ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [264]  Pañcahi  bhikkhave dhammehi samannāgatā bhikkhunī ... Sikkhamānā
...  sāmaṇero  1- ... Sāmaṇerī ... Upāsako ... Upāsikā yathābhataṃ
nikkhittā    evaṃ    niraye    katamehi   pañcahi   pāṇātipātinī   hoti
adinnādāyinī   hoti   kāmesu   micchācārinī   hoti   musāvādinī  hoti
surāmerayamajjapamādaṭṭhāyinī    hoti    imehi    kho   bhikkhave   pañcahi
dhammehi   samannāgatā   upāsikā   yathābhataṃ  nikkhittā  evaṃ  niraye .
Pañcahi   bhikkhave   dhammehi   samannāgatā   upāsikā  yathābhataṃ  nikkhittā
evaṃ  sagge  katamehi  pañcahi  pāṇātipātā  paṭiviratā hoti adinnādānā
paṭiviratā   hoti   kāmesu   micchācārā   paṭiviratā   hoti  musāvādā
paṭiviratā   hoti   surāmerayamajjapamādaṭṭhānā   paṭiviratā   hoti  imehi
kho    bhikkhave    pañcahi   dhammehi   samannāgatā   upāsikā   yathābhataṃ
nikkhittā evaṃ saggeti.



             The Pali Tipitaka in Roman Character Volume 22 page 307. https://84000.org/tipitaka/read/roman_item.php?book=22&item=264&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=264&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=264&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=264&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=264              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]