ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [169]   Athakho   āyasmā   ānando   yenāyasmā  sārīputto
tenusaṅkami    upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  1-  vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ
nisinno   kho   āyasmā   ānando   āyasmantaṃ  sārīputtaṃ  etadavoca
kittāvatā   nu   kho   āvuso   sārīputta  bhikkhu  khippanisanti  ca  hoti
kusalesu    dhammesu   suggahitaggāhī   ca   bahuñca   gaṇhāti   gahitañcassa
nappamussatīti     āyasmā     kho    ānando    bahussuto    paṭibhātu
āyasmantaññeva   ānandanti   .  tenahāvuso  sārīputta  suṇāhi  sādhukaṃ
manasikarohi   bhāsissāmīti   .   evamāvusoti  kho  āyasmā  sārīputto
āyasmato   ānandassa   paccassosi  .  āyasmā  ānando  etadavoca
idhāvuso   sārīputta   bhikkhu   atthakusalo   ca   hoti   dhammakusalo   ca
byañjanakusalo   ca   niruttikusalo   ca   pubbāparakusalo   ca  ettāvatā
@Footnote: 1 Ma. sāraṇīyaṃ. sabbattha idisameva.

--------------------------------------------------------------------------------------------- page225.

Kho āvuso sārīputta bhikkhu khippanisanti ca hoti kusalesu dhammesu suggahitaggāhī ca bahuñca gaṇhāti gahitañcassa nappamussatīti acchariyaṃ āvuso abbhutaṃ āvuso yāva subhāsitañcidaṃ āyasmatā ānandena imehi ca mayaṃ pañcahi dhammehi samannāgataṃ āyasmantaṃ ānandaṃ dhārema āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusaloti. [170] Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme . athakho āyasmā bhaddaji yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddajiṃ āyasmā ānando etadavoca kiṃ nu kho āvuso bhaddaji dassanānaṃ aggaṃ kiṃ savanānaṃ aggaṃ kiṃ sukhānaṃ aggaṃ kiṃ saññānaṃ aggaṃ kiṃ bhavānaṃ agganti. {170.1} Atthāvuso brahmā abhibhū anabhibhūto aññadatthudaso vasavattī yo taṃ brahmānaṃ passati idaṃ dassanānaṃ aggaṃ atthāvuso ābhassarā nāma devā sukhena abhisannā parisannā te kadāci karahaci udānaṃ udānenti aho sukhaṃ aho sukhanti yo taṃ saddaṃ suṇāti idaṃ savanānaṃ aggaṃ atthāvuso subhakiṇhā nāma devā te santaññeva tusitā sukhaṃ paṭisaṃvedenti idaṃ sukhānaṃ aggaṃ atthāvuso ākiñcaññāyatanūpagā devā idaṃ

--------------------------------------------------------------------------------------------- page226.

Saññānaṃ aggaṃ atthāvuso nevasaññānāsaññāyatanūpagā devā idaṃ bhavānaṃ agganti sameti kho idaṃ āyasmato bhaddajissa yadidaṃ bahunā janenāti. {170.2} Āyasmā kho ānando bahussuto paṭibhātu āyasmantaññeva ānandanti . tenahāvuso bhaddaji suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evamāvusoti kho āyasmā bhaddaji āyasmato ānandassa paccassosi . āyasmā ānando etadavoca yathā passato kho āvuso anantarā āsavānaṃ khayo hoti idaṃ dassanānaṃ aggaṃ yathā suṇato anantarā āsavānaṃ khayo hoti idaṃ savanānaṃ aggaṃ yathā sukhitassa anantarā āsavānaṃ khayo hoti idaṃ sukhānaṃ aggaṃ yathāsaññissa anantarā āsavānaṃ khayo hoti idaṃ saññānaṃ aggaṃ yathābhūtassa anantarā āsavānaṃ khayo hoti idaṃ bhavānaṃ agganti. Āghātavaggo dutiyo. Tassuddānaṃ dve āghātavinayā sākacchā sājīvato pañhaṃ pucchā nirodho codanā sīlaṃ nisanti bhaddajīti. ----------- Upāsakavaggo tatiyo [171] [1]- Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. @Footnote: 1 Ma. evaṃ me sutaṃ.

