ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [28]   Cattārome   bhikkhave   ariyavaṃsā   aggaññā   rattaññā
vaṃsaññā    porāṇā    asaṃkiṇṇā    asaṃkiṇṇapubbā    na   saṃkīyanti   na
saṃkīyissanti    appaṭikuṭṭhā    samaṇehi    brahmaṇehi    viññūhi    katame
cattāro   idha   bhikkhave   bhikkhu   santuṭṭho  hoti  itarītarena  cīvarena
itarītaracīvarasantuṭṭhiyā    ca    vaṇṇavādī   na   ca   cīvarahetu   anesanaṃ
appaṭirūpaṃ   āpajjati   aladdhā   ca   cīvaraṃ   na   paritassati  laddhā  ca
cīvaraṃ    agadhito    amucchito    anajjhāpanno    2-    ādīnavadassāvī
nissaraṇapañño    paribhuñjati    tāya    ca    pana   itarītaracīvarasantuṭṭhiyā
nevattānukkaṃseti   no   paraṃ   vambheti  yo  hi  tattha  dakkho  analaso
sampajāno   patissato   ayaṃ  vuccati  bhikkhave  bhikkhu  porāṇe  aggaññe
ariyavaṃse ṭhito.
     {28.1}   Puna  caparaṃ  bhikkhave  bhikkhu  santuṭṭho  hoti  itarītarena
piṇḍapātena    itarītarapiṇḍapātasantuṭṭhiyā    ca    vaṇṇavādī    na    ca
piṇḍapātahetu     anesanaṃ     appaṭirūpaṃ     āpajjati    aladdhā    ca
piṇḍapātaṃ   na   paritassati   laddhā   ca   piṇḍapātaṃ   agadhito  amucchito
anajjhāpanno ādīnavadassāvī nissaraṇapañño
paribhuñjati       tāya      ca      pana      itarītarapiṇḍapātasantuṭṭhiyā
@Footnote: 1 Ma. Yu. sikkhatoti .  2 Ma. Yu. anajjhopanno. ito paraṃ īdisameva.
Nevattānukkaṃseti   no   paraṃ   vambheti  yo  hi  tattha  dakkho  analaso
sampajāno   patissato   ayaṃ  vuccati  bhikkhave  bhikkhu  porāṇe  aggaññe
ariyavaṃse ṭhito.
     {28.2}   Puna  caparaṃ  bhikkhave  bhikkhu  santuṭṭho  hoti  itarītarena
senāsanena    itarītarasenāsanasantuṭṭhiyā    ca    vaṇṇavādī    na    ca
senāsanahetu   anesanaṃ   appaṭirūpaṃ   āpajjati   aladdhā   ca  senāsanaṃ
na   paritassati   laddhā   ca  senāsanaṃ  agadhito  amucchito  anajjhāpanno
ādīnavadassāvī     nissaraṇapañño     paribhuñjati     tāya     ca    pana
itarītarasenāsanasantuṭṭhiyā    nevattānukkaṃseti    no    paraṃ    vambheti
yo   hi   tattha   dakkho   analaso   sampajāno  patissato  ayaṃ  vuccati
bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.
     {28.3}  Puna  caparaṃ  bhikkhave  bhikkhu bhāvanārāmo hoti bhāvanārato
pahānārāmo    hoti   pahānarato   tāya   ca   pana   bhāvanārāmatāya
bhāvanāratiyā     pahānārāmatāya     pahānaratiyā     nevattānukkaṃseti
no  paraṃ  vambheti  yo  hi  tattha  dakkho  analaso  sampajāno  patissato
ayaṃ   vuccati   bhikkhave   bhikkhu  porāṇe  aggaññe  ariyavaṃse  ṭhito .
Ime    kho    bhikkhave    cattāro   ariyavaṃsā   aggaññā   rattaññā
vaṃsaññā     porāṇā     asaṃkiṇṇā     asaṃkiṇṇapubbā    na    saṃkīyanti
na saṃkīyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi.
     {28.4}  Imehi  ca  pana  bhikkhave  catūhi  ariyavaṃsehi  samannāgato
bhikkhu  puratthimāya  cepi  disāya  viharati  sveva  aratiṃ  sahati  na  taṃ arati
sahati   pacchimāya   cepi   disāya  viharati  ...  uttarāya  cepi  disāya
Viharati   ...   dakkhiṇāya  cepi  disāya  viharati  sveva  aratiṃ  sahati  na
taṃ    arati    sahati    taṃ   kissa   hetu   aratiratisaho   hi   bhikkhave
dhīroti.
         Nāratī sahatī dhīraṃ                  nāratī dhīrasaṃhati 1-
         dhīro ca aratiṃ sahati               dhīro hi aratiṃsaho 2-.
         Sabbakammavihāyīnaṃ 3-        panuṇṇaṃ ko nivāraye
         nekkhaṃ jambonadasseva       ko taṃ ninditumarahati
         devāpi naṃ pasaṃsanti            brahmunāpi pasaṃsitoti.



             The Pali Tipitaka in Roman Character Volume 21 page 35-37. https://84000.org/tipitaka/read/roman_item.php?book=21&item=28&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=28&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=28&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=28&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=28              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]