ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
                     Upāsakavaggo tatiyo
     [171]   [1]-  Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  tatra kho bhagavā bhikkhū āmantesi bhikkhavoti.
@Footnote: 1 Ma. evaṃ me sutaṃ.

--------------------------------------------------------------------------------------------- page227.

Bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca pañcahi bhikkhave dhammehi samannāgato upāsako sārajjaṃ okkanto hoti katamehi pañcahi pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti surāmerayamajjapamādaṭṭhāyī hoti imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako sārajjaṃ okkanto hoti . pañcahi bhikkhave dhammehi samannāgato upāsako visārado hoti katamehi pañcahi pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako visārado hotīti. [172] Pañcahi bhikkhave dhammehi samannāgato upasako avisārado agāraṃ ajjhāvasati katamehi pañcahi pāṇātipātī hoti .pe. Surāmerayamajjapamādaṭṭhāyī hoti imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako avisārado agāraṃ ajjhāvasati . pañcahi bhikkhave dhammehi samannāgato upāsako visārado agāraṃ ajjhāvasati katamehi pañcahi pāṇātipātā paṭivirato hoti .pe. surāmerayamajjapamādaṭṭhānā paṭivirato hoti imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako visārado agāraṃ ajjhāvasatīti. [173] Pañcahi bhikkhave dhammehi samannāgato upāsako yathābhataṃ

--------------------------------------------------------------------------------------------- page228.

Nikkhitto evaṃ niraye katamehi pañcahi pāṇātipātī hoti .pe. Surāmerayamajjapamādaṭṭhāyī hoti imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ niraye . pañcahi bhikkhave dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ sagge katamehi pañcahi pāṇātipātā paṭivirato hoti .pe. surāmeraya- majjapamādaṭṭhānā paṭivirato hoti imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ saggeti. [174] Athakho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca pañca gahapati bhayāni verāni appahāya dussīlo iti vuccati nirayañca upapajjati katamāni pañca pāṇātipātaṃ adinnādānaṃ kāmesu micchācāraṃ musāvādaṃ surāmerayamajjapamādaṭṭhānaṃ imāni kho gahapati pañca bhayāni verāni appahāya dussīlo iti vuccati nirayañca upapajjati. {174.1} Pañca gahapati bhayāni verāni pahāya sīlavā iti vuccati sugatiñca upapajjati katamāna pañca pāṇātipātaṃ adinnādānaṃ kāmesu micchācāraṃ musāvādaṃ surāmerayamajjapamādaṭṭhānaṃ imāni kho gahapati pañca bhayāni verāni pahāya sīlavā iti vuccati sugatiñca upapajjati . yaṃ gahapati pāṇātipātī 1- pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati samparāyikampi bhayaṃ veraṃ pasavati @Footnote: 1 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page229.

Cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti pāṇātipātā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti pāṇātipātā paṭiviratassa evantaṃ bhayaṃ veraṃ vūpasantaṃ hoti . yaṃ gahapati adinnādāyī ... Yaṃ gahapati kāmesu micchācārī ... yaṃ gahapati musāvādī ... yaṃ gahapati surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati samparāyikampi bhayaṃ veraṃ pasavati cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti surāmerayamajjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti . surāmerayamajjapamādaṭṭhānā paṭiviratassa evantaṃ bhayaṃ veraṃ vūpasantaṃ hotīti. Yo pāṇamatipāteti 1- musāvādañca bhāsati loke adinnaṃ ādiyati paradārañca gacchati surāmerayapānañca yo naro anuyuñjati appahāya pañca verāni dussīlo iti vuccati kāyassa bhedā duppañño nirayaṃ sopapajjati 2-. Yo pāṇaṃ nātipāteti musāvādaṃ na bhāsati loke adinnaṃ nādiyati paradāraṃ na gacchati surāmerayapānañca yo naro nānuyuñjati pahāya pañca verāni sīlavā iti vuccati @Footnote: 1 Yu. pāṇamatimāteti . 2 Po. Yu. so upapajjati.

--------------------------------------------------------------------------------------------- page230.

