ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [187] Pañcime bhikkhave yathāsanthatikā .pe.
     [188] Pañcime bhikkhave ekāsanikā .pe.
     [189] Pañcime bhikkhave khalupacchābhattikā .pe.
     [190]   Pañcime   bhikkhave  pattapiṇḍikā  katame  pañca  mandattā
momūhattā   pattapiṇḍiko   hoti   pāpiccho   icchāpakato   pattapiṇḍiko
hoti     ummādā     cittakkhepā     pattapiṇḍiko    hoti    vaṇṇitaṃ
buddhehi     buddhasāvakehīti     pattapiṇḍiko     hoti    appicchataññeva
@Footnote: 1 Po. Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page247.

Nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya pattapiṇḍiko hoti ime kho bhikkhave pañca pattapiṇḍikā imesaṃ kho bhikkhave pañcannaṃ pattapiṇḍikānaṃ yvāyaṃ pattapiṇḍiko appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya pattapiṇḍiko hoti ayaṃ imesaṃ pañcannaṃ pattapiṇḍikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca {190.1} seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo sappimaṇḍo tattha aggamakkhāyati evameva kho bhikkhave imesaṃ pañcannaṃ pattapiṇḍikānaṃ yvāyaṃ pattapiṇḍiko appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya pattapiṇḍiko hoti ayaṃ imesaṃ pañcannaṃ pattapiṇḍikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti. Araññavaggo catuttho. Tassuddānaṃ araññaṃ cīvaraṃ rukkha- susānaṃ abbhokāsakaṃ 1- nesajjaṃ santhataṃ ekaṃ 2- khalupacchā piṇḍikena cāti. ----------- @Footnote: 1 Ma. abbhokāsikaṃ. Yu. araññaṃ paṃsurukkhasusānena ... . 2 Ma. ekāsanikaṃ. @Yu. ekāsanikā ....

--------------------------------------------------------------------------------------------- page248.

Brāhmaṇavaggo pañcamo [191] Pañcime bhikkhave porāṇā brāhmaṇadhammā etarahi sunakhesu sandissanti no brāhmaṇesu katame pañca pubbe sudaṃ bhikkhave brāhmaṇā brāhmaṇiṃ 1- gacchanti no abrāhmaṇiṃ etarahi bhikkhave brāhmaṇā brāhmaṇimpi gacchanti abrāhmaṇimpi gacchanti etarahi bhikkhave sunakhā sunakhiññeva gacchanti no asunakhiṃ ayaṃ bhikkhave paṭhamo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu. {191.1} Pubbe sudaṃ bhikkhave brāhmaṇā brāhmaṇiṃ utuniññeva gacchanti no anutuniṃ etarahi bhikkhave brāhmaṇā brāhmaṇiṃ utunimpi gacchanti anutunimpi gacchanti etarahi bhikkhave sunakhā sunakhiṃ utuniññeva gacchanti no anutuniṃ ayaṃ bhikkhave dutiyo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu. {191.2} Pubbe sudaṃ bhikkhave brāhmaṇā brāhmaṇiṃ neva kīṇanti no vikkīṇanti sampiyeneva saṃvāsaṃ sambandhāya 2- sampavattenti etarahi bhikkhave brāhmaṇā brāhmaṇiṃ kīṇantipi vikkīṇantipi sampiyeneva saṃvāsaṃ sambandhāya 2- sampavattenti etarahi bhikkhave sunakhā sunakhiṃ neva kīṇanti no vikkīṇanti sampiyeneva saṃvāsaṃ sambandhāya 2- sampavattenti ayaṃ bhikkhave tatiyo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu. {191.3} Pubbe sudaṃ bhikkhave brāhmaṇā sannidhiṃ na karonti @Footnote: 1 Ma. Yu. brāhmaṇiṃyeva . 2 Yu. saṃsaggatthāya.

--------------------------------------------------------------------------------------------- page249.

