ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
                       Etadaggapāli
     [146]  Etadaggaṃ  bhikkhave  mama  sāvakānaṃ  bhikkhūnaṃ  rattaññūnaṃ yadidaṃ
aññākoṇḍañño  1-  .  mahāpaññānaṃ  yadidaṃ  sārīputto  .  iddhimantānaṃ
yadidaṃ   mahāmoggallāno   .   dhūtavādānaṃ   2-  yadidaṃ  mahākassapo .
Dibbacakkhukānaṃ    yadidaṃ   anuruddho   .   uccākulikānaṃ   yadidaṃ   bhaddiyo
kāḷigodhāyaputto    .    mañjussarānaṃ    yadidaṃ    lakuṇṭakabhaddiyo   .
Sīhanādikānaṃ    yadidaṃ    piṇḍolabhāradvājo    .    dhammakathikānaṃ   yadidaṃ
puṇṇo   mantāniputto   .   saṅkhittena   bhāsitassa   vitthārena   atthaṃ
vibhajantānaṃ yadidaṃ mahākaccānoti.
                      Vaggo paṭhamo.
     [147]  Etadaggaṃ  bhikkhave  mama  sāvakānaṃ  bhikkhūnaṃ  manomayaṃ  kāyaṃ
abhinimminantānaṃ   yadidaṃ   cullapanthako   .  cetovivaṭṭakusalānaṃ  3-  yadidaṃ
cullapanthako  .  paññāvivaṭṭakusalānaṃ  4-  yadidaṃ mahāpanthako. Araṇavihārīnaṃ
yadidaṃ   subhūti   .   dakkhiṇeyyānaṃ   yadidaṃ   subhūti  .  āraññakānaṃ  yadidaṃ
revato   khadiravaniyo  .  jhāyīnaṃ  yadidaṃ  kaṅkhārevato  .  āraddhaviriyānaṃ
yadidaṃ    soṇo    koliviso    .   kalyāṇavākkaraṇānaṃ   yadidaṃ   soṇo
kuṭikaṇṇo    .    lābhīnaṃ    yadidaṃ   sīvalī   .   saddhādhimuttānaṃ   yadidaṃ
vakkalīti.
                      Vaggo dutiyo.
     [148]   Etadaggaṃ  bhikkhave  mama  sāvakānaṃ  bhikkhūnaṃ  sikkhākāmānaṃ
@Footnote: 1 Ma. aññāsikoṇḍañño .  2 Ma. Yu. dhutavādānaṃ. 3 Yu. cetovivaddhakusalānaṃ.
@4 Ma. saññāvivaṭṭakusalānaṃ. Yu. saññāvivaddhakusalānaṃ.
Yadidaṃ   rāhulo  .  saddhāpabbajitānaṃ  yadidaṃ  raṭṭhapālo  .  paṭhamaṃ  salākaṃ
gaṇhantānaṃ   yadidaṃ   kuṇḍadhāno   .   paṭibhāṇavantānaṃ  yadidaṃ  vaṅgīso .
Samantapāsādikānaṃ      yadidaṃ      upaseno      vaṅgantaputto     .
Senāsanapaññāpakānaṃ    yadidaṃ    dabbo    mallaputto    .    devatānaṃ
piyamanāpānaṃ   yadidaṃ   pilindavaccho   .   khippābhiññānaṃ   yadidaṃ   bāhiyo
dārucīriyo   .   cittakathikānaṃ  yadidaṃ  kumārakassapo  .  paṭisambhidappattānaṃ
yadidaṃ mahākoṭṭhitoti.
                      Vaggo tatiyo.
     [149]   Etadaggaṃ   bhikkhave   mama  sāvakānaṃ  bhikkhūnaṃ  bahussutānaṃ
yadidaṃ   ānando   .  satimantānaṃ  yadidaṃ  ānando  .  gatimantānaṃ  yadidaṃ
ānando   .   dhitimantānaṃ   yadidaṃ   ānando   .   upaṭṭhākānaṃ  yadidaṃ
ānando   .   mahāparisānaṃ   yadidaṃ   uruvelakassapo  .  kulappasādakānaṃ
yadidaṃ   kāḷudāyi  .  appābādhānaṃ  yadidaṃ  bakkulo  1-  .  pubbenivāsaṃ
anussarantānaṃ    yadidaṃ   sobhito   .   vinayadharānaṃ   yadidaṃ   upāli  .
