ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [144]   Ekapuggalassa  bhikkhave  pātubhāvo  1-  mahato  cakkhussa
pātubhāvo    hoti    mahato   ālokassa   pātubhāvo   hoti   mahato
obhāsassa    pātubhāvo    hoti    channaṃ    anuttariyānaṃ    pātubhāvo
hoti    catunnaṃ    paṭisambhidānaṃ   sacchikiriyā   hoti   anekadhātupaṭivedho
hoti       nānādhātupaṭivedho      hoti      vijjāvimuttiphalasacchikiriyā
hoti      sotāpattiphalasacchikiriyā      hoti     sakadāgāmiphalasacchikiriyā
hoti     anāgāmiphalasacchikiriyā    hoti    arahattaphalasacchikiriyā    hoti
katamassa     ekapuggalassa     tathāgatassa    arahato    sammāsambuddhassa
imassa   kho   bhikkhave   ekapuggalassa  pātubhāvo  2-  mahato  cakkhussa
pātubhāvo    hoti    mahato   ālokassa   pātubhāvo   hoti   mahato
obhāsassa   pātubhāvo   hoti   channaṃ   anuttariyānaṃ   pātubhāvo  hoti
catunnaṃ    paṭisambhidānaṃ    sacchikiriyā   hoti   anekadhātupaṭivedho   hoti
nānādhātupaṭivedho       hoti      vijjāvimuttiphalasacchikiriyā      hoti
sotāpattiphalasacchikiriyā      hoti      sakadāgāmiphalasacchikiriyā     hoti
anāgāmiphalasacchikiriyā hoti arahattaphalasacchikiriyā hotīti.
     [145]   Nāhaṃ   bhikkhave   aññaṃ   akapuggalampi  samanupassāmi  yo
evaṃ   tathāgatena   anuttaraṃ  dhammacakkaṃ  pavattitaṃ  sammadeva  anuppavatteti
yathayidaṃ    bhikkhave    sārīputto    sārīputto    bhikkhave    tathāgatena
anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetīti.
                     Puggalavaggo 3-.
@Footnote: 1-2 Ma. Yu. pātubhāvā. 3 Ma. Yu. ekapuggalavaggo terasamo.
                       Etadaggapāli
     [146]  Etadaggaṃ  bhikkhave  mama  sāvakānaṃ  bhikkhūnaṃ  rattaññūnaṃ yadidaṃ
aññākoṇḍañño  1-  .  mahāpaññānaṃ  yadidaṃ  sārīputto  .  iddhimantānaṃ
yadidaṃ   mahāmoggallāno   .   dhūtavādānaṃ   2-  yadidaṃ  mahākassapo .
Dibbacakkhukānaṃ    yadidaṃ   anuruddho   .   uccākulikānaṃ   yadidaṃ   bhaddiyo
kāḷigodhāyaputto    .    mañjussarānaṃ    yadidaṃ    lakuṇṭakabhaddiyo   .
Sīhanādikānaṃ    yadidaṃ    piṇḍolabhāradvājo    .    dhammakathikānaṃ   yadidaṃ
puṇṇo   mantāniputto   .   saṅkhittena   bhāsitassa   vitthārena   atthaṃ
vibhajantānaṃ yadidaṃ mahākaccānoti.
                      Vaggo paṭhamo.
     [147]  Etadaggaṃ  bhikkhave  mama  sāvakānaṃ  bhikkhūnaṃ  manomayaṃ  kāyaṃ
abhinimminantānaṃ   yadidaṃ   cullapanthako   .  cetovivaṭṭakusalānaṃ  3-  yadidaṃ
cullapanthako  .  paññāvivaṭṭakusalānaṃ  4-  yadidaṃ mahāpanthako. Araṇavihārīnaṃ
yadidaṃ   subhūti   .   dakkhiṇeyyānaṃ   yadidaṃ   subhūti  .  āraññakānaṃ  yadidaṃ
revato   khadiravaniyo  .  jhāyīnaṃ  yadidaṃ  kaṅkhārevato  .  āraddhaviriyānaṃ
yadidaṃ    soṇo    koliviso    .   kalyāṇavākkaraṇānaṃ   yadidaṃ   soṇo
kuṭikaṇṇo    .    lābhīnaṃ    yadidaṃ   sīvalī   .   saddhādhimuttānaṃ   yadidaṃ
vakkalīti.