--------------------------------------------------------------------------------------------- page227.

Bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca pañcahi bhikkhave dhammehi samannāgato upāsako sārajjaṃ okkanto hoti katamehi pañcahi pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti surāmerayamajjapamādaṭṭhāyī hoti imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako sārajjaṃ okkanto hoti . pañcahi bhikkhave dhammehi samannāgato upāsako visārado hoti katamehi pañcahi pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako visārado hotīti. [172] Pañcahi bhikkhave dhammehi samannāgato upasako avisārado agāraṃ ajjhāvasati katamehi pañcahi pāṇātipātī hoti .pe. Surāmerayamajjapamādaṭṭhāyī hoti imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako avisārado agāraṃ ajjhāvasati . pañcahi bhikkhave dhammehi samannāgato upāsako visārado agāraṃ ajjhāvasati katamehi pañcahi pāṇātipātā paṭivirato hoti .pe. surāmerayamajjapamādaṭṭhānā paṭivirato hoti imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako visārado agāraṃ ajjhāvasatīti. [173] Pañcahi bhikkhave dhammehi samannāgato upāsako yathābhataṃ

--------------------------------------------------------------------------------------------- page228.

Nikkhitto evaṃ niraye katamehi pañcahi pāṇātipātī hoti .pe. Surāmerayamajjapamādaṭṭhāyī hoti imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ niraye . pañcahi bhikkhave dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ sagge katamehi pañcahi pāṇātipātā paṭivirato hoti .pe. surāmeraya- majjapamādaṭṭhānā paṭivirato hoti imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ saggeti. [174] Athakho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca pañca gahapati bhayāni verāni appahāya dussīlo iti vuccati nirayañca upapajjati katamāni pañca pāṇātipātaṃ adinnādānaṃ kāmesu micchācāraṃ musāvādaṃ surāmerayamajjapamādaṭṭhānaṃ imāni kho gahapati pañca bhayāni verāni appahāya dussīlo iti vuccati nirayañca upapajjati. {174.1} Pañca gahapati bhayāni verāni pahāya sīlavā iti vuccati sugatiñca upapajjati katamāna pañca pāṇātipātaṃ adinnādānaṃ kāmesu micchācāraṃ musāvādaṃ surāmerayamajjapamādaṭṭhānaṃ imāni kho gahapati pañca bhayāni verāni pahāya sīlavā iti vuccati sugatiñca upapajjati . yaṃ gahapati pāṇātipātī 1- pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati samparāyikampi bhayaṃ veraṃ pasavati @Footnote: 1 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page229.

Cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti pāṇātipātā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti pāṇātipātā paṭiviratassa evantaṃ bhayaṃ veraṃ vūpasantaṃ hoti . yaṃ gahapati adinnādāyī ... Yaṃ gahapati kāmesu micchācārī ... yaṃ gahapati musāvādī ... yaṃ gahapati surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati samparāyikampi bhayaṃ veraṃ pasavati cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti surāmerayamajjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti . surāmerayamajjapamādaṭṭhānā paṭiviratassa evantaṃ bhayaṃ veraṃ vūpasantaṃ hotīti. Yo pāṇamatipāteti 1- musāvādañca bhāsati loke adinnaṃ ādiyati paradārañca gacchati surāmerayapānañca yo naro anuyuñjati appahāya pañca verāni dussīlo iti vuccati kāyassa bhedā duppañño nirayaṃ sopapajjati 2-. Yo pāṇaṃ nātipāteti musāvādaṃ na bhāsati loke adinnaṃ nādiyati paradāraṃ na gacchati surāmerayapānañca yo naro nānuyuñjati pahāya pañca verāni sīlavā iti vuccati @Footnote: 1 Yu. pāṇamatimāteti . 2 Po. Yu. so upapajjati.

--------------------------------------------------------------------------------------------- page230.

