subhāvitaṃ ādānapaṭinissagge anupādāya ye ratā khīṇāsavā jutimanto te loke parinibbutā. Paṇḍitavaggo chaṭṭho. -----------

--------------------------------------------------------------------------------------------- page27.

Dhammapadagāthāya sattamo arahantavaggo [17] |17.90| 7 Gataddhino visokassa vippamuttassa sabbadhi sabbaganthappahīnassa pariḷāho na vijjati. |17.91| Uyyuñjanti satīmanto na nikete ramanti te haṃsāva pallalaṃ hitvā okamokaṃ jahanti te. |17.92| Yesaṃ sanniccayo 1- natthi ye pariññātabhojanā suññato animitto ca vimokkho yesa gocaro ākāseva sakuntānaṃ gati tesaṃ durannayā. |17.93| Yassāsavā parikkhīṇā āhāre ca anissito suññato animitto ca vimokkho yassa gocaro ākāseva sakuntānaṃ padantassa durannayaṃ. |17.94| Yassindriyāni samathaṅgatāni assā yathā sārathinā sudantā pahīnamānassa anāsavassa devāpi tassa pihayanti tādino. |17.95| Paṭhavīsamo no virujjhati indakhīlūpamo tādi subbato rahadova apetakaddamo saṃsārā na bhavanti tādino. @Footnote: 1 Ma. Yu. sannicayo.

--------------------------------------------------------------------------------------------- page28.

|17.96| Santaṃ tassa manaṃ hoti santā vācā ca kamma ca sammadaññā vimuttassa upasantassa tādino. |17.97| Assaddho akataññū ca sandhicchedo ca yo naro hatāvakāso vantāso sa ve uttamaporiso. |17.98| Gāme vā yadi vā raññe ninne vā yadi vā thale yattha arahanto viharanti taṃ bhūmirāmaṇeyyakaṃ. |17.99| Ramaṇīyāni araññāni yattha na ramatī jano vītarāgā ramessanti na te kāmagavesino. Arahantavaggo sattamo. ---------- Dhammapadagāthāya aṭṭhamo sahassavaggo [18] |18.100| 8 Sahassamapi ce vācā anatthapadasañhitā ekaṃ atthapadaṃ seyyo yaṃ sutvā upasammati. |18.101| Sahassamapi ce gāthā anatthapadasañhitā ekaṃ gāthāpadaṃ seyyo yaṃ sutvā upasammati. |18.102| Yo ca gāthāsataṃ bhāse anatthapadasañhitā ekaṃ dhammapadaṃ seyyo yaṃ sutvā upasammati. |18.103| Yo sahassaṃ sahassena saṅgāme mānuse jine ekañca jeyyamattānaṃ sa ve saṅgāmajuttamo.

--------------------------------------------------------------------------------------------- page29.

|18.104| Attā have jitaṃ seyyo yā cāyaṃ itarā pajā attadantassa posassa niccaṃ saññatacārino |18.105| neva devo na gandhabbo na māro saha brahmunā jitaṃ apajitaṃ kayirā tathārūpassa jantuno. |18.106| Māse māse sahassena yo yajetha sataṃ samaṃ ekañca bhāvitattānaṃ muhuttamapi pūjaye sā yeva pūjanā seyyo yañce vassasataṃ hutaṃ. |18.107| Yo ca vassasataṃ jantu aggiṃ paricare vane ekañca bhāvitattānaṃ muhuttamapi pūjaye sā yeva pūjanā seyyo yañce vassasataṃ hutaṃ. |18.108| Yaṅkiñci yiṭṭhaṃ va hutaṃ va loke saṃvaccharaṃ yajetha puññapekkho sabbaṃpi taṃ na catubhāgameti abhivādanā ujugatesu seyyo. |18.109| Abhivādanasīlissa niccaṃ vuḍḍhāpacāyino cattāro dhammā vaḍḍhanti āyu vaṇṇo sukhaṃ balaṃ. |18.110| Yo ca vassasataṃ jīve dussīlo asamāhito ekāhaṃ jīvitaṃ seyyo sīlavantassa jhāyino. |18.111| Yo ca vassasataṃ jīve duppañño asamāhito ekāhaṃ jīvitaṃ seyyo paññavantassa jhāyino.

--------------------------------------------------------------------------------------------- page30.

|18.112| Yo ca vassasataṃ jīve kusīto hīnavīriyo ekāhaṃ jīvitaṃ seyyo viriyaṃ ārabhato daḷhaṃ. |18.113| Yo ca vassasataṃ jīve apassaṃ udayabbayaṃ ekāhaṃ jīvitaṃ seyyo passato udayabbayaṃ. |18.114| Yo ca vassasataṃ jīve apassaṃ amataṃ padaṃ ekāhaṃ jīvitaṃ seyyo passato amataṃ padaṃ. |18.115| Yo ca vassasataṃ jīve apassaṃ dhammamuttamaṃ ekāhaṃ jīvitaṃ seyyo passato dhammamuttamaṃ. Sahassavaggo aṭṭhamo. ----------


             The Pali Tipitaka in Roman Character Volume 25 page 1-30. https://84000.org/tipitaka/read/roman_item.php?book=25&item=1&items=18&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=1&items=18&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=1&items=18&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=1&items=18&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=1              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]