                      Vaggo dutiyo.
     [148]   Etadaggaṃ  bhikkhave  mama  sāvakānaṃ  bhikkhūnaṃ  sikkhākāmānaṃ
@Footnote: 1 Ma. aññāsikoṇḍañño .  2 Ma. Yu. dhutavādānaṃ. 3 Yu. cetovivaddhakusalānaṃ.
@4 Ma. saññāvivaṭṭakusalānaṃ. Yu. saññāvivaddhakusalānaṃ.
Yadidaṃ   rāhulo  .  saddhāpabbajitānaṃ  yadidaṃ  raṭṭhapālo  .  paṭhamaṃ  salākaṃ
gaṇhantānaṃ   yadidaṃ   kuṇḍadhāno   .   paṭibhāṇavantānaṃ  yadidaṃ  vaṅgīso .
Samantapāsādikānaṃ      yadidaṃ      upaseno      vaṅgantaputto     .
Senāsanapaññāpakānaṃ    yadidaṃ    dabbo    mallaputto    .    devatānaṃ
piyamanāpānaṃ   yadidaṃ   pilindavaccho   .   khippābhiññānaṃ   yadidaṃ   bāhiyo
dārucīriyo   .   cittakathikānaṃ  yadidaṃ  kumārakassapo  .  paṭisambhidappattānaṃ
yadidaṃ mahākoṭṭhitoti.
                      Vaggo tatiyo.
     [149]   Etadaggaṃ   bhikkhave   mama  sāvakānaṃ  bhikkhūnaṃ  bahussutānaṃ
yadidaṃ   ānando   .  satimantānaṃ  yadidaṃ  ānando  .  gatimantānaṃ  yadidaṃ
ānando   .   dhitimantānaṃ   yadidaṃ   ānando   .   upaṭṭhākānaṃ  yadidaṃ
ānando   .   mahāparisānaṃ   yadidaṃ   uruvelakassapo  .  kulappasādakānaṃ
yadidaṃ   kāḷudāyi  .  appābādhānaṃ  yadidaṃ  bakkulo  1-  .  pubbenivāsaṃ
anussarantānaṃ    yadidaṃ   sobhito   .   vinayadharānaṃ   yadidaṃ   upāli  .
Bhikkhunovādakānaṃ   yadidaṃ   nandako   .   indriyesu  guttadvārānaṃ  yadidaṃ
nando   .   bhikkhuovādakānaṃ   yadidaṃ  mahākappino  .  tejodhātukusalānaṃ
yadidaṃ   sāgato   .   paṭibhāṇeyyakānaṃ   yadidaṃ  rādho  .  lūkhacīvaradharānaṃ
yadidaṃ mogharājāti.
                     Vaggo catuttho.
@Footnote: 1 Ma. bākulo.
     [150]   Etadaggaṃ   bhikkhave   mama  sāvikānaṃ  bhikkhunīnaṃ  rattaññūnaṃ
yadidaṃ    mahāpajāpatī    gotamī   .   mahāpaññānaṃ   yadidaṃ   khemā  .
Iddhimantānaṃ   yadidaṃ   uppalavaṇṇā   .  vinayadharānaṃ  yadidaṃ  paṭācārā .
Dhammakathikānaṃ  yadidaṃ  dhammadinnā  .  jhāyīnaṃ  yadidaṃ  nandā. Āraddhaviriyānaṃ
yadidaṃ  soṇā  .  dibbacakkhukānaṃ  yadidaṃ  sakulā  1- . Khippābhiññānaṃ yadidaṃ
bhaddā  kuṇḍalakesā . Pubbenivāsaṃ anussarantīnaṃ yadidaṃ bhaddā kapilānī 2-.
Mahābhiññappattānaṃ   yadidaṃ  bhaddā  kaccānā  3-  .  lūkhacīvaradharānaṃ  yadidaṃ
kisāgotamī. Saddhādhimuttānaṃ yadidaṃ sigālamātāti 4-.
                     Vaggo pañcamo.



             The Pali Tipitaka in Roman Character Volume 20 page 30-33. https://84000.org/tipitaka/read/roman_item.php?book=20&item=144&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=144&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=144&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=144&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=144              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]