ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [844]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū piṇḍukkhepakaṃ bhuñjanti .pe.
     {844.1} Na piṇḍukkhepakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     Na  piṇḍukkhepakaṃ  bhuñjitabbaṃ  .  yo  anādariyaṃ  paṭicca  piṇḍukkhepakaṃ
bhuñjati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
khajjake phalāphale āpadāsu ummattakassa ādikammikassāti.
     [845]  Sāvatthīnidānaṃ  .  tena  kho  pana samayena chabbaggiyā bhikkhū
kabaḷāvacchedakaṃ bhuñjanti .pe.
     {845.1} Na kabaḷāvacchedakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     Na    kabaḷāvacchedakaṃ    bhuñjitabbaṃ   .   yo   anādariyaṃ   paṭicca
kabaḷāvacchedakaṃ bhuñjati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
khajjake      phalāphale      uttaribhaṅge     āpadāsu     ummattakassa
ādikammikassāti.
     [846]  Sāvatthīnidānaṃ  .  tena  kho  pana samayena chabbaggiyā bhikkhū
avagaṇḍakārakaṃ bhuñjanti .pe.
     {846.1}         Na        avagaṇḍakārakaṃ        bhuñjissāmīti

--------------------------------------------------------------------------------------------- page552.

Sikkhā karaṇīyā. Na avagaṇḍakārakaṃ bhuñjitabbaṃ . yo anādariyaṃ paṭicca ekato vā ubhato vā gaṇḍaṃ katvā bhuñjati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa phalāphale āpadāsu ummattakassa ādikammikassāti. [847] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū hatthaniddhūnakaṃ 1- bhuñjanti .pe. {847.1} Na hatthaniddhūnakaṃ bhuñjissāmīti sikkhā karaṇīyā. Na hatthaniddhūnakaṃ bhuñjitabbaṃ . yo anādariyaṃ paṭicca hatthaniddhūnakaṃ bhuñjati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa kacavaraṃ chaḍḍento hatthaṃ niddhūnati 2- āpadāsu ummattakassa ādikammikassāti. [848] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū sitthāvakārakaṃ bhuñjanti .pe. {848.1} Na sitthāvakārakaṃ bhuñjissāmīti sikkhā karaṇīyā. Na sitthāvakārakaṃ bhuñjitabbaṃ . yo anādariyaṃ paṭicca sitthāvakārakaṃ bhuñjati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa kacavaraṃ chaḍḍento sitthaṃ chaḍḍayati 3- āpadāsu ummattakassa @Footnote: 1 Ma. Yu. hatthaniddhunakaṃ. evamuparipi . 2 Ma. Yu. niddhunati. @3 Ma. Yu. chaḍḍiyyati.

--------------------------------------------------------------------------------------------- page553.

Ādikammikassāti. [849] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū jivhānicchārakaṃ bhuñjanti .pe. {849.1} Na jivhānicchārakaṃ bhuñjissāmīti sikkhā karaṇīyā. Na jivhānicchārakaṃ bhuñjitabbaṃ . yo anādariyaṃ paṭicca jivhānicchārakaṃ bhuñjati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [850] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū capucapukārakaṃ bhuñjanti .pe. {850.1} Na capucapukārakaṃ bhuñjissāmīti sikkhā karaṇīyā. Na capucapukārakaṃ bhuñjitabbaṃ . yo anādariyaṃ paṭicca capucapukārakaṃ bhuñjati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. Kabaḷavaggo pañcamo. --------- Surusuruvaggo [851] Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena aññatarena brāhmaṇena saṅghassa

--------------------------------------------------------------------------------------------- page554.

Payopānaṃ paṭiyattaṃ hoti . bhikkhū surusurukārakaṃ khīraṃ pivanti . Aññataro naṭapubbako bhikkhu evamāha sabbāyaṃ maññe saṅgho sītīkatoti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu saṅghaṃ ārabbha davaṃ karissatīti .pe. saccaṃ kira tvaṃ bhikkhu saṅghaṃ ārabbha davaṃ akāsīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa saṅghaṃ ārabbha davaṃ karissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave buddhaṃ vā dhammaṃ vā saṅghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassāti . athakho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubbharatāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {851.1} na surusurukārakaṃ bhuñjissāmīti sikkhā karaṇīyā. Na surusurukārakaṃ bhuñjitabbaṃ . yo anādariyaṃ paṭicca surusurukārakaṃ bhuñjati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [852] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū hatthanillehakaṃ bhuñjanti .pe. {852.1} Na hatthanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.

