ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [99]   9  Kulaputtoti  bhikkhave  nandaṃ  sammā  vadamāno  vadeyya
balavāti    bhikkhave   nandaṃ   sammā   vadamāno   vadeyya   pāsādikoti
bhikkhave   nandaṃ   sammā   vadamāno   vadeyya   tibbarāgoti    bhikkhave
nandaṃ    sammā    vadamāno    vadeyya    kimaññattha   bhikkhave   nando
indriyesu     guttadvāro     bhojane     mattaññū    jāgariyamanuyutto
satisampajaññena    samannāgato    yehi    nando    sakkoti    paripuṇṇaṃ
parisuddhaṃ brahmacariyaṃ caritunti 3-.
     Tatrīdaṃ   bhikkhave  nandassa  indriyesu  guttadvāratāya  hoti  sace
bhikkhave  nandassa  puratthimā  disā  āloketabbā  hoti sabbañcetaso 4-
@Footnote: 1 Ma. upaṭṭhito .   2 Sī. ādibrahmacariyiko .  3 Ma. itisaddo natthi.
@4 Ma. sabbaṃ cetasā. evamuparipi.
Samannāharitvā  nando  puratthimaṃ  disaṃ  āloketi  evaṃ  me  puratthimaṃ disaṃ
ālokayato     nābhijjhādomanassā     pāpakā     akusalā     dhammā
anvāssavissantīti  itiha  tatra  sampajāno  hoti  sace  bhikkhave  nandassa
pacchimā    disā   āloketabbā   hoti  uttarā  disā  āloketabbā
hoti   dakkhiṇā   disā   āloketabbā   hoti   uddhaṃ   ulloketabbā
hoti   adho   oloketabbā   hoti   anudisā   anuviloketabbā  hoti
sabbañcetaso    samannāharitvā    nando   anudisaṃ   anuviloketi   evaṃ
me    anudisaṃ    anuvilokayato   nābhijjhādomanassā   pāpakā   akusalā
dhammā    anvāssavissantīti    itiha    tatra   sampajāno   hoti   idaṃ
kho bhikkhave nandassa indriyesu guttadvāratāya hoti.
     Tatrīdaṃ   bhikkhave   nandassa   bhojane   mattaññutāya   hoti   idha
bhikkhave   nando   paṭisaṅkhā  yoniso  āhāraṃ  āhāreti  neva  davāya
na   madāya   na   maṇḍanāya   na   vibhūsanāya  yāvadeva  imassa  kāyassa
ṭhitiyā   yāpanāya   vihiṃsūparatiyā   brahmacariyānuggahāya   iti   purāṇañca
vedanaṃ   paṭihaṅkhāmi  navañca  vedanaṃ  na  uppādessāmi  yātrā  ca  me
bhavissati   anavajjatā  ca  phāsuvihāro  cāti  idaṃ  kho  bhikkhave  nandassa
bhojane mattaññutāya hoti.
     Tatrīdaṃ   bhikkhave   nandassa  jāgariyānuyogasmiṃ  hoti  idha  bhikkhave
nando  divasaṃ  caṅkamena  nisajjāya āvaraṇiyehi 1- dhammehi cittaṃ parisodheti
rattiyā   paṭhamaṃ   yāmaṃ   caṅkamena  nisajjāya  āvaṇiyehi  dhammehi  cittaṃ
@Footnote: 1 Ma. āvaraṇīyehi. evamuparipi.
Parisodheti    rattiyā   majjhimaṃ   yāmaṃ   dakkhiṇena   passena   sīhaseyyaṃ
kappeti   pādena   pādaṃ   accādhāya   sato   sampajāno  uṭṭhānasaññaṃ
manasikaritvā   rattiyā   pacchimaṃ   yāmaṃ   paccuṭṭhāya  caṅkamena  nisajjāya
āvaraṇiyehi   dhammehi   cittaṃ   parisodheti   idaṃ  kho  bhikkhave  nandassa
jāgariyānuyogasmiṃ hoti.
     Tatrīdaṃ   bhikkhave   nandassa   satisampajaññasmiṃ   hoti  idha  bhikkhave
nandassa    viditā   vedanā   uppajjanti   viditā   upaṭṭhahanti   viditā
abbhatthaṃ    gacchanti   viditā   saññā   uppajjanti   viditā   upaṭṭhahanti
viditā    abbhatthaṃ    gacchanti    viditā   vitakkā   uppajjanti   viditā
upaṭṭhahanti   viditā   abbhatthaṃ   gacchanti   idaṃ   kho   bhikkhave  nandassa
satisampajaññasmiṃ   hotīti   .   kimaññattha   bhikkhave   nando   indriyesu
guttadvāro    bhojane    mattaññū    jāgariyamanuyutto    satisampajaññena
samannāgato   yehi   nando   sakkoti   paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ
caritunti.



             The Pali Tipitaka in Roman Character Volume 23 page 168-170. https://84000.org/tipitaka/read/roman_item.php?book=23&item=99&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=23&item=99&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=99&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=99&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=99              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]