Dhanassapi dhaññassapi rajatassapi jātarūpassapi etarahi bhikkhave brāhmaṇā sannidhiṃ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi etarahi bhikkhave sunakhā na sannidhiṃ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi ayaṃ bhikkhave catuttho porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu. {191.4} Pubbe sudaṃ bhikkhave brāhmaṇā sāyaṃ sāyamāsāya pāto pātarāsāya bhikkhaṃ pariyesanti etarahi bhikkhave brāhmaṇā yāvadatthaṃ udarāvadehakaṃ bhuñjitvā avasesaṃ ādāya pakkamanti etarahi bhikkhave sunakhā sāyaṃ sāyamāsāya pāto pātarāsāya bhikkhaṃ pariyesanti ayaṃ bhikkhave pañcamo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu . ime kho bhikkhave pañca porāṇā brāhmaṇadhammā etarahi sunakhesu sandissanti no brāhmaṇesūti. [192] Athakho doṇo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ 1- vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho doṇo brāhmaṇo bhagavantaṃ etadavoca sutaṃ metaṃ bho gotama na samaṇo gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti . tayidaṃ bho gotama tatheva na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti @Footnote: 1 Ma. sāraṇīyaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page250.

Vā āsanena vā nimanteti 1-. Tayidaṃ bho gotama na sampannamevāti. Tvaṃpi no doṇa brāhmaṇo paṭijānāsīti . yaṃ hi taṃ bho gotama sammā vadamāno vadeyya brāhmaṇo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakuṭṭho jātivādena ajjhāyiko 2- mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayoti mameva taṃ bho gotama sammā vadamāno vadeyya ahaṃ hi bho gotama brāhmaṇo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakuṭṭho jātivādena ajjhāyiko mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayoti {192.1} ye kho te doṇa brāhmaṇānaṃ pubbakā isiyo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti [3]- vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamadaggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu tyassume pañca brāhmaṇe paññāpenti brahmasamaṃ devasamaṃ mariyādaṃ sambhinnamariyādaṃ brāhmaṇacaṇḍālaññeva pañcamaṃ tesaṃ tvaṃ doṇa katamoti . Na kho mayaṃ bho gotama ime 4- pañca brāhmaṇe jānāma athakho mayaṃ @Footnote: 1 Ma. nimantetīti . 2 Po. Ma. Yu. ajjhāyako . 3 Ma. sajjhāyitamanusajjhāyanti .... @4 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page251.

Brāhmaṇātveva jānāma sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ahaṃ ime pañca brāhmaṇe jāneyyanti . tenahi doṇa 1- suṇāhi sādhukaṃ manasikarohi bhāsissāmīti evaṃ bhoti kho doṇo brāhmaṇo bhagavato paccassosi. {192.2} Bhagavā etadavoca kathañca doṇa brāhmaṇo brahmasamo hoti idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakuṭṭho jātivādena so aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva no adhammena {192.3} tattha ca doṇa ko dhammo neva kasiyā na vaṇijjāya na gorakkhena na issatthena na rājaporisena na sippaññatarena kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno so ācariyassa ācariyadhanaṃ niyyādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati so evaṃ pabbajito samāno mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati karuṇāsahagatena cetasā ... muditāsahagatena cetasā ... upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā @Footnote: 1 Ma. Yu. brāhmaṇa.

--------------------------------------------------------------------------------------------- page252.

Catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati so ime cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā sugatiṃ brahmalokaṃ upapajjati evaṃ kho doṇa brāhmaṇo brahmasamo hoti. {192.4} Kathañca doṇa brāhmaṇo devasamo hoti idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakuṭṭho jātivādena so aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva no adhammena tattha ca doṇa ko dhammo neva kasiyā na vaṇijjāya na gorakkhena na issatthena na rājaporisena na sippaññatarena kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno so ācariyassa ācariyadhanaṃ niyyādetvā dāraṃ pariyesati dhammeneva no adhammena tattha ca doṇa ko dhammo neva kayena na vikkayena brāhmaṇiṃyeva udakūpasaṭṭhaṃ so brāhmaṇiṃyeva gacchati na khattiyiṃ na vessiṃ na suddiṃ na caṇḍāliṃ na nesādiṃ na veṇiṃ na rathakāriṃ na pukkusiṃ gacchati na gabbhiniṃ gacchati na pāyamānaṃ gacchati na anutuniṃ gacchati kasmā ca doṇa brāhmaṇo na gabbhiniṃ gacchati sace doṇa brāhmaṇo gabbhiniṃ gacchati atimiḷhajo nāma so hoti māṇavako vā māṇavikā

--------------------------------------------------------------------------------------------- page253.

