ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

page345.

Paṇṇāsakāsaṅgahitā suttantā [274] Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā katame cattāro idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu ... cittesu ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti. {274.1} Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā katame cattāro idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya ... anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya ... Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti {274.2} rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā katame cattāro idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti viriyasamādhi- ... Cittasamādhi- ... Vīmaṃsāsamādhipadhāna- saṅkhārasamannāgataṃ iddhipādaṃ bhāveti rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.

--------------------------------------------------------------------------------------------- page346.

{274.3} Rāgassa bhikkhave pariññāya .pe. parikkhayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime cattāro dhammā bhāvetabbā. {274.4} Dosassa mohassa kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa abhiññāya pariññāya parikkhayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime cattāro dhammā bhāvetabbāti. Catukkanipāto niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 21 page 345-346. https://84000.org/tipitaka/read/roman_item.php?book=21&item=274&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=274&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=274&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=274&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=274              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]