ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [877]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū harite uccārampi passāvampi kheḷampi karonti .pe.
     {877.1}  Na  harite  agilāno  uccāraṃ vā passāvaṃ vā kheḷaṃ vā
karissāmīti sikkhā karaṇīyā.
     Na  harite  agilānena  uccāro  vā  passāvo  vā  kheḷo  vā
kātabbo   .   yo   anādariyaṃ  paṭicca  harite  agilāno  uccāraṃ  vā
passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa.
@Footnote: 1 Ma. idaṃ pāṭhadvayaṃ natthi.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
appaharite     kato     haritaṃ    ottharati    āpadāsu    ummattakassa
ādikammikassāti.
     [878]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   udake   uccārampi   passāvampi   kheḷampi  karonti  .  manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
udake   uccārampi   passāvampi   kheḷampi   karissanti   seyyathāpi  gihī
kāmabhoginoti   .   assosuṃ   kho  bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
udake   uccārampi   passāvampi   kheḷampi   karissantīti   .pe.   saccaṃ
kira  tumhe  bhikkhave  udake  uccārampi  passāvampi  kheḷampi karothāti.
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā   kathaṃ  hi  nāma  tumhe
moghapurisā   udake   uccārampi   passāvampi   kheḷampi   karissatha  netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {878.1}  na  udake  uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti
sikkhā karaṇīyā.
     {878.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [879]  Tena  kho  pana  samayena  gilānā  bhikkhū udake uccārampi
Passāvampi    kheḷampi   kātuṃ   kukkuccāyanti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave  gilānena
bhikkhunā    udake   uccārampi   passāvampi   kheḷampi   kātuṃ   evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {879.1}  na  udake  agilāno  uccāraṃ vā passāvaṃ vā kheḷaṃ vā
karissāmīti sikkhā karaṇīyā.
     Na  udake  agilānena  uccāro  vā  passāvo  vā  kheḷo  vā
kātabbo   .   yo   anādariyaṃ  paṭicca  udake  agilāno  uccāraṃ  vā
passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa.
     Anāpatti    asañcicca   asatiyā   ajānantassa   gilānassa   thale
kato udakaṃ ottharati āpadāsu ummattakassa ādikammikassāti.
                   Pādukāvaggo sattamo.
                            ---------
     Uddiṭṭhā   kho   āyasmanto  sekhiyā  dhammā  .  tatthāyasmante
pucchāmi   kaccittha   parisuddhā   dutiyampi   pucchāmi   kaccittha   parisuddhā
tatiyampi     pucchāmi     kaccittha     parisuddhā    parisuddhetthāyasmanto
tasmā tuṇhī. Evametaṃ dhārayāmīti.
                             [1]-
                    Sekhiyakaṇḍaṃ niṭṭhitaṃ.
                            -------
@Footnote: 1 Ma. sekhiyā niṭṭhitā.
                    Adhikaraṇasamathā dhammā
     [880]   Ime   kho   panāyasmanto  satta  adhikaraṇasamathā  dhammā
uddesaṃ   āgacchanti  .  uppannuppannānaṃ  adhikaraṇānaṃ  samathāya  vūpasamāya
sammukhāvinayo   dātabbo   sativinayo   dātabbo   amūḷhavinayo  dātabbo
paṭiññāya kāretabbaṃ yebhuyyasikā tassa pāpiyasikā tiṇavatthārakoti.
     Uddiṭṭhā   kho   āyasmanto   satta   adhikaraṇasamathā   dhammā .
Tatthāyasmante    pucchāmi    kaccittha    parisuddhā    dutiyampi   pucchāmi
kaccittha     parisuddhā     tatiyampi     pucchāmi    kaccittha    parisuddhā
parisuddhetthāyasmanto tasmā tuṇhī. Evametaṃ dhārayāmīti.
               Adhikaraṇasamathā dhammā 1- niṭṭhitā.
                        ----------



             The Pali Tipitaka in Roman Character Volume 2 page 568-571. https://84000.org/tipitaka/read/roman_item.php?book=2&item=877&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=877&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=877&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=877&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=877              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]