ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [206]   Pañcime   bhikkhave   cetaso   vinibandhā   katame  pañca
idha  bhikkhave  bhikkhu  kāme  2- avītarāgo hoti avigatacchando avigatapemo
avigatapipāso      avigatapariḷāho      avigatataṇho      yo      so
bhikkhave   bhikkhu   kāme   avītarāgo   hoti  avigatacchando  avigatapemo
avigatapipāso   avigatapariḷāho   avigatataṇho   tassa   cittaṃ   na   manati
ātappāya   anuyogāya   sātaccāya   padhānāya   yassa  cittaṃ  na  namati
ātappāya   anuyogāya   sātaccāya   padhānāya   ayaṃ   paṭhamo  cetaso
vinibandho  .  puna  caparaṃ  bhikkhave  bhikkhu kāye avītarāgo hoti ... Rūpe
@Footnote: 1 Po. na pasaṃsīdati .  2 Ma. Yu. kāmesu.

--------------------------------------------------------------------------------------------- page278.

Avītarāgo hoti ... yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati ... aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti yo so bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya ayaṃ pañcamo cetaso vinibandho . ime kho bhikkhave pañca cetaso vinibandhāti. [207] Pañcime bhikkhave ānisaṃsā yāguyā katame pañca khuddaṃ 1- paṭivineti pipāsaṃ paṭivineti vātaṃ anulometi vatthiṃ sodheti āmāvasesaṃ pāceti ime kho bhikkhave pañca ānisaṃsā yāguyāti. [208] Pañcime bhikkhave ādīnavā dantakaṭṭhassa akhādane katame pañca acakkhussaṃ mukhaṃ duggandhaṃ hoti rasaharaṇiyo na visujjhanti pittaṃ semhaṃ bhattaṃ pariyonaddhati 2- bhattamassa nacchādeti ime kho bhikkhave pañca ādīnavā dantakaṭṭhassa akhādane . pañcime bhikkhave ānisaṃsā dantakaṭṭhassa khādane katame pañca cakkhussaṃ @Footnote: 1 Yu. khudaṃ . 2 Yu. pariyonaddhanti.

--------------------------------------------------------------------------------------------- page279.

Mukhaṃ na duggandhaṃ hoti rasaharaṇiyo visujjhanti pittaṃ semhaṃ bhattaṃ na pariyonaddhati bhattamassa chādeti ime kho bhikkhave pañca ānisaṃsā dantakaṭṭhassa khādaneti. [209] Pañcime bhikkhave ādīnavā āyatakena gītassarena dhammaṃ bhaṇantassa katame pañca attāpi 1- tasmiṃ sare sārajjati parepi tasmiṃ sare sārajjanti gahapatikāpi ujjhāyanti yatheva mayaṃ gāyāma evamevime 2- samaṇā sakyaputtiyā gāyantīti sarakuttimpi nikāmayamānassa samādhissa bhaṅgo hoti pacchimā janatā diṭṭhānugatiṃ āpajjati ime kho bhikkhave pañca ādīnavā āyatakena gītassarena dhammaṃ bhaṇantassāti. [210] Pañcime bhikkhave ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato 3- katame pañca dukkhaṃ supati dukkhaṃ paṭibujjhati pāpakaṃ supinaṃ passati devatā na rakkhanti asuci muccati ime kho bhikkhave pañca ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato . pañcime bhikkhave ānisaṃsā upaṭṭhitassatissa sampajānassa niddaṃ okkamato katame pañca sukhaṃ supati sukhaṃ paṭibujjhati na pāpakaṃ supinaṃ passati devatā rakkhanti asuci na muccati ime kho bhikkhave pañca ānisaṃsā upaṭṭhitassatissa sampajānassa niddaṃ okkamatoti. Kimbilavaggo paṭhamo. @Footnote: 1 Po. Ma. Yu. attanāpi . 2 Ma. evameva kho . 3 Po. Ma. Yu. okkamayato. @aparaṃpi īdisameva.

--------------------------------------------------------------------------------------------- page280.