Vā tasmā doṇa brāhmaṇo na gabbhiniṃ gacchati kasmā ca doṇa brāhmaṇo na pāyamānaṃ gacchati sace doṇa brāhmaṇo pāyamānaṃ gacchati asucipaṭipīto 1- nāma so hoti māṇavako vā māṇavikā vā tasmā doṇa brāhmaṇo na pāyamānaṃ gacchati [2]- tassa sā hoti brāhmaṇī neva kāmatthā na davatthā na ratatthā pajatthāva 3- brāhmaṇassa brāhmaṇī hoti so methunaṃ uppādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati so evaṃ pabbajito samāno vivicceva kāmehi .pe. Catutthaṃ jhānaṃ upasampajja viharati so ime cattāro jhāne bhāvetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati evaṃ kho doṇa brāhmaṇo devasamo hoti. {192.5} Kathañca doṇa brāhmaṇo mariyādo hoti idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakuṭṭho jātivādena so aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva no adhammena tattha ca doṇa ko dhammo neva kasiyā na vaṇijjāya na gorakkhena na issatthena na rājaporisena na sippaññatarena kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno so ācariyassa ācariyadhanaṃ niyyādetvā dāraṃ pariyesati dhammeneva no adhammena tattha ca @Footnote: 1 Ma. asucipaṭipīḷito . 2 Yu. kasmā ca doṇa brāhmaṇo na anutuniṃ gacchati sace @doṇa brāhmaṇo anutuniṃ gacchatīti dissanti . 3 Po. na majkhatthā ca.

--------------------------------------------------------------------------------------------- page254.

Doṇa ko dhammo neva kayena na vikkayena brāhmaṇiṃyeva udakūpasaṭṭhaṃ so brāhmaṇiṃyeva gacchati na khattiyiṃ na vessiṃ na suddiṃ na caṇḍāliṃ na nesādiṃ na veṇiṃ na rathakāriṃ na pukkusiṃ gacchati na gabbhiniṃ gacchati na pāyamānaṃ gacchati na anutuniṃ gacchati kasmā ca doṇa brāhmaṇo na gabbhiniṃ gacchati sace doṇa brāhmaṇo gabbhiniṃ gacchati atimiḷhajo nāma so hoti māṇavako vā māṇavikā vā tasmā doṇa brāhmaṇo neva gabbhiniṃ gacchati kasmā ca doṇa brāhmaṇo na pāyamānaṃ gacchati sace doṇa brāhmaṇo pāyamānaṃ gacchati asucipaṭipīto nāma so hoti māṇavako vā māṇavikā vā tasmā doṇa brāhmaṇo na pāyamānaṃ gacchati tassa sā hoti brāhmaṇī neva kāmatthā na davatthā na ratatthā pajatthāva brāhmaṇassa brāhmaṇī hoti so methunaṃ uppādetvā tameva puttassādaṃ nikāmayamāno kuṭumbaṃ ajjhāvasati na agārasmā anagāriyaṃ pabbajati yāva porāṇānaṃ brāhmaṇānaṃ mariyādo 1- tattha tiṭṭhati taṃ na vītikkamati yāva porāṇānaṃ brāhmaṇānaṃ mariyādo tattha brāhmaṇo ṭhito taṃ na vītikkamatīti kho doṇa tasmā brāhmaṇo mariyādoti vuccati evaṃ kho doṇa brāhmaṇo mariyādo hoti. {192.6} Kathañca doṇa brāhmaṇo sambhinnamariyādo hoti idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakuṭṭho @Footnote: 1 Po. Yu. mariyādā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page255.

