ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [5]   Sattimāni   bhikkhave   dhanāni  .  katamāni  satta  saddhādhanaṃ
sīladhanaṃ   hirīdhanaṃ   ottappadhanaṃ   sutadhanaṃ   cāgadhanaṃ  paññādhanaṃ  imāni  kho
bhikkhave satta dhanānīti.
         Saddhādhanaṃ sīladhanaṃ             hirī ottappiyaṃ dhanaṃ
         sutadhanañca cāgo ca          paññā ve sattamaṃ dhanaṃ
         yassa etā dhanā atthi       itthiyā purisassa vā
         adaḷiddoti taṃ āhu         amoghaṃ tassa jīvitaṃ.

--------------------------------------------------------------------------------------------- page5.

Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ anuyuñjetha medhāvī saraṃ buddhānasāsananti. [6] Sattimāni bhikkhave dhanāni . katamāni satta saddhādhanaṃ sīladhanaṃ hirīdhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ . katamañca bhikkhave saddhādhanaṃ idha bhikkhave ariyasāvako saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho .pe. Buddho bhagavāti idaṃ vuccati bhikkhave saddhādhanaṃ. {6.1} Katamañca bhikkhave sīladhanaṃ idha bhikkhave ariyasāvako pāṇātipātā paṭivirato hoti .pe. surāmerayamajjapamādaṭṭhānā paṭivirato hoti idaṃ vuccati bhikkhave sīladhanaṃ. {6.2} Katamañca bhikkhave hirīdhanaṃ idha bhikkhave ariyasāvako hirīmā hoti hiriyati kāyaduccaritena vacīduccaritena manoduccaritena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati bhikkhave hirīdhanaṃ. {6.3} Katamañca bhikkhave ottappadhanaṃ idha bhikkhave ariyasāvako ottappī hoti ottappati kāyaduccaritena vacīduccaritena manoduccaritena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati bhikkhave ottappadhanaṃ. {6.4} Katamañca bhikkhave sutadhanaṃ idha bhikkhave ariyasāvako bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā

--------------------------------------------------------------------------------------------- page6.

Diṭṭhiyā suppaṭividdhā idaṃ vuccati bhikkhave sutadhanaṃ. {6.5} Katamañca bhikkhave cāgadhanaṃ idha bhikkhave ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato idaṃ vuccati bhikkhave cāgadhanaṃ. {6.6} Katamañca bhikkhave paññādhanaṃ idha bhikkhave ariyasāvako paññavā hoti .pe. sammādukkhakkhayagāminiyā idaṃ vuccati bhikkhave paññādhanaṃ. Imāni kho bhikkhave satta dhanānīti. Saddhādhanaṃ sīladhanaṃ hirī ottappiyaṃ dhanaṃ sutadhanañca cāgo ca paññā ve sattamaṃ dhanaṃ yassa etā dhanā atthi itthiyā purisassa vā adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ anuyuñjetha medhāvī saraṃ buddhānasāsananti.


             The Pali Tipitaka in Roman Character Volume 23 page 4-6. https://84000.org/tipitaka/read/roman_item.php?book=23&item=5&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=23&item=5&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=5&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=5&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=5              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]