Kāyassa bhedā sappañño sugatiṃ sopapajjatīti 1-. [175] Pañcahi bhikkhave dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikiṭṭho 2- ca katamehi pañcahi assaddho hoti dussīlo hoti kotuhalamaṅgaliko 3- hoti maṅgalaṃ pacceti no kammaṃ ito ca bahiddhā dakkhiṇeyyaṃ gavesati tattha ca pubbakāraṃ karoti imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikiṭṭho ca . pañcahi bhikkhave dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīkañca 4- katamehi pañcahi saddho hoti sīlavā hoti akotuhalamaṅgaliko 3- hoti kammaṃ pacceti no maṅgalaṃ na ito bahiddhā dakkhiṇeyyaṃ gavesati idha ca pubbakāraṃ karoti imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīkañcāti. [176] Athakho anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca tumhe kho gahapati bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena na kho gahapati tāvatakeneva tuṭṭhi karaṇīyā mayaṃ bhikkhusaṅghaṃ paccupaṭṭhitā @Footnote: 1 Po. Yu. so upapajjatīti . 2 Ma. upāsakapatikuṭṭho . 3 Ma. kotūhala .... @4 Po. Yu. upāsakapuṇḍarīko ca.

--------------------------------------------------------------------------------------------- page231.

Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenāti tasmā tiha gahapati evaṃ sikkhitabbaṃ kinti mayaṃ kālena kālaṃ pavivekaṃ pītiṃ upasampajja vihareyyāmāti evaṃ hi vo gahapati sikkhitabbanti. {176.1} Evaṃ vutte āyasmā sārīputto bhagavantaṃ etadavoca acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitañcidaṃ bhante bhagavatā tumhe kho gahapati bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārena na kho gahapati tāvatakeneva tuṭṭhi karaṇīyā mayaṃ bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenāti tasmā tiha gahapati evaṃ sikkhitabbaṃ kinti mayaṃ kālena kālaṃ pavivekaṃ pītiṃ upasampajja vihareyyāmāti evaṃ hi vo gahapati sikkhitabbanti. {176.2} Yasmiṃ bhante samaye ariyasāvako pavivekaṃ pītiṃ upasampajja viharati pañcassa ṭhānāni tasmiṃ samaye na honti yampissa kāmūpasañhitaṃ dukkhaṃ domanassaṃ tampissa tasmiṃ samaye na hoti yampissa kāmūpasañhitaṃ sukhaṃ somanassaṃ tampissa tasmiṃ samaye na hoti yampissa akusalūpasañhitaṃ dukkhaṃ domanassaṃ tampissa tasmiṃ samaye na hoti yampissa akusalūpasañhitaṃ sukhaṃ somanassaṃ tampissa tasmiṃ samaye na hoti yampissa kusalūpasañhitaṃ dukkhaṃ domanassaṃ tampissa tasmiṃ samaye na hoti yasmiṃ bhante samaye ariyasāvako pavivekaṃ pītiṃ upasampajja viharati imāni 1- pañcassa ṭhānāni tasmiṃ samaye na hontīti . sādhu sādhu sārīputta yasmiṃ sārīputta samaye ariyasāvako @Footnote: 1 Ma. Yu. imānissa pañca.

--------------------------------------------------------------------------------------------- page232.

Pavivekaṃ pītiṃ upasampajja viharati pañcassa ṭhānāni tasmiṃ samaye na honti yampissa kāmūpasañhitaṃ dukkhaṃ domanassaṃ tampissa tasmiṃ samaye na hoti yampissa kāmūpasañhitaṃ sukhaṃ somanassaṃ tampissa tasmiṃ samaye na hoti yampissa akusalūpasañhitaṃ dukkhaṃ domanassaṃ tampissa tasmiṃ samaye na hoti yampissa akusalūpasañhitaṃ sukhaṃ somanassaṃ tampissa tasmiṃ samaye na hoti yampissa kusalūpasañhitaṃ dukkhaṃ domanassaṃ tampissa tasmiṃ samaye na hoti yasmiṃ sārīputta samaye ariyasāvako pavivekaṃ pītiṃ upasampajja viharati imāni pañcassa ṭhānāni tasmiṃ samaye na hontīti. [177] Pañcimā bhikkhave vaṇijjā upāsakena akaraṇīyā katamā pañca satthavaṇijjā sattavaṇijjā maṃsavaṇijjā majjavaṇijjā visavaṇijjā imā kho bhikkhave pañca vaṇijjā upāsakena akaraṇīyāti. [178] Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā ayaṃ puriso pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti 1- tamenaṃ rājāno gahetvā pāṇātipātāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti. No hetaṃ bhante. {178.1} Sādhu bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ ayaṃ puriso pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti 1- tamenaṃ rājāno gahetvā pāṇātipātāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti apicakhvassa 2- tadeva 3- @Footnote: 1 Ma. paṭiviratoti . 2 Ma. Yu. apicakhvāssa . 3 Ma. Yu. tameva.

