ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [5]   Sattimāni   bhikkhave   dhanāni  .  katamāni  satta  saddhādhanaṃ
sīladhanaṃ   hirīdhanaṃ   ottappadhanaṃ   sutadhanaṃ   cāgadhanaṃ  paññādhanaṃ  imāni  kho
bhikkhave satta dhanānīti.
         Saddhādhanaṃ sīladhanaṃ             hirī ottappiyaṃ dhanaṃ
         sutadhanañca cāgo ca          paññā ve sattamaṃ dhanaṃ
         yassa etā dhanā atthi       itthiyā purisassa vā
         adaḷiddoti taṃ āhu         amoghaṃ tassa jīvitaṃ.
         Tasmā saddhañca sīlañca   pasādaṃ dhammadassanaṃ
         anuyuñjetha medhāvī            saraṃ buddhānasāsananti.
     [6]   Sattimāni   bhikkhave   dhanāni  .  katamāni  satta  saddhādhanaṃ
sīladhanaṃ   hirīdhanaṃ   ottappadhanaṃ   sutadhanaṃ   cāgadhanaṃ  paññādhanaṃ  .  katamañca
bhikkhave   saddhādhanaṃ   idha   bhikkhave  ariyasāvako  saddho  hoti  saddahati
tathāgatassa   bodhiṃ   itipi   so   bhagavā   arahaṃ  sammāsambuddho  .pe.
Buddho bhagavāti idaṃ vuccati bhikkhave saddhādhanaṃ.
     {6.1}   Katamañca   bhikkhave   sīladhanaṃ   idha  bhikkhave  ariyasāvako
pāṇātipātā    paṭivirato    hoti   .pe.   surāmerayamajjapamādaṭṭhānā
paṭivirato hoti idaṃ vuccati bhikkhave sīladhanaṃ.
     {6.2}  Katamañca bhikkhave hirīdhanaṃ idha bhikkhave ariyasāvako hirīmā hoti
hiriyati   kāyaduccaritena   vacīduccaritena  manoduccaritena  hiriyati  pāpakānaṃ
akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati bhikkhave hirīdhanaṃ.
     {6.3}  Katamañca  bhikkhave  ottappadhanaṃ  idha  bhikkhave  ariyasāvako
ottappī  hoti  ottappati  kāyaduccaritena  vacīduccaritena  manoduccaritena
ottappati   pāpakānaṃ   akusalānaṃ   dhammānaṃ   samāpattiyā   idaṃ  vuccati
bhikkhave ottappadhanaṃ.
     {6.4}   Katamañca   bhikkhave   sutadhanaṃ   idha  bhikkhave  ariyasāvako
bahussuto   hoti   sutadharo  sutasannicayo  ye  te  dhammā  ādikalyāṇā
majjhekalyāṇā        pariyosānakalyāṇā       sātthaṃ       sabyañjanaṃ
kevalaparipuṇṇaṃ     parisuddhaṃ     brahmacariyaṃ     abhivadanti     tathārūpāssa
dhammā   bahussutā   honti   dhatā   vacasā   paricitā   manasānupekkhitā
Diṭṭhiyā suppaṭividdhā idaṃ vuccati bhikkhave sutadhanaṃ.
     {6.5}   Katamañca   bhikkhave   cāgadhanaṃ  idha  bhikkhave  ariyasāvako
vigatamalamaccherena   cetasā   agāraṃ   ajjhāvasati   muttacāgo  payatapāṇi
vossaggarato yācayogo dānasaṃvibhāgarato idaṃ vuccati bhikkhave cāgadhanaṃ.
     {6.6}   Katamañca   bhikkhave  paññādhanaṃ  idha  bhikkhave  ariyasāvako
paññavā   hoti   .pe.   sammādukkhakkhayagāminiyā   idaṃ  vuccati  bhikkhave
paññādhanaṃ. Imāni kho bhikkhave satta dhanānīti.
         Saddhādhanaṃ sīladhanaṃ             hirī ottappiyaṃ dhanaṃ
         sutadhanañca cāgo ca          paññā ve sattamaṃ dhanaṃ
         yassa etā dhanā atthi       itthiyā purisassa vā
         adaḷiddoti taṃ āhu         amoghaṃ tassa jīvitaṃ.
         Tasmā saddhañca sīlañca   pasādaṃ dhammadassanaṃ
         anuyuñjetha medhāvī           saraṃ buddhānasāsananti.



             The Pali Tipitaka in Roman Character Volume 23 page 4-6. https://84000.org/tipitaka/read/roman_item.php?book=23&item=5&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=23&item=5&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=5&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=5&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=5              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]