ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [179]   Athakho  anāthapiṇḍiko  gahapati  pañcamattehi  upāsakasatehi
parivuto  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ  abhivādetvā
ekamantaṃ   nisīdi   .   athakho  bhagavā  āyasmantaṃ  sārīputtaṃ  āmantesi
yaṅkañci   sārīputta   jāneyyātha  gihiṃ  odātavasanaṃ  pañcasu  sikkhāpadesu
saṃvutakammantaṃ      catunnañca      ābhicetasikānaṃ     diṭṭhadhammasukhavihārānaṃ
nikāmalābhiṃ  akicchalābhiṃ  akasiralābhiṃ  so  ākaṅkhamāno  attanāva  attānaṃ
byākareyya       khīṇanirayomhi      khīṇatiracchānayoni      khīṇapittivisayo
khīṇāpāyaduggativinipāto     sotāpannohamasmi    avinipātadhammo    niyato
sambodhiparāyanoti.
     {179.1}  Katamesu  pañcasu  sikkhāpadesu  saṃvutakammanto  hoti  idha
sārīputta   ariyasāvako   pāṇātipātā   paṭivirato   hoti  adinnādānā
paṭivirato   hoti   kāmesu   micchācārā   paṭivirato   hoti  musāvādā
paṭivirato   hoti  surāmerayamajjapamādaṭṭhānā  paṭivirato  hoti  .  imesu
pañcasu sikkhāpadesu saṃvutakammanto hoti.
     {179.2}   Katamesaṃ   catunnaṃ  ābhicetasikānaṃ  diṭṭhadhammasukhavihārānaṃ
nikāmalābhī  hoti  akicchalābhī  akasiralābhī  .  idha  sārīputta  ariyasāvako
buddhe   aveccappasādena   samannāgato  hoti  itipi  so  bhagavā  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi   satthā   devamanussānaṃ  buddho  bhagavāti  ayamassa  paṭhamo
ābhicetasiko     diṭṭhadhammasukhavihāro     adhigato    hoti    avisuddhassa
cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya.
     {179.3} Puna caparaṃ sārīputta ariyasāvako dhamme aveccappasādena samannāgato
Hoti   svākkhāto   bhagavatā  dhammo  sandiṭṭhiko  akāliko  ehipassiko
opanayiko   paccattaṃ  veditabbo  viññūhīti  ayamassa  dutiyo  ābhicetasiko
diṭṭhadhammasukhavihāro    adhigato   hoti   avisuddhassa   cittassa   visuddhiyā
apariyodātassa cittassa pariyodapanāya.
     {179.4}  Puna  caparaṃ sārīputta ariyasāvako saṅghe aveccappasādena
samannāgato  hoti  supaṭipanno  bhagavato  sāvakasaṅgho  ujupaṭipanno bhagavato
sāvakasaṅgho  ñāyapaṭipanno  bhagavato  sāvakasaṅgho  sāmīcipaṭipanno  bhagavato
sāvakasaṅgho  yadidaṃ  cattāri  purisayugāni  aṭṭha  purisapuggalā  esa bhagavato
sāvakasaṅgho  āhuneyyo  pāhuneyyo  dakkhiṇeyyo  añjalikaraṇīyo anuttaraṃ
puññakkhettaṃ  lokassāti  ayamassa  tatiyo  ābhicetasiko diṭṭhadhammasukhavihāro
adhigato   hoti   avisuddhassa  cittassa  visuddhiyā  apariyodātassa  cittassa
pariyodapanāya.
     {179.5}  Puna  caparaṃ  sārīputta  ariyasāvako  ariyakantehi  sīlehi
samannāgato  hoti  akhaṇḍehi  acchiddehi  asabalehi  akammāsehi bhujissehi
viññūpasatthehi    samādhisaṃvattanikehi    ayamassa    catuttho   ābhicetasiko
diṭṭhadhammasukhavihāro    adhigato   hoti   avisuddhassa   cittassa   visuddhiyā
apariyodātassa  cittassa  pariyodapanāya  .  imesaṃ  catunnaṃ  ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ  nikāmalābhī  hoti  akicchalābhī  akasiralābhī . Yaṅkañci
sārīputta   jāneyyātha   gihiṃ   odātavasanaṃ  imesu  pañcasu  sikkhāpadesu
saṃvutakammantaṃ    imesañca   catunnaṃ   ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ
@Footnote: 1 Ma. Yu. etthantare aparāmaṭṭhehīti atthi.
Nikāmalābhiṃ  akicchalābhiṃ  akasiralābhiṃ  so  ākaṅkhamāno  attanāva  attānaṃ
byākareyya  khīṇanirayomhi  khīṇatiracchānayoni  khīṇapittivisayo  1-  khīṇāpāya-
duggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti.
         Nirayesu bhayaṃ disvā                   pāpāni parivajjaye
         ariyadhammaṃ samādāya                 paṇḍito parivajjaye
         na hiṃse pāṇabhūtāni                 vijjamāne parakkame
         musā ca na bhaṇe jānaṃ               adinnaṃ na parāmase
         sehi 2- dārehi santuṭṭho      paradārañca nārame 3-
         merayaṃ vāruṇiṃ jantu                   na pive cittamohaniṃ
         anussareyya sambuddhaṃ              dhammaṃ cānuvitakkaye 4-
         abyāpajjhaṃ hitaṃ cittaṃ             devalokāya bhāvaye
         upaṭṭhite deyyadhamme              puññatthassa jigiṃsato 5-
         santesu paṭhamaṃ dinnā              vipulā hoti dakkhiṇā.
         Santo have pavakkhāmi             sārīputta suṇohi me
         iti kaṇhāsu setāsu               rohiṇīsu cārīsu vā
         kammāsāsu sarūpāsu                gosu pārevatāsu 6- vā
         yāsukāsuci etāsu                   danto jāyati puṅgavo
         dhoreyho balasampanno          kalyāṇajavanikkamo
@Footnote: 1 Ma. khīṇapetti ... .  2 Po. sakehi .  3 Ma. Yu. ārame.
@4 Po. dhammaṃ anuvi .... Ma. dhammañcānu .... 5 Ma. jigīsato.
@6 Yu. pārāpatāsu.
         Tameva bhāre yuñjanti              nāssa vaṇṇaṃ parikkhare
         evameva manussesu                   yasmiṃkasmiñci jātiye
         khattiye brāhmaṇe vesse       sudde caṇḍālapukkuse
         yāsukāsuci 1- etāsu              danto jāyati subbato
         dhammaṭṭho sīlasampanno         saccavādī hirīmano
         pahīnajātimaraṇo                    brahmacariyassa kevalī
         pannabhāro visaṃyutto              katakicco anāsavo
         pāragū sabbadhammānaṃ               anupādāya nibbuto
         tasmiñca viraje khette            vipulā hoti dakkhiṇā.
         Bālā ca avijānantā             dummedhā assutāvino
         bahiddhā denti 2- dānāni    na hi sante upāsare.
         Ye ca sante upāsanti             sappaññe dhīrasammate
         saddhā ca nesaṃ sugate                mūlajātā patiṭṭhitā
         devalokañca te yanti              kule vā idha jāyare
         anupubbena nibbānaṃ              adhigacchanti paṇḍitāti.



             The Pali Tipitaka in Roman Character Volume 22 page 236-239. https://84000.org/tipitaka/read/roman_item.php?book=22&item=179&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=179&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=179&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=179&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=179              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]