ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
                 Suttantapitake anguttaranikayassa
                      catuttho bhago
                       --------
                       sattakanipato
            namo tassa bhagavato arahato sammasambuddhassa.
                      Pathamapannasako
                      dhanavaggo pathamo
     [1]   Evamme   sutam  .  ekam  samayam  bhagava  savatthiyam  viharati
jetavane   anathapindikassa   arame   .   tatra   kho   bhagava  bhikkhu
amantesi   bhikkhavoti  .  bhadanteti  te  bhikkhu  bhagavato  paccassosum .
Bhagava    etadavoca   sattahi   bhikkhave   dhammehi   samannagato   bhikkhu
sabrahmacarinam   appiyo   ca   hoti  amanapo  ca  agaru  ca  abhavaniyo
ca   .   katamehi   sattahi   idha   bhikkhave  bhikkhu  labhakamo  ca  hoti
sakkarakamo  ca  [1]-  anavannattikamo  ca  [1]-  ahiriko  ca [1]-
anottappi   ca   papiccho   ca   micchaditthi   ca  imehi  kho  bhikkhave
sattahi     dhammehi    samannagato    bhikkhu    sabrahmacarinam    appiyo
ca   hoti  amanapo  ca   agaru  ca  abhavaniyo  ca  .  sattahi  bhikkhave
dhammehi   samannagato   bhikkhu   sabrahmacarinam   piyo  ca  hoti  manapo
@Footnote: 1 Ma. hoti. evamidisesu thanesupi.
Ca   garu  ca  bhavaniyo  ca  .  katamehi  sattahi  idha  bhikkhave  bhikkhu  na
labhakamo  ca  hoti  na  sakkarakamo   ca  [1]-  na  anavannattikamo
ca   hirima  ca  ottappi  ca  appiccho  ca  sammaditthi  ca  imehi  kho
bhikkhave   sattahi   dhammehi   samannagato   bhikkhu   sabrahmacarinam   piyo
ca hoti manapo ca garu ca bhavaniyo cati.
     [2]   Sattahi  bhikkhave  dhammehi  samannagato  bhikkhu  sabrahmacarinam
appiyo   ca  hoti  amanapo  ca  agaru  ca  abhavaniyo  ca  .  katamehi
sattahi   idha   bhikkhave   bhikkhu   labhakamo  ca  hoti  sakkarakamo  ca
anavannattikamo   ca  ahiriko  ca  anottappi  ca  issuki  ca  macchari  ca
imehi   kho  bhikkhave  sattahi  dhammehi  samannagato  bhikkhu  sabrahmacarinam
appiyo ca hoti amanapo ca agaru ca abhavaniyo ca.
     {2.1}  Sattahi  bhikkhave  dhammehi  samannagato  bhikkhu sabrahmacarinam
piyo  ca  hoti manapo ca garu ca bhavaniyo ca. Katamehi sattahi idha bhikkhave
bhikkhu  na  labhakamo  ca  hoti  na  sakkarakamo  ca  na anavannattikamo
ca  hirima  ca  ottappi  ca  anissuki  ca  amacchari  ca imehi kho bhikkhave
sattahi  dhammehi  samannagato  bhikkhu  sabrahmacarinam  piyo  ca hoti manapo
ca garu ca bhavaniyo cati.



             The Pali Tipitaka in Roman Character Volume 23 page 1-2. https://84000.org/tipitaka/read/roman_item.php?book=23&item=1&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=23&item=1&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=1&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=1&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=1              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]