ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [143] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Athakho   bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya  velāliṃ  1-
piṇḍāya   pāvisi  .  tena  kho  pana  samayena  pañcamattānaṃ  licchavisatānaṃ
sārandade     cetiye     sannisinnānaṃ     sannipatitānaṃ     ayamantarā
@Footnote: 1 Po. vesāliyaṃ.
Kathā    udapādi    pañcannaṃ   ratanānaṃ   pātubhāvo   dullabho   lokasmiṃ
katamesaṃ  pañcannaṃ  hatthiratanassa  pātubhāvo  dullabho  lokasmiṃ  assaratanassa
pātubhāvo    dullabho    lokasmiṃ    maṇiratanassa    pātubhāvo   dullabho
lokasmiṃ    itthīratanassa   pātubhāvo   dullabho   lokasmiṃ   gahapatiratanassa
pātubhāvo   dullabho   lokasmiṃ   imesaṃ   pañcannaṃ   ratanānaṃ  pātubhāvo
dullabho lokasminti.
     {143.1}  Athakho  te  licchavī  magge  purisaṃ pesesuṃ 1- yadā tvaṃ
ambho   purisa   passeyyāsi   bhagavantaṃ   āgacchantaṃ   2-  atha  amhākaṃ
āroceyyāsīti   .   addasā   kho   so   puriso   bhagavantaṃ  dūratova
āgacchantaṃ   disvāna   yena   te   licchavī   tenupasaṅkami  upasaṅkamitvā
te   licchavī   etadavoca   ayaṃ   so   bhagavā   āgacchati   3-  arahaṃ
sammāsambuddho   yassadāni   kālaṃ   maññathāti   .   athakho  te  licchavī
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ  aṭṭhaṃsu  ekamantaṃ  ṭhitā  kho  te  licchavī  bhagavantaṃ  etadavocuṃ
sādhu  bhante  bhagavā  4-  yena  sārandadaṃ  cetiyaṃ  tenupasaṅkamatu anukampaṃ
upādāyāti   .   adhivāsesi  bhagavā  tuṇhībhāvena  athakho  bhagavā  yena
sārandadaṃ    cetiyaṃ    tenupasaṅkami   upasaṅkamitvā   paññatte   āsane
nisīdi   nisajja  kho  bhagavā  te  licchavī  etadavoca  kāya  nuttha  licchavī
etarahi  kathāya  sannisinnā  kā  ca  pana vo antarā kathā vippakatāti .
Idha   bhante   amhākaṃ   sannisinnānaṃ   sannipatitānaṃ   ayamantarā   kathā
udapādi   pañcannaṃ   ratanānaṃ   pātubhāvo   dullabho   lokasmiṃ   katamesaṃ
@Footnote: 1 Ma. Yu. ṭhapesuṃ .  2 Ma. ayaṃ pāṭho natthi .  3 Ma. gacchati .  4 Ma. ayaṃ pāṭho natthi.
Pañcannaṃ   hatthiratanassa   pātubhāvo  dullabho  lokasmiṃ  assaratanassa  ...
Maṇiratanassa    ...    itthīratanassa    ...   gahapatiratanassa   pātubhāvo
dullabho    lokasmiṃ   imesaṃ   pañcannaṃ   ratanānaṃ   pātubhāvo   dullabho
lokasminti.
     {143.2}  Kāmādhimuttānaṃ vata vo 1- licchavī 2- kāmaññeva ārabbha
antarā   kathā   udapādi  pañcannaṃ  licchavī  ratanānaṃ  pātubhāvo  dullabho
lokasmiṃ    katamesaṃ    pañcannaṃ   tathāgatassa   arahato   sammāsambuddhassa
pātubhāvo  dullabho  lokasmiṃ  tathāgatappaveditassa  dhammavinayassa desitā 3-
puggalo   dullabho   lokasmiṃ   tathāgatappaveditassa   dhammavinayassa   [4]-
viññātā   puggalo   dullabho   lokasmiṃ  tathāgatappaveditassa  dhammavinayassa
desitassa    viññātā    5-   dhammānudhammapaṭipanno   puggalo   dullabho
lokasmiṃ    kataññukatavedī    puggalo   dullabho   lokasmiṃ   imesaṃ   kho
licchavī pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasminti.



             The Pali Tipitaka in Roman Character Volume 22 page 187-189. https://84000.org/tipitaka/read/roman_item.php?book=22&item=143&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=143&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=143&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=143&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=143              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]