ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [178]   Taṃ   kiṃ   maññatha   bhikkhave   apinu  tumhehi  diṭṭhaṃ  vā
sutaṃ   vā   ayaṃ   puriso   pāṇātipātaṃ  pahāya  pāṇātipātā  paṭivirato
hoti   1-  tamenaṃ  rājāno  gahetvā  pāṇātipātāveramaṇīhetu  hananti
vā  bandhanti  vā  pabbājenti  vā  yathāpaccayaṃ vā karontīti. No hetaṃ
bhante.
     {178.1}  Sādhu  bhikkhave  mayāpi  kho  etaṃ bhikkhave neva diṭṭhaṃ na
sutaṃ  ayaṃ  puriso  pāṇātipātaṃ  pahāya  pāṇātipātā  paṭivirato  hoti 1-
tamenaṃ  rājāno  gahetvā  pāṇātipātāveramaṇīhetu  hananti  vā bandhanti
vā  pabbājenti  vā  yathāpaccayaṃ  vā karontīti apicakhvassa 2- tadeva 3-
@Footnote: 1 Ma. paṭiviratoti .  2 Ma. Yu. apicakhvāssa .  3 Ma. Yu. tameva.
Pāpakammaṃ pavedeti 1- ayaṃ puriso itthiṃ vā purisaṃ vā jīvitā voropetīti 2-
tamenaṃ   rājāno   gahetvā   pāṇātipātahetu   hananti   vā  bandhanti
vā  pabbājenti  vā  yathāpaccayaṃ  vā  karonti  apinu  tumhehi  evarūpaṃ
diṭṭhaṃ vā sutaṃ vāti diṭṭhañca no bhante sutañca suyyissati cāti.
     {178.2}  Taṃ  kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā ayaṃ
puriso   adinnādānaṃ   pahāya   adinnādānā   paṭivirato   hoti  tamenaṃ
rājāno   gahetvā  adinnādānāveramaṇīhetu  hananti  vā  bandhanti  vā
pabbājenti vā yathāpaccayaṃ vā karontīti. No hetaṃ bhante.
     {178.3}  Sādhu  bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ
ayaṃ  puriso adinnādānaṃ pahāya adinnādānā paṭivirato hoti tamenaṃ rājāno
gahetvā  adinnādānāveramaṇīhetu  hananti  vā  bandhanti  vā pabbājenti
vā   yathāpaccayaṃ  vā  karontīti  apicakhvassa  tadeva  pāpakammaṃ  pavedeti
ayaṃ  puriso  gāmā  vā  araññā  vā  adinnaṃ  theyyasaṅkhātaṃ ādiyati 3-
tamenaṃ   rājāno  gahetvā  adinnādānahetu  hananti  vā  bandhanti  vā
pabbājenti   vā   yathāpaccayaṃ   vā   karonti  apinu  tumhehi  evarūpaṃ
diṭṭhaṃ   vā   sutaṃ   vāti   diṭṭhañca   no   bhante   sutañca   suyyissati
cāti   .  taṃ  kiṃ  maññatha  bhikkhave  apinu  tumhehi  diṭṭhaṃ  vā  sutaṃ  vā
ayaṃ  puriso  kāmesu  micchācāraṃ  pahāya  kāmesu  micchācārā  paṭivirato
hoti  tamenaṃ  rājāno  gahetvā  kāmesu  micchācārāveramaṇīhetu hananti
vā  bandhanti  vā  pabbājenti  vā  yathāpaccayaṃ  vā  karontīti  .  no
@Footnote: 1 Ma. Yu. pavedenti .  2 Ma. Yu. voropesīti .  3 Ma. Yu. ādiyīti.
Hetaṃ bhante.
     {178.4}  Sādhu  bhikkhave  mayāpi  kho  etaṃ  bhikkhave  neva diṭṭhaṃ
na   sutaṃ  ayaṃ  puriso  kāmesu  micchācāraṃ  pahāya  kāmesu  micchācārā
paṭivirato  hoti  tamenaṃ  rājāno gahetvā kāmesu micchācārāveramaṇīhetu
hananti   vā  bandhanti  vā  pabbājenti  vā  yathāpaccayaṃ  vā  karontīti
apicakhvassa  tadeva  pāpakammaṃ  pavedeti  ayaṃ  puriso  paritthīsu  parakumārīsu
cārittaṃ  āpajjati  1-  tamenaṃ  rājāno gahetvā kāmesu micchācārahetu
hananti   vā   bandhanti  vā  pabbājenti  vā  yathāpaccayaṃ  vā  karonti
apinu   tumhehi   evarūpaṃ   diṭṭhaṃ  vā  sutaṃ  vāti  diṭṭhañca  no  bhante
sutañca suyyissati cāti.