--------------------------------------------------------------------------------------------- page555.

Na hatthanillehakaṃ bhuñjitabbaṃ . yo anādariyaṃ paṭicca hatthanillehakaṃ bhuñjati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [853] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū pattanillehakaṃ bhuñjanti .pe. {853.1} Na pattanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā. Na pattanillehakaṃ bhuñjitabbaṃ . yo anādariyaṃ paṭicca pattanillehakaṃ bhuñjati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa parittake sese ekato saṅkaḍḍhitvā nillehitvā bhuñjati āpadāsu ummattakassa ādikammikassāti. [854] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū oṭṭhanillehakaṃ bhuñjanti .pe. {854.1} Na oṭṭhanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā. Na oṭṭhanillehakaṃ bhuñjitabbaṃ . yo anādariyaṃ paṭicca oṭṭhanillehakaṃ bhuñjati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [855] Tena samayena buddho bhagavā bhaggesu viharati suṃsumāragire 1- @Footnote: 1 Ma. Yu. susumāragire. evamuparipi.

--------------------------------------------------------------------------------------------- page556.

Bhesakaḷāvane migadāye . tena kho pana samayena bhikkhū kokanade pāsāde sāmisena hatthena pānīyathālakaṃ paṭiggaṇhanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā sāmisena hatthena pānīyathālakaṃ paṭiggahessanti seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū sāmisena hatthena pānīyathālakaṃ paṭiggahessantīti .pe. saccaṃ kira bhikkhave bhikkhū sāmisena hatthena pānīyathālakaṃ paṭiggaṇhantīti . saccaṃ bhagavāti. {855.1} Vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā sāmisena hatthena pānīyathālakaṃ paṭiggahessanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {855.2} na sāmisena hatthena pānīyathālakaṃ paṭiggahessāmīti sikkhā karaṇīyā. Na sāmisena hatthena pānīyathālako paṭiggahetabbo . yo anādariyaṃ paṭicca sāmisena hatthena pānīyathālakaṃ paṭiggaṇhāti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa dhovissāmīti vā dhovāpessāmīti vā paṭiggaṇhāti āpadāsu ummattakassa ādikammikassāti.

--------------------------------------------------------------------------------------------- page557.

[856] Tena samayena buddho bhagavā bhaggesu viharati suṃsumāragire bhesakaḷāvane migadāye . tena kho pana samayena bhikkhū kokanade pāsāde sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍenti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessanti seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessantīti . saccaṃ kira bhikkhave bhikkhū sasitthakaṃ pattadhovanaṃ antaghare chaḍḍentīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {856.1} na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessāmīti sikkhā karaṇīyā. Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbaṃ . yo anādariyaṃ paṭicca sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍeti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa udridhatvā vā bhinditvā vā paṭiggahe vā nīharitvā chaḍḍeti āpadāsu ummattakassa ādikammikassāti.

--------------------------------------------------------------------------------------------- page558.

Soḷasa dhammadesanāpaṭisaṃyuttā 1- [857] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū chattapāṇissa dhammaṃ desenti . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū chattapāṇissa dhammaṃ desessantīti .pe. saccaṃ kira tumhe bhikkhave chattapāṇissa dhammaṃ desethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā chattapāṇissa dhammaṃ desessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {857.1} na chattapāṇissa dhammaṃ desessāmīti 2- sikkhā karaṇīyā. {857.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [858] Tena kho pana samayena bhikkhū chattapāṇissa gilānassa dhammaṃ desetuṃ kukkuccāyanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā chattapāṇissa gilānassa dhammaṃ na desessantīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave chattapāṇissa gilānassa dhammaṃ desetuṃ evañca @Footnote: 1 Ma. idaṃ pāṭhadvayaṃ natthi . 2 yebhuyyena desissāmīti paṭhanti. evaṃ sabbattha @ñātabbaṃ.

