ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [77]   Anāpatti   vitānaṃ   vā   bhummattharaṇaṃ   vā  sāṇipākāraṃ
vā bhisiṃ vā bimbohanaṃ vā karoti ummattakassa ādikammikassāti.
                    Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
                        -------
                       Dutiyasikkhāpadaṃ
     [78]  Tena  samayena  buddho  bhagavā  vesāliyaṃ  viharati  mahāvane
kūṭāgārasālāyaṃ   .   tena   kho   pana   samayena   chabbaggiyā   bhikkhū
suddhakāḷakānaṃ  eḷakalomānaṃ  santhataṃ  kārāpenti  .  manussā vihāracārikaṃ
āhiṇḍantā    passitvā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma    ime    samaṇā    sakyaputtiyā    suddhakāḷakānaṃ   eḷakalomānaṃ
santhataṃ   kārāpessanti   seyyathāpi   gihī   kāmabhoginoti   .  assosuṃ
kho   bhikkhū   tesaṃ  manussānaṃ  ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   chabbaggiyā  bhikkhū  suddhakāḷakānaṃ  eḷakalomānaṃ  santhataṃ
kārāpessantīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ.
Saccaṃ    kira   tumhe   bhikkhave   suddhakāḷakānaṃ   eḷakalomānaṃ   santhataṃ
kārāpethāti   .   saccaṃ   bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi
nāma    tumhe    moghapurisā    suddhakāḷakānaṃ    eḷakalomānaṃ   santhataṃ
kārāpessatha   netaṃ   moghapurisā  appasannānaṃ  vā  pasādāya  pasannānaṃ
vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave   imaṃ  sikkhāpadaṃ
uddiseyyātha
     {78.1}   yo   pana   bhikkhu  suddhakāḷakānaṃ  eḷakalomānaṃ  santhataṃ
kārāpeyya nissaggiyaṃ pācittiyanti.
     [79]   Yo   panāti   yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
Imasmiṃ   atthe   adhippeto   bhikkhūti  .  kāḷakaṃ  nāma  dve  kāḷakāni
jātiyā   kāḷakaṃ   vā   rajanakāḷakaṃ   vā  .  santhataṃ  nāma  santharitvā
kataṃ   hoti   avāyimaṃ   .  kārāpeyyāti  karoti  vā  kārāpeti  vā
payoge   dukkaṭaṃ   paṭilābhena   nissaggiyaṃ   hoti   nissajjitabbaṃ  saṅghassa
vā  gaṇassa  vā  puggalassa  vā  .  evañca  pana  bhikkhave  nissajjitabbaṃ
.pe.    idaṃ    me    bhante   suddhakāḷakānaṃ   eḷakalomānaṃ   santhataṃ
kārāpitaṃ     nissaggiyaṃ     imāhaṃ    saṅghassa    nissajjāmīti    .pe.
Dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti.
     [80]    Attanā   vippakataṃ   attanā   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ    .   attanā   vippakataṃ   parehi   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ    .   parehi   vippakataṃ   attanā   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ    .    parehi   vippakataṃ   parehi   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ   .   aññassatthāya   karoti   vā   kārāpeti  vā  āpatti
dukkaṭassa    .    aññena    kataṃ    paṭilabhitvā    paribhuñjati   āpatti
dukkaṭassa.



             The Pali Tipitaka in Roman Character Volume 2 page 65-67. https://84000.org/tipitaka/read/roman_item.php?book=2&item=77&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=77&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=77&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=77&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=77              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]