Jātivādena [1]- aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva no adhammena tattha ca doṇa ko dhammo neva kasiyā na vaṇijjāya na gorakkhena na issatthena na rājaporisena na sippaññatarena kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno {192.7} so ācariyassa ācariyadhanaṃ niyyādetvā dāraṃ pariyesati dhammenapi adhammenapi kayenapi vikkayenapi [2]- udakūpasaṭṭhaṃ so brāhmaṇimpi gacchati khattiyimpi gacchati vessimpi gacchati suddimpi gacchati caṇḍālimpi gacchati nesādimpi gacchati veṇimpi gacchati rathakārimpi gacchati pukkusimpi gacchati gabbhinimpi gacchati pāyamānampi gacchati utunimpi gacchati anutunimpi gacchati tassa sā hoti brāhmaṇī kāmatthāpi davatthāpi ratatthāpi pajatthāpi brāhmaṇassa brāhmaṇī hoti yāva porāṇānaṃ brāhmaṇānaṃ mariyādo tattha na tiṭṭhati taṃ vītikkamati yāva porāṇānaṃ brāhmaṇānaṃ mariyādo tattha brāhmaṇo na ṭhito taṃ vītikkamatīti kho doṇa tasmā brāhmaṇo sambhinnamariyādoti vuccati evaṃ kho doṇa brāhmaṇo sambhinnamariyādo hoti. {192.8} Kathañca doṇa brāhmaṇo brāhmaṇacaṇḍālo hoti idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā @Footnote: 1 Ma. Yu. so . 2 Ma. Yu. brāhmaṇimpi

--------------------------------------------------------------------------------------------- page256.

Akkhitto anupakuṭṭho jātivādena so aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammenapi adhammenapi kasiyāpi vaṇijjāyapi gorakkhenapi issatthenapi sippaññatarenapi rājaporisenapi kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno so ācariyassa ācariyadhanaṃ niyyādetvā dāraṃ pariyesati dhammenapi adhammenapi kayenapi vikkayenapi udakūpasaṭṭhaṃ so brāhmaṇimpi gacchati khattiyimpi gacchati vessimpi gacchati suddimpi gacchati caṇḍālimpi gacchati nesādimpi gacchati veṇimpi gacchati rathakārimpi gacchati pukkusimpi gacchati gabbhinimpi gacchati pāyamānampi gacchati utunimpi gacchati anutunimpi gacchati tassa sā hoti brāhmaṇī kāmatthāpi davatthāpi ratatthāpi pajatthāpi brāhmaṇassa brāhmaṇī hoti so sabbakammehi jīvitaṃ kappeti tamenaṃ brāhmaṇā evamāhaṃsu kasmā bhavaṃ brāhmaṇo paṭijānamāno sabbakammehi jīvitaṃ kappetīti so evamāha seyyathāpi bho aggi sucimpi dahati asucimpi dahati na ca tena aggi upalippati evameva kho bho sabbakammehi cepi brāhmaṇo jīvitaṃ kappeti na ca tena brāhmaṇo upalippati sabbakammehi jīvitaṃ kappetīti kho doṇa tasmā brāhmaṇo brāhmaṇacaṇḍāloti vuccati evaṃ kho doṇa brāhmaṇo brāhmaṇacaṇḍālo hoti ye kho te doṇa brāhmaṇānaṃ

--------------------------------------------------------------------------------------------- page257.

Pubbakā isiyo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ 1- etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti [2]- vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamadaggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu tyassume pañca brāhmaṇe paññāpenti brahmasamaṃ devasamaṃ mariyādaṃ sambhinnamariyādaṃ brāhmaṇacaṇḍālaññeva pañcamaṃ tesaṃ tvaṃ doṇa katamoti . evaṃ sante bho gotama brāhmaṇacaṇḍālampi na pūrema abhikkantaṃ bho gotama .pe. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [193] Athakho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca ko nu kho bho gotama hetu ko paccayo yenekadā 3- dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā . ko pana bho gotama hetu ko paccayo yenekadā dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatāti. {193.1} Yasmiṃ brāhmaṇa samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati paratthampi @Footnote: 1 Yu. yesañcidaṃ . 2 Ma. sajjhāyitamanusajjhāyantīti dissati . 3 Ma. yena kadāci.

