ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [596]   157   Tisso   imā  bhikkhave  paṭipadā  katamā  tisso
āgāḷhā  paṭipadā  nijjhāmā  paṭipadā  majjhimā  paṭipadā  .  katamā  ca
bhikkhave   āgāḷhā   paṭipadā  idha  bhikkhave  ekacco  evaṃvādī  hoti
evaṃdiṭṭhi  natthi  kāmesu  dosoti  so  kāmesu  pātabyataṃ  āpajjati ayaṃ
vuccati   bhikkhave  āgāḷhā  paṭipadā  .  katamā  ca  bhikkhave  nijjhāmā
paṭipadā idha bhikkhave ekacco acelako hoti muttācāro hatthāvalekhano 1-
na    ehibhadantiko    na    tiṭṭhabhadantiko    nābhihaṭaṃ   na   uddissakataṃ
na   nimantanaṃ   sādiyati   so  na  kumbhimukhā  paṭiggaṇhāti  na  kaḷopimukhā
paṭiggaṇhāti   na   elakamantaraṃ   na   daṇḍamantaraṃ   na   musalamantaraṃ   na
dvinnaṃ   bhuñjamānānaṃ   na  gabbhiniyā  na  pāyamānāya  na  purisantaragatāya
na   saṅkittīsu   na   yattha   sā   upaṭṭhito   hoti  na  yattha  makkhikā
saṇḍasaṇḍacārinī  2-  na  macchaṃ  na  maṃsaṃ  na  suraṃ  na  merayaṃ  na  thūsodakaṃ
pivati  so  ekāgāriko  vā  hoti  ekālopiko  dvāgāriko vā hoti
dvālopiko   ...   sattāgāriko  vā  hoti  sattālopiko  ekissāpi
dattiyā  yāpeti  dvīhipi  dattīhi  yāpeti  ...  sattahipi  dattīhi yāpeti
ekāhikampi   āhāraṃ   āhāreti  dvīhikampi  āhāraṃ  āhāreti  ...
Sattāhikampi    āhāraṃ    āhāreti    iti    evarūpaṃ   aḍḍhamāsikampi
pariyāyabhattabhojanānuyogamanuyutto viharati
     {596.1}    so    sākabhakkhopi   hoti   sāmākabhakkhopi   hoti
nivārabhakkhopi      hoti      daddulabhakkhopi      hoti      haṭabhakkhopi
@Footnote: 1 Ma. hatthāpalekhano .  2 Yu. saṇḍacārinī.

--------------------------------------------------------------------------------------------- page381.

Hoti kaṇabhakkhopi hoti ācāmabhakkhopi hoti piññākabhakkhopi hoti tiṇabhakkhopi hoti gomayabhakkhopi hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī so sāṇānipi dhāreti masāṇānipi dhāreti chavadussānipi dhāreti paṃsukūlānipi dhāreti tirīṭakānipi dhāreti ajinānipi dhāreti ajinakkhipampi dhāreti kusacīrampi dhāreti vākacīrampi dhāreti phalakacīrampi dhāreti kesakambalampi dhāreti vālakambalampi dhāreti ulūkapakkhampi dhāreti kesamassulocakopi hoti kesamassulocanānuyogamanuyutto ubbhaṭṭhakopi hoti āsanapaṭikkhitto ukkuṭikopi hoti ukkuṭikappadhānamanuyutto kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti sāyatatiyakampi 1- udakorohaṇānuyogamanuyutto viharati iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati ayaṃ vuccati bhikkhave nijjhāmā paṭipadā. {596.2} Katamā ca bhikkhave majjhimā paṭipadā idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu ... citte ... Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ayaṃ vuccati bhikkhave majjhimā paṭipadā. Imā kho bhikkhave tisso paṭipadāti.


             The Pali Tipitaka in Roman Character Volume 20 page 380-381. https://84000.org/tipitaka/read/roman_item.php?book=20&item=596&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=20&item=596&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=596&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=596&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=596              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]