--------------------------------------------------------------------------------------------- page233.

Pāpakammaṃ pavedeti 1- ayaṃ puriso itthiṃ vā purisaṃ vā jīvitā voropetīti 2- tamenaṃ rājāno gahetvā pāṇātipātahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti apinu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vāti diṭṭhañca no bhante sutañca suyyissati cāti. {178.2} Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā ayaṃ puriso adinnādānaṃ pahāya adinnādānā paṭivirato hoti tamenaṃ rājāno gahetvā adinnādānāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti. No hetaṃ bhante. {178.3} Sādhu bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ ayaṃ puriso adinnādānaṃ pahāya adinnādānā paṭivirato hoti tamenaṃ rājāno gahetvā adinnādānāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti apicakhvassa tadeva pāpakammaṃ pavedeti ayaṃ puriso gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyati 3- tamenaṃ rājāno gahetvā adinnādānahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti apinu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vāti diṭṭhañca no bhante sutañca suyyissati cāti . taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā ayaṃ puriso kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti tamenaṃ rājāno gahetvā kāmesu micchācārāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti . no @Footnote: 1 Ma. Yu. pavedenti . 2 Ma. Yu. voropesīti . 3 Ma. Yu. ādiyīti.

--------------------------------------------------------------------------------------------- page234.

Hetaṃ bhante. {178.4} Sādhu bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ ayaṃ puriso kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti tamenaṃ rājāno gahetvā kāmesu micchācārāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti apicakhvassa tadeva pāpakammaṃ pavedeti ayaṃ puriso paritthīsu parakumārīsu cārittaṃ āpajjati 1- tamenaṃ rājāno gahetvā kāmesu micchācārahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti apinu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vāti diṭṭhañca no bhante sutañca suyyissati cāti. {178.5} Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā ayaṃ puriso musāvādaṃ pahāya musāvādā paṭivirato hoti tamenaṃ rājāno gahetvā musāvādāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti . no hetaṃ bhante. {178.6} Sādhu bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ ayaṃ puriso musāvādaṃ pahāya musāvādā paṭivirato hoti tamenaṃ rājāno gahetvā musāvādāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti apicakhvassa tadeva pāpakammaṃ pavedeti ayaṃ puriso gahapatissa vā gahapatiputtassa vā musāvādena atthaṃ bhañjati 2- tamenaṃ rājāno gahetvā musāvādahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti apinu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vāti diṭṭhañca no bhante sutañca suyyissati @Footnote: 1 Po. āpajjatīti. Ma. Yu. āpajjīti. aparaṃpi īdisameva. @2 Po. Yu. bhaṇjīti. Ma. pabhañjīti. ito paraṃ evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page235.

Cāti. {178.7} Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti tamenaṃ rājāno gahetvā surāmerayamajjapamā- daṭṭhānāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti. No hetaṃ bhante. {178.8} Sādhu bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti apicakhvassa tadeva pāpakammaṃ pavedeti ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto itthiṃ vā purisaṃ vā jīvitā voropeti 1- ayaṃ puriso surāmerayamajja- pamādaṭṭhānaṃ anuyutto gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyati 2- ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto paritthīsu parakumārīsu cārittaṃ āpajjati ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto gahapatissa vā gahapatiputtassa vā musāvādena atthaṃ bhañjati tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti apinu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vāti diṭṭhañca no bhante sutañca suyyissati cāti. @Footnote: 1 Ma. Yu. voropesi . 2 Ma. Yu. ādiyi.


             The Pali Tipitaka in Roman Character Volume 22 page 226-235. https://84000.org/tipitaka/read/roman_item.php?book=22&item=171&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=171&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=171&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=171&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=171              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]