ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [8]   Nāhaṃ   bhikkhave   aññaṃ  ekasaddaṃpi  samanupassāmi  yaṃ  evaṃ
itthiyā    cittaṃ    pariyādāya   tiṭṭhati   yathayidaṃ   bhikkhave   purisasaddo
purisasaddo bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.
     [9]   Nāhaṃ   bhikkhave   aññaṃ  ekagandhaṃpi  samanupassāmi  yaṃ  evaṃ
itthiyā    cittaṃ    pariyādāya   tiṭṭhati   yathayidaṃ   bhikkhave   purisagandho
purisagandho bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.
     [10]   Nāhaṃ   bhikkhave   aññaṃ  ekarasaṃpi  samanupassāmi  yaṃ  evaṃ
itthiyā   cittaṃ  pariyādāya  tiṭṭhati  yathayidaṃ  bhikkhave  purisaraso  purisaraso
bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.
     [11]   Nāhaṃ   bhikkhave   aññaṃ   ekaphoṭṭhabbaṃpi  samanupassāmi  yaṃ
Evaṃ    itthiyā    cittaṃ    pariyādāya    tiṭṭhati    yathayidaṃ    bhikkhave
purisaphoṭṭhabbo     1-    purisaphoṭṭhabbo    2-    bhikkhave    itthiyā
cittaṃ pariyādāya tiṭṭhatīti.
                    Vaggo 3- paṭhamo.
     [12]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppanno   vā   kāmacchando   uppajjati   uppanno  vā  kāmacchando
bhiyyobhāvāya    vepullāya    saṃvattati    yathayidaṃ    bhikkhave   subhanimittaṃ
subhanimittaṃ    bhikkhave    ayoniso    manasikaroto    anuppanno    ceva
kāmacchando    uppajjati    uppanno   ca   kāmacchando   bhiyyobhāvāya
vepullāya saṃvattatīti.
     [13]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppanno   vā   byāpādo   uppajjati   uppanno   vā   byāpādo
bhiyyobhāvāya    vepullāya    saṃvattati    yathayidaṃ   bhikkhave   paṭighanimittaṃ
paṭighanimittaṃ    bhikkhave    ayoniso    manasikaroto    anuppanno   ceva
byāpādo    uppajjati    uppanno    ca    byāpādo   bhiyyobhāvāya
vepullāya saṃvattatīti.
     [14]  Nāhaṃ  bhikkhave  aññaṃ  ekadhammaṃpi samanupassāmi yena anuppannaṃ
vā  thīnamiddhaṃ  uppajjati  uppannaṃ  vā  thīnamiddhaṃ  bhiyyobhāvāya  vepullāya
saṃvattati    yathayidaṃ    bhikkhave    arati   tandi   vijambhikā   bhattasammado
cetaso     ca     līnattaṃ     līnacittassa    bhikkhave    anuppannañceva
@Footnote: 1-2 Yu. purisaphoṭṭhabbaṃ .  3 Ma. Yu. rūpādivaggo.
Thīnamiddhaṃ    uppajjati   uppannañca   thīnamiddhaṃ   bhiyyobhāvāya   vepullāya
saṃvattatīti



             The Pali Tipitaka in Roman Character Volume 20 page 2-4. https://84000.org/tipitaka/read/roman_item.php?book=20&item=8&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=8&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=8&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=8&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=8              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]