--------------------------------------------------------------------------------------------- page258.

Tasmiṃ samaye yathābhūtaṃ nappajānāti na passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā . seyyathāpi brāhmaṇa udapatto saṃsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya evameva kho brāhmaṇa yasmiṃ samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. {193.2} Puna caparaṃ brāhmaṇa yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā seyyathāpi brāhmaṇa udapatto agginā santatto ukkuṭṭhito 1- ussadakajāto 2- tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya evameva kho brāhmaṇa yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā @Footnote: 1 Ma. ukkudhito. Yu. ukkaṭṭhito . 2 Ma. usumakajāto.

--------------------------------------------------------------------------------------------- page259.

Nappaṭibhanti pageva asajjhāyakatā. {193.3} Puna caparaṃ brāhmaṇa yasmiṃ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā seyyathāpi brāhmaṇa udapatto sevālapaṇakapariyonaddho tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya evameva kho brāhmaṇa yasmiṃ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. {193.4} Puna caparaṃ brāhmaṇa yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā seyyathāpi brāhmaṇa udapatto vāterito calito bhanto ūmijāto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya evameva kho brāhmaṇa yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. {193.5} Puna caparaṃ brāhmaṇa yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati

--------------------------------------------------------------------------------------------- page260.

Vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā seyyathāpi brāhmaṇa udapatto āvilo luḷito kalalībhūto andhakāre nikkhitto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya evameva kho brāhmaṇa yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā yasmiñca kho brāhmaṇa samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā seyyathāpi brāhmaṇa udapatto asaṃsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya 1- passeyya evameva kho brāhmaṇa yasmiṃ samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena uppannassa ca kāmarāgassa yathābhūtaṃ pajānāti attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti @Footnote: 1 Po. jāneyya.

--------------------------------------------------------------------------------------------- page261.

Passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā. {193.6} Puna caparaṃ brāhmaṇa yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā seyyathāpi brāhmaṇa udapatto agginā asantatto anukkuṭṭhito anussadakajāto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya evameva kho brāhmaṇa yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti .pe. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva asajjhāyakatā. {193.7} Puna caparaṃ brāhmaṇa yasmiṃ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati na thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā seyyathāpi brāhmaṇa udapatto na sevālapaṇakapariyonaddho tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya evameva kho brāhmaṇa yasmiṃ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati na thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā . puna caparaṃ

--------------------------------------------------------------------------------------------- page262.

Brāhmaṇa yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā seyyathāpi brāhmaṇa udapatto na vāterito na calito na bhanto na ūmijāto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya evameva kho brāhmaṇa yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā. {193.8} Puna caparaṃ brāhmaṇa yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā seyyathāpi brāhmaṇa udapatto accho vippasanno anāvilo āloke nikkhitto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya evameva kho brāhmaṇa yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā . Ayaṃ kho brāhmaṇa hetu ayaṃ paccayo yenekadā dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva

--------------------------------------------------------------------------------------------- page263.