--------------------------------------------------------------------------------------------- page559.

Pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {858.1} na chattapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Chattaṃ nāma tīṇi chattāni setacchattaṃ kilañjacchattaṃ paṇṇacchattaṃ maṇḍalabaddhaṃ salākabaddhaṃ . dhammo nāma buddhabhāsito sāvakabhāsito isibhāsito devatābhāsito atthupasañhito dhammupasañhito . Deseyyāti 1- padena deseti pade pade āpatti dukkaṭassa . Akkharāya deseti akkharakkharāya āpatti dukkaṭassa . na chattapāṇissa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca chattapāṇissa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [859] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū daṇḍapāṇissa dhammaṃ desenti .pe. {859.1} Na daṇḍapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Daṇḍo nāma majjhimassa purisassa catuhattho daṇḍo . tato ukkaṭṭho adaṇḍo omako adaṇḍo . na daṇḍapāṇissa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca daṇḍapāṇissa agilānassa dhammaṃ deseti āpatti dukkaṭassa. @Footnote: 1 ayaṃ pāṭho vicāretabbo mātikāyaṃ avijjamānattā.

--------------------------------------------------------------------------------------------- page560.

Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [860] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū satthapāṇissa dhammaṃ desenti .pe. {860.1} Na satthapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Satthaṃ nāma ekatodhāraṃ ubhatodhāraṃ paharaṇi . na satthapāṇissa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca satthapāṇissa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [861] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū āvudhapāṇissa dhammaṃ desenti .pe. {861.1} Na āvudhapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Āvudhaṃ nāma cāpo kodaṇḍo . na āvudhapāṇissa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca āvudhapāṇissa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. Surusuruvaggo chaṭṭho. ------- @Footnote: 1 Ma. Yu. paharaṇaṃ.

--------------------------------------------------------------------------------------------- page561.

Pādukāvaggo [862] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū pādukārūḷhassa dhammaṃ desenti .pe. {862.1} Na pādukārūḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Na pādukārūḷhassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca akkantassa vā paṭimukkassa vā omukkassa vā agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [863] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū upāhanārūḷhassa dhammaṃ desenti .pe. {863.1} Na upāhanārūḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Na upāhanārūḷhassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca akkantassa vā paṭimukkassa vā omukkassa vā agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [864] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū yānagatassa dhammaṃ desenti .pe. {864.1} Na yānagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

--------------------------------------------------------------------------------------------- page562.

Yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā sivikā pāṭaṅkī . Na yānagatassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca yānagatassa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [865] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū sayanagatassa dhammaṃ desenti .pe. {865.1} Na sayanagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Na sayanagatassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca antamaso chamāyaṃpi 1- nipannassa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [866] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū pallatthikāya nisinnassa dhammaṃ desenti .pe. {866.1} Na pallatthikāya nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Na pallatthikāya nisinnassa agilānassa dhammo desetabbo . Yo anādariyaṃ paṭicca hatthapallatthikāya vā dussapallatthikāya vā nisinnassa agilānassa dhammaṃ deseti āpatti dukkaṭassa. @Footnote: 1 Yu. chamāyapi.

--------------------------------------------------------------------------------------------- page563.

Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [867] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū veṭhitasīsassa dhammaṃ desenti .pe. {867.1} Na veṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Veṭhitasīso nāma kesantaṃ na dassāpetvā veṭhito hoti . Na veṭhitasīsassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca veṭhitasīsassa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa kesantaṃ vivarāpetvā deseti āpadāsu ummattakassa ādikammikassāti. [868] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū oguṇṭhitasīsassa dhammaṃ desenti .pe. {868.1} Na oguṇṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Oguṇṭhitasīso nāma sasīsaṃ pāruto vuccati . na oguṇṭhitasīsassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca oguṇṭhitasīsassa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa sīsaṃ vivarāpetvā deseti āpadāsu ummattakassa ādikammikassāti. [869] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā

--------------------------------------------------------------------------------------------- page564.

