ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [477]  38  Bhūtapubbaṃ  bhikkhave sakko devānamindo deve tāvatiṃse
anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi
         cātuddasiṃ 1- pañcadasiṃ      yā ca pakkhassa aṭṭhamī
         pāṭihāriyapakkhañca           aṭṭhaṅgasusamāgataṃ
         uposathaṃ upavaseyya           yopassa 2- mādiso naroti.
Sā  kho  panesā  bhikkhave  sakkena  devānamindena  gāthā  duggītā  na
sugītā   dubbhāsitā   na  subhāsitā  taṃ  kissa  hetu  sakko  hi  bhikkhave
devānamindo   avītarāgo  avītadoso  avītamoho  .  yo  ca  kho  so
bhikkhave  bhikkhu  arahaṃ  khīṇāsavo  vusitavā  [3]-  katakaraṇīyo  ohitabhāro
anuppattasadattho    parikkhīṇabhavasaṃyojano    sammadaññāvimutto   tassa   kho
etaṃ 4- bhikkhuno kallaṃ vacanāya
         cātuddasiṃ pañcadasiṃ          yā ca pakkhassa aṭṭhamī
         pāṭihāriyapakkhañca          aṭṭhaṅgasusamāgataṃ
         uposathaṃ upavaseyya           yopassa mādiso naroti.
Taṃ kissa hetu so hi bhikkhave bhikkhu vītarāgo vītadoso vītamohoti.
       Bhūtapubbaṃ bhikkhave sakko devānamindo deve tāvatiṃse anunayamāno
@Footnote: 1 Yu. cātuddasī pañcadasī. ito paraṃ īdisameva .  2 Ma. yopissa .  3 Ma.
@brahmacariyo .  4 Po. evaṃ bhikkhave. Ma. Yu. etaṃ bhikkhave.
Tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi
         cātuddasiṃ pañcadasiṃ          yā ca pakkhassa aṭṭhamī
         pāṭihāriyapakkhañca           aṭṭhaṅgasusamāgataṃ
         uposathaṃ upavaseyya            yopassa mādiso naroti.
Sā  kho  panesā  bhikkhave  sakkena  devānamindena  gāthā  duggītā  na
sugītā    dubbhāsitā   na   subhāsitā   taṃ   kissa   hetu   sakko   hi
bhikkhave  devānamindo  aparimutto  jātiyā jarāmaraṇena sokehi paridevehi
dukkhehi   domanassehi   upāyāsehi   aparimutto  dukkhasmāti  vadāmi .
Yo   ca  kho  so  bhikkhave  bhikkhu  arahaṃ  khīṇāsavo  vusitavā  katakaraṇīyo
ohitabhāro    anuppattasadattho    parikkhīṇabhavasaṃyojano   sammadaññāvimutto
tassa kho etaṃ bhikkhuno kallaṃ vacanāya
         cātuddasiṃ pañcadasiṃ          yā ca pakkhassa aṭṭhamī
         pāṭihāriyapakkhañca          aṭṭhaṅgasusamāgataṃ
         uposathaṃ upavaseyya           yopassa mādiso naroti.
Taṃ  kissa  hetu  so  hi  bhikkhave  bhikkhu  parimutto  jātiyā  jarāmaraṇena
sokehi    paridevehi   dukkhehi   domanassehi   upāyāsehi   parimutto
dukkhasmāti vadāmīti.



             The Pali Tipitaka in Roman Character Volume 20 page 182-183. https://84000.org/tipitaka/read/roman_item.php?book=20&item=477&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=477&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=477&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=477&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=477              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]