Tassuddānaṃ. Kimbilo dhammassavanaṃ ājānī 1- ca balaṃ khilaṃ vinibandhaṃ yāgu kaṭṭhaṃ gītaṃ muṭṭhassatīpi 2- cāti. ----------- Akkosakavaggo dutiyo [211] Yo so bhikkhave bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ tassa pañca ādīnavā pāṭikaṅkhā katame pañca pārājiko vā hoti chinnaparipantho 3- aññataraṃ vā saṅkiliṭṭhaṃ āpattiṃ āpajjati bāḷhaṃ vā rogātaṅkaṃ phusati sammūḷho kālaṃ karoti kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati yo so bhikkhave bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ tassa ime pañca ādīnavā paṭikaṅkhāti. [212] Yo so bhikkhave bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako tassa pañca ādīnavā pāṭikaṅkhā katame pañca anadhigataṃ nādhigacchati adhigataṃ 4- parihāyati pāpako kittisaddo abbhuggacchati sammūḷho kālaṃ karoti kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati yo so bhikkhave bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako tassa ime pañca ādīnavā pāṭikaṅkhāti. @Footnote: 1 Ma. ājānīyo . 2 Yu. muṭṭhassatinā . 3 Ma. chinnaparibandho . 4 Po. Ma. adhigatā.

--------------------------------------------------------------------------------------------- page281.

[213] Pañcime bhikkhave ādīnavā dussīlassa sīlavipattiyā katame pañca idha bhikkhave dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati ayaṃ bhikkhave paṭhamo ādīnavo dussīlassa sīlavipattiyā . puna caparaṃ bhikkhave dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati ayaṃ bhikkhave dutiyo ādīnavo dussīlassa sīlavipattiyā . puna caparaṃ bhikkhave dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ avisārado upasaṅkamati maṅkubhūto ayaṃ bhikkhave tatiyo ādīnavo dussīlassa sīlavipattiyā . puna caparaṃ bhikkhave dussīlo sīlavipanno sammūḷho kālaṃ karoti ayaṃ bhikkhave catuttho ādīnavo dussīlassa sīlavipattiyā . puna caparaṃ bhikkhave dussīlo sīlavipanno kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati ayaṃ bhikkhave pañcamo ādīnavo dussīlassa sīlavipattiyā ime kho bhikkhave pañca ādīnavā dussīlassa sīlavipattiyā. {213.1} Pañcime bhikkhave ānisaṃsā sīlavato sīlasampadāya katame pañca idha bhikkhave sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati ayaṃ bhikkhave paṭhamo ānisaṃso sīlavato sīlasampadāya . puna caparaṃ bhikkhave sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati ayaṃ bhikkhave dutiyo ānisaṃso sīlavato sīlasampadāya . puna caparaṃ bhikkhave sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi

--------------------------------------------------------------------------------------------- page282.

Brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto ayaṃ bhikkhave tatiyo ānisaṃso sīlavato sīlasampadāya . puna caparaṃ bhikkhave sīlavā sīlasampanno asammūḷho kālaṃ karoti ayaṃ bhikkhave catuttho ānisaṃso sīlavato sīlasampadāya . Puna caparaṃ bhikkhave sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati ayaṃ bhikkhave pañcamo ānisaṃso sīlavato sīlasampadāya ime kho bhikkhave pañca ānisaṃsā sīlavato sīlasampadāyāti. [214] Pañcime bhikkhave ādīnavā bahubhāṇismiṃ puggale katame pañca musā bhaṇati pisuṇaṃ bhaṇati pharusaṃ bhaṇati samphappalāpaṃ bhaṇati kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati ime kho bhikkhave pañca ādīnavā bahubhāṇismiṃ puggale . pañcime bhikkhave ānisaṃsā mantabhāṇismiṃ 1- puggale katame pañca na musā bhaṇati na pisuṇaṃ bhaṇati na pharusaṃ bhaṇati na samphappalāpaṃ bhaṇati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati ime kho bhikkhave pañca ānisaṃsā mantabhāṇismiṃ puggaleti.


             The Pali Tipitaka in Roman Character Volume 22 page 277-282. https://84000.org/tipitaka/read/roman_item.php?book=22&item=206&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=206&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=206&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=206&items=9&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=206              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]