ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [488]   49   Himavantaṃ  bhikkhave  pabbatarājaṃ  nissāya  mahāsālā
Tīhi   vaḍḍhīhi   vaḍḍhanti   katamāhi  1-  tīhi  sākhāpattapalāsena  vaḍḍhanti
tacapappaṭikāya    vaḍḍhanti    pheggusārena   vaḍḍhanti   himavantaṃ   bhikkhave
pabbatarājaṃ   nissāya   mahāsālā   imāhi   tīhi   vaḍḍhīhi   vaḍḍhanti .
Evameva   kho  bhikkhave  saddhaṃ  kulapatiṃ  nissāya  antojano  tīhi  vaḍḍhīhi
vaḍḍhati   katamāhi   2-   tīhi   saddhāya  vaḍḍhati  sīlena  vaḍḍhati  paññāya
vaḍḍhati   saddhaṃ   bhikkhave   kulapatiṃ   nissāya   antojano   imāhi   tīhi
vaḍḍhīhi vaḍḍhatīti.
          Yathāpi pabbato selo       araññasmiṃ brahāvane
          taṃ rukkhaṃ 3- upanissāya     vaḍḍhantete vanappatī
          tatheva sīlasampannaṃ           saddhaṃ kulapatiṃ idha
          upanissāya vaḍḍhanti       puttadārā ca bandhavā
          amaccā ñātisaṅghā ca       yecassa anujīvino.
          Tyāssa sīlavato sīlaṃ        cāgaṃ sucaritāni ca
          passamānānukubbanti      ye 4- bhavanti vicakkhaṇā
          idha dhammaṃ caritvāna           maggaṃ sugatigāminaṃ
          nandino devalokasmiṃ      modanti kāmakāminoti.



             The Pali Tipitaka in Roman Character Volume 20 page 192-193. https://84000.org/tipitaka/read/roman_item.php?book=20&item=488&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=488&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=488&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=488&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=488              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]