Kāyassa bhedā sappañño sugatiṃ sopapajjatīti 1-. [175] Pañcahi bhikkhave dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikiṭṭho 2- ca katamehi pañcahi assaddho hoti dussīlo hoti kotuhalamaṅgaliko 3- hoti maṅgalaṃ pacceti no kammaṃ ito ca bahiddhā dakkhiṇeyyaṃ gavesati tattha ca pubbakāraṃ karoti imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikiṭṭho ca . pañcahi bhikkhave dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīkañca 4- katamehi pañcahi saddho hoti sīlavā hoti akotuhalamaṅgaliko 3- hoti kammaṃ pacceti no maṅgalaṃ na ito bahiddhā dakkhiṇeyyaṃ gavesati idha ca pubbakāraṃ karoti imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīkañcāti. [176] Athakho anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca tumhe kho gahapati bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena na kho gahapati tāvatakeneva tuṭṭhi karaṇīyā mayaṃ bhikkhusaṅghaṃ paccupaṭṭhitā @Footnote: 1 Po. Yu. so upapajjatīti . 2 Ma. upāsakapatikuṭṭho . 3 Ma. kotūhala .... @4 Po. Yu. upāsakapuṇḍarīko ca.

--------------------------------------------------------------------------------------------- page231.

Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenāti tasmā tiha gahapati evaṃ sikkhitabbaṃ kinti mayaṃ kālena kālaṃ pavivekaṃ pītiṃ upasampajja vihareyyāmāti evaṃ hi vo gahapati sikkhitabbanti. {176.1} Evaṃ vutte āyasmā sārīputto bhagavantaṃ etadavoca acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitañcidaṃ bhante bhagavatā tumhe kho gahapati bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārena na kho gahapati tāvatakeneva tuṭṭhi karaṇīyā mayaṃ bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenāti tasmā tiha gahapati evaṃ sikkhitabbaṃ kinti mayaṃ kālena kālaṃ pavivekaṃ pītiṃ upasampajja vihareyyāmāti evaṃ hi vo gahapati sikkhitabbanti. {176.2} Yasmiṃ bhante samaye ariyasāvako pavivekaṃ pītiṃ upasampajja viharati pañcassa ṭhānāni tasmiṃ samaye na honti yampissa kāmūpasañhitaṃ dukkhaṃ domanassaṃ tampissa tasmiṃ samaye na hoti yampissa kāmūpasañhitaṃ sukhaṃ somanassaṃ tampissa tasmiṃ samaye na hoti yampissa akusalūpasañhitaṃ dukkhaṃ domanassaṃ tampissa tasmiṃ samaye na hoti yampissa akusalūpasañhitaṃ sukhaṃ somanassaṃ tampissa tasmiṃ samaye na hoti yampissa kusalūpasañhitaṃ dukkhaṃ domanassaṃ tampissa tasmiṃ samaye na hoti yasmiṃ bhante samaye ariyasāvako pavivekaṃ pītiṃ upasampajja viharati imāni 1- pañcassa ṭhānāni tasmiṃ samaye na hontīti . sādhu sādhu sārīputta yasmiṃ sārīputta samaye ariyasāvako @Footnote: 1 Ma. Yu. imānissa pañca.

--------------------------------------------------------------------------------------------- page232.

Pavivekaṃ pītiṃ upasampajja viharati pañcassa ṭhānāni tasmiṃ samaye na honti yampissa kāmūpasañhitaṃ dukkhaṃ domanassaṃ tampissa tasmiṃ samaye na hoti yampissa kāmūpasañhitaṃ sukhaṃ somanassaṃ tampissa tasmiṃ samaye na hoti yampissa akusalūpasañhitaṃ dukkhaṃ domanassaṃ tampissa tasmiṃ samaye na hoti yampissa akusalūpasañhitaṃ sukhaṃ somanassaṃ tampissa tasmiṃ samaye na hoti yampissa kusalūpasañhitaṃ dukkhaṃ domanassaṃ tampissa tasmiṃ samaye na hoti yasmiṃ sārīputta samaye ariyasāvako pavivekaṃ pītiṃ upasampajja viharati imāni pañcassa ṭhānāni tasmiṃ samaye na hontīti.


             The Pali Tipitaka in Roman Character Volume 22 page 224-232. https://84000.org/tipitaka/read/roman_item.php?book=22&item=169&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=169&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=169&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=169&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=169              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]