ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [799]   Uddiṭṭhā   kho   āyasmanto   cattāro  pāṭidesanīyā
dhammā    .   tatthāyasmante   pucchāmi   kaccittha   parisuddhā   dutiyampi
pucchāmi   kaccittha   parisuddhā   tatiyampi   pucchāmi   kaccittha   parisuddhā
parisuddhetthāyasmanto tasmā tuṇhī. Evametaṃ dhārayāmīti.
                  Pāṭidesanīyakaṇḍaṃ niṭṭhitaṃ.
                          --------
                        Sekhiyakaṇḍaṃ
      ime kho panāyasmanto sekhiyā dhammā uddesaṃ āgacchanti.
                      Parimaṇḍalavaggo
                     chabbīsati sāruppā
     [800]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū    puratopi   pacchatopi   olambentā   nivāsenti   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
puratopi    pacchatopi    olambentā   nivāsessanti   seyyathāpi   gihī
kāmabhoginoti   .   assosuṃ   kho  bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
puratopi   pacchatopi  olambentā  nivāsessantīti  .  athakho  te  bhikkhū
bhagavato   etamatthaṃ   ārocesuṃ   .   athakho  bhagavā  etasmiṃ  nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhusaṅghaṃ   sannipātāpetvā
chabbaggiye   bhikkhū   paṭipucchi   saccaṃ   kira   tumhe   bhikkhave   puratopi
pacchatopi   olambentā   nivāsethāti   .   saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   kathaṃ   hi  nāma  tumhe  moghapurisā  puratopi  pacchatopi
olambentā    nivāsessatha    netaṃ    moghapurisā   appasannānaṃ   vā
Pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {800.1} parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā 1-.
     Parimaṇḍalaṃ        nivāsetabbaṃ       nābhimaṇḍalaṃ       jānumaṇḍalaṃ
paṭicchādentena   .   yo  anādariyaṃ  paṭicca  purato  vā  pacchato  vā
olambento nivāseti āpatti dukkaṭassa.
     Anāpatti    asañcicca    asatiyā   2-   ajānantassa   gilānassa
āpadāsu ummattakassa ādikammikassāti. [3]-
     [801]  Sāvatthīnidānaṃ  4-  .  tena  kho  pana samayena chabbaggiyā
bhikkhū puratopi pacchatopi olambentā pārupanti .pe.
     {801.1} Parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā.
     Parimaṇḍalaṃ   pārupitabbaṃ   ubho   kaṇṇe   samaṃ   katvā   .   yo
anādariyaṃ   paṭicca   puratopi   pacchatopi  olambento  pārupati  āpatti
dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [802]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū kāyaṃ vivaritvā antaraghare gacchanti .pe.
@Footnote: 1 Ma. sabbattha itisaddo dissati .  2 Ma. assatiyā. evamuparipi.
@3 Ma. paṭhamasikkhāpadaṃ niṭṭhitaṃ. evamīdisesu sikkhāpadesu .  4 yattha sāvatthīnidānaṃ
@dissati tattha tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
@ārāmeti pāli hoti.
     {802.1} Supaṭicchanno antaraghare gamissāmīti sikkhā karaṇīyā.
     Supaṭicchannena   antaraghare   gantabbaṃ   .   yo  anādariyaṃ  paṭicca
kāyaṃ vivaritvā antaraghare gacchati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [803]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū kāyaṃ vivaritvā antaraghare nisīdanti .pe.
     {803.1} Supaṭicchanno antaraghare nisīdissāmīti sikkhā karaṇīyā.
     Supaṭicchannena   antaraghare   nisīditabbaṃ   .  yo  anādariyaṃ  paṭicca
kāyaṃ vivaritvā antaraghare nisīdati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
vāsūpagatassa āpadāsu ummattakassa ādikammikassāti.



             The Pali Tipitaka in Roman Character Volume 2 page 530-533. https://84000.org/tipitaka/read/roman_item.php?book=2&item=799&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=799&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=799&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=799&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=799              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]