ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
                   Aparā ekadhammādipāli
     [179]   Ekadhammo  bhikkhave  bhāvito  bahulīkato  ekantanibbidāya
virāgāya  nirodhāya  upasamāya  abhiññāya  sambodhāya  nibbānāya  saṃvattati
katamo   ekadhammo  buddhānussati  ayaṃ  kho  bhikkhave  ekadhammo  bhāvito
bahulīkato   ekantanibbidāya   virāgāya   nirodhāya   upasamāya  abhiññāya
@Footnote: 1 Ma. aṭṭhānapāli niṭṭhitā.
Sambodhāya nibbānāya saṃvattatīti.
     [180]   Ekadhammo  bhikkhave  bhāvito  bahulīkato  ekantanibbidāya
virāgāya  nirodhāya  upasamāya  abhiññāya  sambodhāya  nibbānāya  saṃvattati
katamo  ekadhammo  dhammānussati  ...  saṅghānussati  ... Sīlānussati ...
Cāgānussati  ...  devatānussati  ... Ānāpānasati 1- ... Maraṇasati 2-
kāyagatāsati  ...  upasamānussati  ayaṃ  kho  bhikkhave  ekadhammo  bhāvito
bahulīkato     ekantanibbidāya     virāgāya     nirodhāya     upasamāya
abhiññāya sambodhāya nibbānāya saṃvattatīti.
                      Vaggo paṭhamo.
     [181]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   akusalā   dhammā  uppajjanti  uppannā  vā  akusalā
dhammā   bhiyyobhāvāya  vepullāya  saṃvattanti  yathayidaṃ  bhikkhave  micchādiṭṭhi
micchādiṭṭhikassa   bhikkhave   anuppannā  ceva  akusalā  dhammā  uppajjanti
uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya saṃvattantīti.
     [182]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti   uppannā  vā  kusalā
dhammā    bhiyyobhāvāya    vepullāya    saṃvattanti    yathayidaṃ    bhikkhave
sammādiṭṭhi    sammādiṭṭhikassa    bhikkhave    anuppannā    ceva   kusalā
dhammā    uppajjanti    uppannā   ca   kusalā   dhammā   bhiyyobhāvāya
vepullāya saṃvattantīti.
@Footnote: 1-2 Ma. ānāpānassati ... maraṇassati ...
     [183]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   nuppajjanti   uppannā  vā  kusalā
dhammā    parihāyanti    yathayidaṃ    bhikkhave   micchādiṭṭhi   micchādiṭṭhikassa
bhikkhave   anuppannā   ceva   kusalā   dhammā  nuppajjanti  uppannā  ca
kusalā dhammā parihāyantīti.
     [184]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   akusalā   dhammā  nuppajjanti  uppannā  vā  akusalā
dhammā    parihāyanti    yathayidaṃ    bhikkhave   sammādiṭṭhi   sammādiṭṭhikassa
bhikkhave   anuppannā   ceva   akusalā  dhammā  nuppajjanti  uppannā  ca
akusalā dhammā parihāyantīti.
     [185]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   micchādiṭṭhi   uppajjati   uppannā   vā   micchādiṭṭhi
pavaḍḍhati   yathayidaṃ   bhikkhave   ayoniso   manasikāro   ayoniso  bhikkhave
manasikaroto   anuppannā   ceva   micchādiṭṭhi   uppajjati   uppannā  ca
micchādiṭṭhi pavaḍḍhatīti.
     [186]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   sammādiṭṭhi   uppajjati   uppannā   vā   sammādiṭṭhi
pavaḍḍhati    yathayidaṃ   bhikkhave   yoniso   manasikāro   yoniso   bhikkhave
manasikaroto   anuppannā   ceva   sammādiṭṭhi   uppajjati   uppannā  ca
sammādiṭṭhi pavaḍḍhatīti.
     [187]  Nāhaṃ  bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi yenevaṃ 1-
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti    yathayidaṃ    bhikkhave    micchādiṭṭhi   micchādiṭṭhiyā   bhikkhave
samannāgatā  sattā  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ upapajjantīti.
     [188]  Nāhaṃ  bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi yenevaṃ 2-
sattā   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapajjanti
yathayidaṃ   bhikkhave  sammādiṭṭhi  sammādiṭṭhiyā  bhikkhave  samannāgatā  sattā
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti 3-.



             The Pali Tipitaka in Roman Character Volume 20 page 39-42. https://84000.org/tipitaka/read/roman_item.php?book=20&item=179&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=179&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=179&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=179&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=179              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]