ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [257]   Athakho   āyasmā   māluṅkyaputto   1-  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ   nisinno   kho  āyasmā  māluṅkyaputto  bhagavantaṃ  etadavoca
sādhu   me   bhante   bhagavā  saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato
dhammaṃ    sutvā    eko   vūpakaṭṭho   appamatto   ātāpī   pahitatto
vihareyyanti   .   etthadāni  māluṅkyaputta  kiṃ  dahare  [2]-  vakkhāma
yatra   hi   nāma  tvaṃ  jiṇṇo  vuḍḍho  mahallako  tathāgatassa  saṅkhittena
ovādaṃ  yācasīti  .  desetu  me  bhante bhagavā saṅkhittena dhammaṃ desetu
sugato   saṅkhittena   dhammaṃ   appevanāmāhaṃ   bhagavato   bhāsitassa  atthaṃ
jāneyyaṃ 3- appevanāmāhaṃ bhagavato bhāsitassa dāyādo assanti.
     {257.1}  Cattārome  māluṅkyaputta  taṇhuppādā  yattha  bhikkhuno
taṇhā   uppajjamānā   uppajjati   katame   cattāro   cīvarahetu   vā
māluṅkyaputta   bhikkhuno   taṇhā   uppajjamānā  uppajjati  piṇḍapātahetu
vā  māluṅkyaputta  bhikkhuno  taṇhā  uppajjamānā  uppajjati senāsanahetu
vā  māluṅkyaputta  bhikkhuno  taṇhā  uppajjamānā uppajjati itibhavābhavahetu
vā    māluṅkyaputta    bhikkhuno    taṇhā    uppajjamānā    uppajjati
@Footnote: 1 Ma. Yu. mālukyaputto. ito paraṃ īdisameva. 2 Ma. Yu. bhikkhū.
@3 Ma. Yu. ājāneyyaṃ.
Ime    kho   māluṅkyaputta   cattāro   taṇhuppādā   yattha   bhikkhuno
taṇhā   uppajjamānā   uppajjati   yato   kho   māluṅkyaputta  bhikkhuno
taṇhā    pahīnā    hoti    ucchinnamūlā   tālāvatthukatā   anabhāvaṃkatā
āyatiṃanuppādadhammā   ayaṃ   vuccati   māluṅkyaputta  bhikkhu  acchejji  1-
taṇhaṃ      vivaṭṭayi     saññojanaṃ     sammāmānābhisamayā     antamakāsi
dukkhassāti.
     {257.2}   Athakho   āyasmā   māluṅkyaputto   bhagavatā  iminā
ovādena   ovadito   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ
katvā   pakkāmi  .  athakho  āyasmā  māluṅkyaputto  eko  vūpakaṭṭho
appamatto    ātāpī    pahitatto   viharanto   nacirasseva   yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja   vihāsi   khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti   abbhaññāsi   aññataro   ca   panāyasmā   māluṅkyaputto
arahataṃ ahosīti.



             The Pali Tipitaka in Roman Character Volume 21 page 335-336. https://84000.org/tipitaka/read/roman_item.php?book=21&item=257&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=257&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=257&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=257&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=257              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]