ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [706]   Anāpatti   tathāsaññī   codeti   vā   codāpeti  vā
ummattakassa ādikammikassāti.
                   Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
                        -------
                      Sattamasikkhāpadaṃ
     [707]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū     sattarasavaggiyānaṃ    bhikkhūnaṃ    sañcicca    kukkuccaṃ    upadahanti
bhagavatā    āvuso   sikkhāpadaṃ   paññattaṃ   na   ūnavīsativasso   puggalo
upasampādetabboti    tumhe    ca   ūnavīsativassā   upasampannā   kacci
no   tumhe   anupasampannāti   .   te  rodanti  .  bhikkhū  evamāhaṃsu
kissa   tumhe   āvuso  rodathāti  .  ime  āvuso  chabbaggiyā  bhikkhū
amhākaṃ   sañcicca   kukkuccaṃ   upadahantīti  .  ye  te  bhikkhū  appicchā
.pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  chabbaggiyā
bhikkhū   bhikkhūnaṃ   sañcicca   kukkuccaṃ   upadahissantīti   .pe.   saccaṃ  kira
tumhe   bhikkhave   bhikkhūnaṃ   sañcicca   kukkuccaṃ   upadahathāti   .   saccaṃ
bhagavāti   .   vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā
bhikkhūnaṃ   sañcicca   kukkuccaṃ   upadahissatha   netaṃ  moghapurisā  appasannānaṃ
vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.  evañca  pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {707.1}  yo  pana  bhikkhu  bhikkhussa  sañcicca  kukkuccaṃ  upadaheyya
itissa   muhuttampi   aphāsu  bhavissatīti  etadeva  paccayaṃ  karitvā  anaññaṃ
pācittiyanti.
     [708]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
Imasmiṃ   atthe  adhippeto  bhikkhūti  .  bhikkhussāti  aññassa  bhikkhussa .
Sañciccāti   jānanto   sañjānanto   cecca  abhivitaritvā  vītikkamo .
Kukkuccaṃ    upadaheyyāti    ūnavīsativasso    maññe   tvaṃ   upasampanno
vikāle   maññe   tayā   bhuttaṃ   majjaṃ  maññe  tayā  pītaṃ  mātugāmena
saddhiṃ   raho   maññe   tayā   nisinnanti   kukkuccaṃ   upadahati   āpatti
pācittiyassa   .   etadeva   paccayaṃ   karitvā   anaññanti   na  añño
koci paccayo hoti kukkuccaṃ upadahituṃ.
     [709]   Upasampanne   upasampannasaññī  sañcicca  kukkuccaṃ  upadahati
āpatti   pācittiyassa   .   upasampanne   vematiko   sañcicca  kukkuccaṃ
upadahati    āpatti    pācittiyassa   .   upasampanne   anupasampannasaññī
sañcicca   kukkuccaṃ   upadahati   āpatti   pācittiyassa  .  anupasampannassa
sañcicca    kukkuccaṃ   upadahati   āpatti   dukkaṭassa   .   anupasampanne
upasampannasaññī   āpatti  dukkaṭassa  .  anupasampanne  vematiko  āpatti
dukkaṭassa. Anupasampanne anupasampannasaññī āpatti dukkaṭassa.



             The Pali Tipitaka in Roman Character Volume 2 page 464-466. https://84000.org/tipitaka/read/roman_item.php?book=2&item=706&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=706&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=706&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=706&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=706              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]