Bhikkhunovādakānaṃ   yadidaṃ   nandako   .   indriyesu  guttadvārānaṃ  yadidaṃ
nando   .   bhikkhuovādakānaṃ   yadidaṃ  mahākappino  .  tejodhātukusalānaṃ
yadidaṃ   sāgato   .   paṭibhāṇeyyakānaṃ   yadidaṃ  rādho  .  lūkhacīvaradharānaṃ
yadidaṃ mogharājāti.
                     Vaggo catuttho.
@Footnote: 1 Ma. bākulo.
     [150]   Etadaggaṃ   bhikkhave   mama  sāvikānaṃ  bhikkhunīnaṃ  rattaññūnaṃ
yadidaṃ    mahāpajāpatī    gotamī   .   mahāpaññānaṃ   yadidaṃ   khemā  .
Iddhimantānaṃ   yadidaṃ   uppalavaṇṇā   .  vinayadharānaṃ  yadidaṃ  paṭācārā .
Dhammakathikānaṃ  yadidaṃ  dhammadinnā  .  jhāyīnaṃ  yadidaṃ  nandā. Āraddhaviriyānaṃ
yadidaṃ  soṇā  .  dibbacakkhukānaṃ  yadidaṃ  sakulā  1- . Khippābhiññānaṃ yadidaṃ
bhaddā  kuṇḍalakesā . Pubbenivāsaṃ anussarantīnaṃ yadidaṃ bhaddā kapilānī 2-.
Mahābhiññappattānaṃ   yadidaṃ  bhaddā  kaccānā  3-  .  lūkhacīvaradharānaṃ  yadidaṃ
kisāgotamī. Saddhādhimuttānaṃ yadidaṃ sigālamātāti 4-.
                     Vaggo pañcamo.
     [151]   Etadaggaṃ   bhikkhave   mama   sāvakānaṃ  upāsakānaṃ  paṭhamaṃ
saraṇaṃ   gacchantānaṃ   yadidaṃ   tapussabhallikā   vāṇijā  .  dāyakānaṃ  yadidaṃ
sudatto   gahapati   anāthapiṇḍiko   .  dhammakathikānaṃ  yadidaṃ  citto  gahapati
macchikasaṇḍiko   5-   .   catūhi   saṅgahavatthūhi  parisaṃ  saṃgaṇhantānaṃ  yadidaṃ
hatthako   āḷavako   .   paṇītadāyakānaṃ   yadidaṃ   mahānāmo  sakko .
Manāpadāyakānaṃ   yadidaṃ   uggo   gahapati   vesāliko  .  saṅghupaṭṭhākānaṃ
yadidaṃ  6-  uggato  gahapati. Aveccappasannānaṃ yadidaṃ sūro ambaṭṭho 7-.
Puggalappasannānaṃ   yadidaṃ   jīvako   komārabhacco   .  vissāsakānaṃ  yadidaṃ
nakulapitā gahapatīti.
                      Vaggo chaṭṭho.
@Footnote: 1 Ma. bakulā. 2 Ma. kāpilānī. 3 Ma. bhaddakaccānā. 4 siṅgālakamātā.
@5 macchikāsaṇdiko .  6 Ma. hatthigāmako. 7 Ma. surabandho.
     [152]  Etadaggaṃ  bhikkhave  mama  sāvikānaṃ  upāsikānaṃ  paṭhamaṃ saraṇaṃ
gacchantīnaṃ  yadidaṃ  sujātā  senānidhītā  1-  .  dāyikānaṃ  yadidaṃ  visākhā
migāramātā   .  bahussutānaṃ  yadidaṃ  khujjuttarā  .  mettāvihārīnaṃ  yadidaṃ
sāmāvatī   .   jhāyīnaṃ   yadidaṃ   uttarā   nandamātā  .  paṇītadāyikānaṃ
yadidaṃ    suppavāsā   koliyadhītā   .   gilānupaṭṭhākīnaṃ   yadidaṃ   suppiyā
upāsikā   .  aveccappasannānaṃ  yadidaṃ  kātiyānī  .  vissāsikānaṃ  yadidaṃ
nakulamātā   gahapatānī   .   anussavappannānaṃ   yadidaṃ   kālī   upāsikā
kuraragharikāti 2-.
                    Vaggo sattamo. 3-



             The Pali Tipitaka in Roman Character Volume 20 page 31-34. https://84000.org/tipitaka/read/roman_item.php?book=20&item=146&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=146&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=146&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=146&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=146              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]