Bhikkhū chamāyaṃ nisīditvā āsane nisinnassa dhammaṃ desenti .pe. {869.1} Na chamāyaṃ 1- nisīditvā āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Na chamāyaṃ nisīditvā āsane nisinnassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca chamāyaṃ nisīditvā āsane nisinassa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [870] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desenti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desessantīti .pe. Saccaṃ kira tumhe bhikkhave nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. @Footnote: 1 Yu. chamāya.

--------------------------------------------------------------------------------------------- page565.

[871] Bhūtapubbaṃ bhikkhave bārāṇasiyaṃ aññatarassa chavakassa 1- pajāpati gabbhinī ahosi . athakho bhikkhave sā chavakī 2- taṃ chavakaṃ etadavoca gabbhinimhi ayyaputta icchāmi ambaṃ khāditunti . natthi ambo 3- akālo ambassāti . sace na labhissāmi marissāmīti . Tena kho pana samayena rañño ambo dhuvaphalo hoti . athakho bhikkhave so chavako yena so ambo tenupasaṅkami upasaṅkamitvā taṃ ambaṃ abhirūhitvā nilīno acchi . athakho bhikkhave rājā purohitena brāhmaṇena saddhiṃ yena so ambo tenupasaṅkami upasaṅkamitvā ucce āsane nisīditvā mantaṃ pariyāpuṇāti. {871.1} Athakho bhikkhave tassa chavakassa etadahosi yāva adhammiko ayaṃ rājā yatra hi nāma ucce āsane nisīditvā mantaṃ pariyāpuṇissati ayañca brāhmaṇo adhammiko yatra hi nāma nīce āsane nisīditvā ucce āsane nisinnassa mantaṃ vācessati ahañcamhi adhammiko yohaṃ itthiyā kāraṇā rañño ambaṃ avaharāmi sabbamidaṃ ca 4- parigatanti 5-. Tattheva paripati. Ubho atthaṃ na jānanti ubho dhammaṃ na passare yo cāyaṃ mantaṃ vāceti yo cādhammena dhīyati. Sālīnaṃ odano bhutto sucimaṃsūpasecano tasmā dhamme na vattāmi dhammo ariyebhi vaṇṇito. @Footnote: 1 Ma. Yu. chapakassa . 2 Ma. Yu. chapakī. evamuparipi . 3 Ma. Yu. ambaṃ. @4 Ma. Yu. carimaṃ . 5 Ma. Yu. katanti.

--------------------------------------------------------------------------------------------- page566.

Dhiratthu taṃ dhanalābhaṃ yasalābhañca brāhmaṇa yā vutti vinipātena adhammacaraṇena vā. Paribbaja mahābrahme pacantaññepi pāṇino. Mā taṃ adhammo ācarito asmā kumbhamivābhidāti. [872] Tadāpi me bhikkhave amanāpā nīce āsane nisīditvā ucce āsane nisinnassa mantaṃ vācetuṃ kimaṅgaṃ pana etarahi na amanāpā bhavissati nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desetuṃ netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {872.1} na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [873] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū ṭhitā nisinnassa dhammaṃ desenti .pe. {873.1} Na ṭhito nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

--------------------------------------------------------------------------------------------- page567.

Na ṭhitena nisinnassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca ṭhito nisinnassa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [874] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū pacchato gacchantā purato gacchantassa dhammaṃ desenti .pe. {874.1} Na pacchato gacchanto purato gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Na pacchato gacchantena purato gacchantassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca pacchato gacchanto purato gacchantassa agilānassa dhammaṃ deseti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [875] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū uppathena gacchantā pathena gacchantassa dhammaṃ desenti .pe. {875.1} Na uppathena gacchanto pathena gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā. Na uppathena gacchantena pathena gacchantassa agilānassa dhammo desetabbo . yo anādariyaṃ paṭicca uppathena gacchanto pathena

--------------------------------------------------------------------------------------------- page568.

