ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [32]  Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Athakho   cundī   rājakumārī   pañcahi   rathasatehi  pañcahi  ca  kumārīsatehi
parivutā     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā    ekamantaṃ    nisīdi    ekamantaṃ   nisinnā   kho   cundī
rājakumārī    bhagavantaṃ   etadavoca   amhākaṃ   bhante   bhātā   cundo
@Footnote: 1 Ma. tārāgaṇe.
Nāma   rājakumāro   so   evamāha   yadeva   so   hoti  itthī  vā
puriso   vā   buddhaṃ  saraṇaṃ  gato  dhammaṃ  saraṇaṃ  gato  saṅghaṃ  saraṇaṃ  gato
pāṇātipātā   paṭivirato   adinnādānā  paṭivirato  kāmesu  micchācārā
paṭivirato   musāvādā   paṭivirato   surāmerayamajjapamādaṭṭhānā  paṭivirato
so kāyassa bhedā parammaraṇā sugatiññeva upapajjati no duggatinti.
     {32.1}  Sāhaṃ  bhante  bhagavantaṃ  pucchāmi kathaṃrūpe nu 1- kho bhante
satthari   pasanno   kāyassa   bhedā   parammaraṇā   sugatiññeva  upapajjati
no  duggatiṃ  kathaṃrūpe  dhamme  pasanno kāyassa bhedā parammaraṇā sugatiññeva
upapajjati  no  duggatiṃ  kathaṃrūpe  saṅghe  pasanno kāyassa bhedā parammaraṇā
sugatiññeva    upapajjati   no   duggatiṃ   kathaṃrūpesu   sīlesu   paripūrakārī
kāyassa bhedā parammaraṇā sugatiññeva upapajjati no duggatinti.
     {32.2}  Yāvatā  cundi  sattā  apadā  vā dvipadā vā catuppadā
vā   bahuppadā  vā  rūpino  vā  arūpino  vā  saññino  vā  asaññino
vā   nevasaññināsaññino   vā   tathāgato   tesaṃ   aggamakkhāyati  arahaṃ
sammāsambuddho  .  ye  kho  cundi  buddhe  pasannā  agge  te pasannā
agge kho pana pasannānaṃ aggo vipāko hoti.
     {32.3} Yāvatā cundi dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṃ
aggamakkhāyati    yadidaṃ    madanimmadano    pipāsavinayo    ālayasamugghāto
vaṭṭūpacchedo  taṇhakkhayo  2-  virāgo  nirodho  nibbānaṃ. Ye kho cundi
@Footnote: 1 Ma. nusaddo natthi .  2 Ma. taṇhākkhayo.
Virāge  dhamme  pasannā  agge  te  pasannā  agge  kho pana pasannānaṃ
aggo vipāko hoti.
     {32.4}  Yāvatā  cundi  saṅghā  vā  gaṇā vā tathāgatasāvakasaṅgho
tesaṃ  aggamakkhāyati  yadidaṃ  cattāri  purisayugāni  aṭṭha  purisapuggalā  esa
bhagavato  sāvakasaṅgho  āhuneyyo  pāhuneyyo  dakkhiṇeyyo añjalikaraṇīyo
anuttaraṃ  puññakkhettaṃ  lokassa  .  ye kho cundi saṅghe pasannā agge te
pasannā agge kho pana pasannānaṃ aggo vipāko hoti.
     {32.5} Yāvatā cundi sīlāni ariyakantāni [1]- tesaṃ aggamakkhāyanti
yadidaṃ    akhaṇḍāni    acchiddāni    asabalāni    akammāsāni   bhujissāni
viññupasatthāni  aparāmaṭṭhāni  samādhisaṃvattanikāni  ye  kho cundi ariyakantesu
sīlesu  paripūrakārino  agge  te paripūrakārino agge kho pana paripūrakārīnaṃ
aggo vipāko hotīti.
         Aggato ve pasannānaṃ          aggaṃ dhammaṃ vijānataṃ
         agge buddhe pasannānaṃ        dakkhiṇeyye anuttare
         agge dhamme pasannānaṃ         virāgūpasame sukhe
         agge saṅghe pasannānaṃ         puññakkhette anuttare
         aggasmiṃ dānaṃ dadataṃ             aggaṃ puññaṃ pavaḍḍhati
         aggaṃ āyu ca vaṇṇo ca          yaso kitti sukhaṃ balaṃ
         aggassa dātā medhāvī          aggadhammasamāhito
         devabhūto manusso vā           aggappatto pamodatīti.



             The Pali Tipitaka in Roman Character Volume 22 page 36-38. https://84000.org/tipitaka/read/roman_item.php?book=22&item=32&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=32&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=32&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=32&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=32              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]