Asajjhāyakatā ayaṃ pana brāhmaṇa hetu ayaṃ paccayo yenekadā dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatāti . Abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [194] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena kāraṇapālī brāhmaṇo licchavīnaṃ kammantaṃ kāreti addasā kho kāraṇapālī brāhmaṇo piṅgiyāniṃ brāhmaṇaṃ dūratova āgacchantaṃ disvāna piṅgiyāniṃ brāhmaṇaṃ etadavoca handa kuto nu bhavaṃ piṅgiyānī āgacchati divā divassāti . idhāhaṃ 1- bho āgacchāmi samaṇassa gotamassa santikāti taṃ kiṃ maññati bhavaṃ piṅgiyānī samaṇassa gotamassa paññāveyyattiyaṃ paṇḍito maññeti kocāhaṃ bho ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi sopi nūnassa tādisova yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyyāti uḷārāya khalu bhavaṃ piṅgiyānī samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatīti kocāhaṃ bho ko ca samaṇaṃ gotamaṃ pasaṃsissāmi pasaṭṭhapasaṭṭho ca 2- so bhavaṃ gotamo seṭṭho devamanussānanti kiṃ pana bhavaṃ piṅgiyānī atthavasaṃ sampassamāno samaṇe gotame evaṃ abhippasannoti {194.1} seyyathāpi bho puriso aggarasaparititto na aññesaṃ hīnānaṃ rasānaṃ piheti evameva kho bho yato yato tassa bhoto @Footnote: 1 Ma. Yu. itohaṃ . 2 Ma. Yu. pasatthappasatthova.

--------------------------------------------------------------------------------------------- page264.

Gotamassa dhammaṃ suṇāti yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhutadhammaso tato tato na aññesaṃ puthusamaṇappavādānaṃ 1- piheti {194.2} seyyathāpi bho puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya so yato yato sāyetha labhateva 2- sādurasaṃ asecanakaṃ evameva kho bho yato yato tassa bhoto gotamassa dhammaṃ suṇāti yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhutadhammaso tato tato labhateva 2- attamanataṃ labhati cetaso pasādaṃ. {194.3} Seyyathāpi bho puriso candanaghaṭikaṃ adhigaccheyya haricandanassa vā lohitacandanassa vā [3]- yato yato ghāyetha yadi mūlato yadi majjhato yadi aggato adhigacchateva surabhigandhaṃ asecanakaṃ evameva kho bho yato yato tassa bhoto gotamassa dhammaṃ suṇāti yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhutadhammaso tato tato adhigacchati pāmujjaṃ adhigacchati somanassaṃ. {194.4} Seyyathāpi bho puriso ābādhiko dukkhito bāḷhagilāno tassa kusalo bhisako ṭhānaso ābādhaṃ nīhareyya evameva kho bho yato yato tassa bhoto gotamassa dhammaṃ suṇāti yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhutadhammaso tato tato sokaparidevadukkha- domanassupāyāsā abbhatthaṃ gacchanti . seyyathāpi bho pokkharaṇī acchodakā sātodakā sītodakā setodakā 4- supatiṭṭhā ramaṇīyā atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito @Footnote: 1 Ma. Yu. puthusamaṇabrāhmaṇappavādānaṃ . 2 Po. labhetheva . 3 Ma. Yu. soti atthi. @4 Ma. setakā.

--------------------------------------------------------------------------------------------- page265.

Pipāsito so taṃ pokkharaṇiṃ ogāhetvā nhātvā ca pivitvā ca sabbadarathakilamathapariḷāhaṃ paṭippassambheyya evameva kho bho yato yato tassa bhoto gotamassa dhammaṃ suṇāti yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhutadhammaso tato tato sabbadarathakilamathapariḷāhā paṭippassambhantīti. {194.5} Evaṃ vutte kāraṇapālī brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajānumaṇḍalaṃ paṭhaviyaṃ nihantvā yena bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi namo tassa bhagavato arahato sammāsambuddhassa namo tassa bhagavato arahato sammāsambuddhassa namo tassa bhagavato arahato sammāsambuddhassa . Abhikkantaṃ bho piṅgiyāni abhikkantaṃ bho piṅgiyāni seyyathāpi bho piṅgiyāni nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva 1- bhotā piṅgiyāninā anekapariyāyena dhammo pakāsito. Esāhaṃ bho piṅgiyāni taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ piṅgayānī dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.


             The Pali Tipitaka in Roman Character Volume 22 page 246-265. https://84000.org/tipitaka/read/roman_item.php?book=22&item=187&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=187&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=187&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=187&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=187              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]