Gacchantassa agilānassa dhammaṃ deseti āpatti dukkaṭassa . Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. Tayo pakiṇṇakā 1- [876] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū ṭhitā uccārampi passāvampi karonti .pe. {876.1} Na ṭhito agilāno uccāraṃ vā passāvaṃ vā karissāmīti sikkhā karaṇīyā. Na ṭhitena agilānena uccāro vā passāvo vā kātabbo. Yo anādariyaṃ paṭicca ṭhito agilāno uccāraṃ vā passāvaṃ vā karoti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [877] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū harite uccārampi passāvampi kheḷampi karonti .pe. {877.1} Na harite agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā. Na harite agilānena uccāro vā passāvo vā kheḷo vā kātabbo . yo anādariyaṃ paṭicca harite agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa. @Footnote: 1 Ma. idaṃ pāṭhadvayaṃ natthi.

--------------------------------------------------------------------------------------------- page569.

Anāpatti asañcicca asatiyā ajānantassa gilānassa appaharite kato haritaṃ ottharati āpadāsu ummattakassa ādikammikassāti. [878] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū udake uccārampi passāvampi kheḷampi karonti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā udake uccārampi passāvampi kheḷampi karissanti seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū udake uccārampi passāvampi kheḷampi karissantīti .pe. saccaṃ kira tumhe bhikkhave udake uccārampi passāvampi kheḷampi karothāti. Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā udake uccārampi passāvampi kheḷampi karissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {878.1} na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā. {878.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [879] Tena kho pana samayena gilānā bhikkhū udake uccārampi

--------------------------------------------------------------------------------------------- page570.

Passāvampi kheḷampi kātuṃ kukkuccāyanti . bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gilānena bhikkhunā udake uccārampi passāvampi kheḷampi kātuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {879.1} na udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā. Na udake agilānena uccāro vā passāvo vā kheḷo vā kātabbo . yo anādariyaṃ paṭicca udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa thale kato udakaṃ ottharati āpadāsu ummattakassa ādikammikassāti. Pādukāvaggo sattamo. --------- Uddiṭṭhā kho āyasmanto sekhiyā dhammā . tatthāyasmante pucchāmi kaccittha parisuddhā dutiyampi pucchāmi kaccittha parisuddhā tatiyampi pucchāmi kaccittha parisuddhā parisuddhetthāyasmanto tasmā tuṇhī. Evametaṃ dhārayāmīti. [1]- Sekhiyakaṇḍaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. sekhiyā niṭṭhitā.

--------------------------------------------------------------------------------------------- page571.

Adhikaraṇasamathā dhammā [880] Ime kho panāyasmanto satta adhikaraṇasamathā dhammā uddesaṃ āgacchanti . uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo sativinayo dātabbo amūḷhavinayo dātabbo paṭiññāya kāretabbaṃ yebhuyyasikā tassa pāpiyasikā tiṇavatthārakoti. Uddiṭṭhā kho āyasmanto satta adhikaraṇasamathā dhammā . Tatthāyasmante pucchāmi kaccittha parisuddhā dutiyampi pucchāmi kaccittha parisuddhā tatiyampi pucchāmi kaccittha parisuddhā parisuddhetthāyasmanto tasmā tuṇhī. Evametaṃ dhārayāmīti. Adhikaraṇasamathā dhammā 1- niṭṭhitā. ---------- [881] Uddiṭṭhaṃ kho āyasmanto nidānaṃ uddiṭṭhā cattāro pārājikā dhammā uddiṭṭhā terasa saṅghādisesā dhammā uddiṭṭhā dve aniyatā dhammā uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā uddiṭṭhā dvenavuti pācittiyā dhammā uddiṭṭhā cattāro pāṭidesanīyā dhammā uddiṭṭhā sekhiyā dhammā uddiṭṭhā satta adhikaraṇasamathā dhammā . ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaḍḍhamāsaṃ uddesaṃ āgacchati . tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti. Mahāvibhaṅgo niṭṭhito. -------- @Footnote: 1 Ma. ayaṃ pāṭho natthi.


             The Pali Tipitaka in Roman Character Volume 2 page 551-571. https://84000.org/tipitaka/read/roman_item.php?book=2&item=844&items=38&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=844&items=38&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=844&items=38&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=844&items=38&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=844              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]