ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [597]   158   Tisso   imā  bhikkhave  paṭipadā  katamā  tisso
āgāḷhā  paṭipadā  nijjhāmā  paṭipadā  majjhimā  paṭipadā  .  katamā  ca
bhikkhave  āgāḷhā paṭipadā .pe. Ayaṃ vuccati bhikkhave āgāḷhā paṭipadā.
@Footnote: 1 Po. Yu. sāyaṃ tatiyakampi.
Katamā   ca   bhikkhave   nijjhāmā  paṭipadā  .pe.  ayaṃ  vuccati  bhikkhave
nijjhāmā paṭipadā.
     {597.1}   Katamā   ca  bhikkhave  majjhimā  paṭipadā  idha  bhikkhave
bhikkhu    anuppannānaṃ    pāpakānaṃ    akusalānaṃ    dhammānaṃ   anuppādāya
chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati
uppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ   janeti
vāyamati    viriyaṃ    ārabhati   cittaṃ   paggaṇhāti   padahati   anuppannānaṃ
kusalānaṃ   dhammānaṃ   uppādāya   chandaṃ   janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ paggaṇhāti padahati
     {597.2}   uppannānaṃ   kusalānaṃ   dhammānaṃ   ṭhitiyā  asammosāya
bhiyyobhāvāya   vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati
viriyaṃ   ārabhati  cittaṃ  paggaṇhāti  padahati  ...  chandasamādhipadhānasaṅkhāra-
samannāgataṃ     iddhipādaṃ    bhāveti    viriyasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ   bhāveti   cittasamādhipadhānasaṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti  ...  saddhindriyaṃ
bhāveti   viriyindriyaṃ   bhāveti  satindriyaṃ  bhāveti  samādhindriyaṃ  bhāveti
paññindriyaṃ   bhāveti  ...  saddhābalaṃ  bhāveti  viriyabalaṃ  bhāveti  satibalaṃ
bhāveti   samādhibalaṃ   bhāveti   paññābalaṃ  bhāveti  ...  satisambojjhaṅgaṃ
bhāveti    dhammavicayasambojjhaṅgaṃ    bhāveti    viriyasambojjhaṅgaṃ   bhāveti
pītisambojjhaṅgaṃ   bhāveti   passaddhisambojjhaṅgaṃ  bhāveti  samādhisambojjhaṅgaṃ
bhāveti    upekkhāsambojjhaṅgaṃ   bhāveti   ...   sammādiṭṭhiṃ   bhāveti
sammāsaṅkappaṃ     bhāveti     sammāvācaṃ     bhāveti     sammākammantaṃ
Bhāveti    sammāājīvaṃ    bhāveti   sammāvāyāmaṃ   bhāveti   sammāsatiṃ
bhāveti    sammāsamādhiṃ    bhāveti    ayaṃ   vuccati   bhikkhave   majjhimā
paṭipadā. Imā kho bhikkhave tisso paṭipadāti.



             The Pali Tipitaka in Roman Character Volume 20 page 381-383. https://84000.org/tipitaka/read/roman_item.php?book=20&item=597&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=597&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=597&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=597&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=597              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]