ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [152]  Etadaggaṃ  bhikkhave  mama  sāvikānaṃ  upāsikānaṃ  paṭhamaṃ saraṇaṃ
gacchantīnaṃ  yadidaṃ  sujātā  senānidhītā  1-  .  dāyikānaṃ  yadidaṃ  visākhā
migāramātā   .  bahussutānaṃ  yadidaṃ  khujjuttarā  .  mettāvihārīnaṃ  yadidaṃ
sāmāvatī   .   jhāyīnaṃ   yadidaṃ   uttarā   nandamātā  .  paṇītadāyikānaṃ
yadidaṃ    suppavāsā   koliyadhītā   .   gilānupaṭṭhākīnaṃ   yadidaṃ   suppiyā
upāsikā   .  aveccappasannānaṃ  yadidaṃ  kātiyānī  .  vissāsikānaṃ  yadidaṃ
nakulamātā   gahapatānī   .   anussavappannānaṃ   yadidaṃ   kālī   upāsikā
kuraragharikāti 2-.
                    Vaggo sattamo. 3-
                       Aṭṭhānapāli
     [153]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   kañci   saṅkhāraṃ   niccato   upagaccheyya   netaṃ  ṭhānaṃ  vijjati
ṭhānañca  kho  etaṃ  bhikkhave  vijjati  yaṃ  puthujjano  kañci saṅkhāraṃ niccato
upagaccheyya ṭhānametaṃ vijjatīti.
     [154]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   kañci   saṅkhāraṃ   sukhato   upagaccheyya   netaṃ   ṭhānaṃ  vijjati
ṭhānañca  kho  etaṃ  bhikkhave  vijjati  yaṃ  puthujjano  kañci  saṅkhāraṃ sukhato
upagaccheyya ṭhānametaṃ vijjatīti.
     [155]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
@Footnote: 1 Ma. seniyadhītā. 2 Ma. kulagharikā. 3 Ma. etadaggavaggo niṭṭhito.
Puggalo   kañci   dhammaṃ   attato   upagaccheyya   netaṃ   ṭhānaṃ   vijjati
ṭhānañca   kho   etaṃ   bhikkhave   vijjati   yaṃ   puthujjano   kañci  dhammaṃ
attato upagaccheyya ṭhānametaṃ vijjatīti.
     [156]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   mātaraṃ   jīvitā   voropeyya   netaṃ   ṭhānaṃ  vijjati  ṭhānañca
kho   etaṃ   bhikkhave  vijjati  yaṃ  puthujjano  mātaraṃ  jīvitā  voropeyya
ṭhānametaṃ vijjatīti.
     [157]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   pitaraṃ   jīvitā   voropeyya   netaṃ   ṭhānaṃ   vijjati  ṭhānañca
kho   etaṃ   bhikkhave   vijjati  yaṃ  puthujjano  pitaraṃ  jīvitā  voropeyya
ṭhānametaṃ vijjatīti.
     [158]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   arahantaṃ   jīvitā   voropeyya   netaṃ  ṭhānaṃ  vijjati  ṭhānañca
kho   etaṃ  bhikkhave  vijjati  yaṃ  puthujjano  arahantaṃ  jīvitā  voropeyya
ṭhānametaṃ vijjatīti.



             The Pali Tipitaka in Roman Character Volume 20 page 34-35. https://84000.org/tipitaka/read/roman_item.php?book=20&item=152&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=152&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=152&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=152&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=152              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]