     {178.5}  Taṃ  kiṃ  maññatha  bhikkhave  apinu tumhehi diṭṭhaṃ vā sutaṃ vā
ayaṃ  puriso  musāvādaṃ  pahāya  musāvādā  paṭivirato hoti tamenaṃ rājāno
gahetvā   musāvādāveramaṇīhetu  hananti  vā  bandhanti  vā  pabbājenti
vā      yathāpaccayaṃ      vā     karontīti     .     no     hetaṃ
bhante.
     {178.6}  Sādhu  bhikkhave  mayāpi  kho  etaṃ bhikkhave neva diṭṭhaṃ na
sutaṃ   ayaṃ  puriso  musāvādaṃ  pahāya  musāvādā  paṭivirato  hoti  tamenaṃ
rājāno   gahetvā   musāvādāveramaṇīhetu   hananti  vā  bandhanti  vā
pabbājenti  vā  yathāpaccayaṃ  vā  karontīti  apicakhvassa  tadeva pāpakammaṃ
pavedeti   ayaṃ   puriso  gahapatissa  vā  gahapatiputtassa  vā  musāvādena
atthaṃ  bhañjati  2-  tamenaṃ  rājāno  gahetvā  musāvādahetu  hananti vā
bandhanti  vā  pabbājenti  vā  yathāpaccayaṃ  vā  karonti  apinu  tumhehi
evarūpaṃ   diṭṭhaṃ  vā  sutaṃ  vāti  diṭṭhañca  no  bhante  sutañca  suyyissati
@Footnote: 1 Po. āpajjatīti. Ma. Yu. āpajjīti. aparaṃpi īdisameva.
@2 Po. Yu. bhaṇjīti. Ma. pabhañjīti. ito paraṃ evaṃ ñātabbaṃ.
Cāti.
     {178.7}  Taṃ  kiṃ  maññatha  bhikkhave  apinu tumhehi diṭṭhaṃ vā sutaṃ vā
ayaṃ  puriso  surāmerayamajjapamādaṭṭhānaṃ  pahāya  surāmerayamajjapamādaṭṭhānā
paṭivirato    hoti   tamenaṃ   rājāno   gahetvā   surāmerayamajjapamā-
daṭṭhānāveramaṇīhetu   hananti   vā   bandhanti   vā   pabbājenti  vā
yathāpaccayaṃ vā karontīti. No hetaṃ bhante.
     {178.8}  Sādhu  bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ
ayaṃ  puriso  surāmerayamajjapamādaṭṭhānaṃ  pahāya  surāmerayamajjapamādaṭṭhānā
paṭivirato hoti tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānāveramaṇīhetu
hananti  vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti apicakhvassa
tadeva  pāpakammaṃ  pavedeti  ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto
itthiṃ  vā  purisaṃ  vā  jīvitā  voropeti  1- ayaṃ puriso surāmerayamajja-
pamādaṭṭhānaṃ  anuyutto  gāmā  vā  araññā  vā  adinnaṃ  theyyasaṅkhātaṃ
ādiyati   2-  ayaṃ  puriso  surāmerayamajjapamādaṭṭhānaṃ  anuyutto  paritthīsu
parakumārīsu   cārittaṃ   āpajjati   ayaṃ  puriso  surāmerayamajjapamādaṭṭhānaṃ
anuyutto   gahapatissa  vā  gahapatiputtassa  vā  musāvādena  atthaṃ  bhañjati
tamenaṃ   rājāno   gahetvā  surāmerayamajjapamādaṭṭhānahetu  hananti  vā
bandhanti  vā  pabbājenti  vā  yathāpaccayaṃ  vā  karonti  apinu  tumhehi
evarūpaṃ   diṭṭhaṃ  vā  sutaṃ  vāti  diṭṭhañca  no  bhante  sutañca  suyyissati
cāti.
@Footnote: 1 Ma. Yu. voropesi .  2 Ma. Yu. ādiyi.



             The Pali Tipitaka in Roman Character Volume 22 page 232-235. https://84000.org/tipitaka/read/roman_item.php?book=22&item=178&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=178&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=178&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=178&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=178              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]