ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [619]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sambahulā
bhikkhū   ca   paribbājakā   ca   sāketā   sāvatthiṃ  addhānamaggapaṭipannā
honti   .   antarāmagge   corā   nikkhamitvā   te   acchindiṃsu  .
Sāvatthiyā   rājabhaṭā   nikkhamitvā   te   core   sabhaṇḍe   gahetvā
bhikkhūnaṃ    santike   dūtaṃ   pāhesuṃ   āgacchantu   bhaddantā   sakaṃ   sakaṃ
cīvaraṃ   sañjānitvā   gaṇhantūti  .  bhikkhū  cīvaraṃ  1-  na  sañjānanti .
Manussā   2-   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  bhaddantā
attano    attano    cīvaraṃ   na   sañjānissantīti   .   assosuṃ   kho
bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
     {619.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ  sannipātāpetvā
bhikkhūnaṃ   tadanucchavikaṃ   tadanulomikaṃ   dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi
tenahi   bhikkhave   bhikkhūnaṃ   sikkhāpadaṃ   paññāpessāmi   dasa   atthavase
paṭicca     saṅghasuṭṭhutāya     saṅghaphāsutāya     .pe.    saddhammaṭṭhitiyā
vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {619.2}   navaṃ  pana  bhikkhunā  cīvaralābhena  tiṇṇaṃ  dubbaṇṇakaraṇānaṃ
aññataraṃ   dubbaṇṇakaraṇaṃ   ādātabbaṃ   nīlaṃ   vā   kaddamaṃ  vā  kāḷasāmaṃ
vā  .  anādā  ce  bhikkhu  tiṇṇaṃ  dubbaṇṇakaraṇānaṃ  aññataraṃ  dubbaṇṇakaraṇaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Ma. te.
Navaṃ cīvaraṃ paribhuñjeyya pācittiyanti.
     [620]  Navaṃ  nāma  akatakappaṃ  vuccati  .  cīvaraṃ nāma channaṃ cīvarānaṃ
aññataraṃ    cīvaraṃ    .   tiṇṇaṃ   dubbaṇṇakaraṇānaṃ   aññataraṃ   dubbaṇṇakaraṇaṃ
ādātabbanti    antamaso    kusaggenapi   ādātabbaṃ   .   nīlaṃ   nāma
dve   nīlāni  kaṃsanīlaṃ  palāsanīlaṃ  .  kaddamo  nāma  odako  vuccati .
Kāḷasāmaṃ   nāma   yaṅkiñci   kāḷakaṃ   1-   .   anādā   ce   bhikkhu
tiṇṇaṃ      dubbaṇṇakaraṇānaṃ     aññataraṃ     dubbaṇṇakaraṇanti     antamaso
kusaggenapi      anādiyitvā      tiṇṇaṃ     dubbaṇṇakaraṇānaṃ     aññataraṃ
dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjati āpatti pācittiyassa.
     [621]     Anādinne     anādinnasaññī    paribhuñjati    āpatti
pācittiyassa  .  anādinne  vematiko  paribhuñjati  āpatti  pācittiyassa.
Anādinne    ādinnasaññī    paribhuñjati    āpatti    pācittiyassa   .
Ādinne   anādinnasaññī   āpatti   dukkaṭassa   .  ādinne  vematiko
āpatti dukkaṭassa. Ādinne ādinnasaññī anāpatti.
     [622]   Anāpatti   ādiyitvā   paribhuñjati  kappo  naṭṭho  hoti
kappakatokāso   jiṇṇo   hoti   kappakatena   akappakataṃ   saṃsibbitaṃ  hoti
aggaḷe anuvāte paribhaṇḍe ummattakassa ādikammikassāti.
                   Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
                           --------
@Footnote: 1 Ma. Yu. kāḷasāmakaṃ.
                       Navamasikkhāpadaṃ
     [623]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
upanando    sakyaputto    bhātuno    saddhivihārikassa    bhikkhuno   sāmaṃ
cīvaraṃ   vikappetvā  apaccuddhārakaṃ  1-  paribhuñjati  .  athakho  so  bhikkhu
bhikkhūnaṃ    etamatthaṃ   ārocesi   ayaṃ   āvuso   āyasmā   upanando
sakyaputto     mayhaṃ     sāmaṃ    cīvaraṃ    vikappetvā    apaccuddhārakaṃ
paribhuñjatīti   .   ye   te   bhikkhū   appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā  upanando  sakyaputto
bhikkhussa    sāmaṃ    cīvaraṃ    vikappetvā   apaccuddhārakaṃ   paribhuñjissatīti
.pe.   saccaṃ   kira   tvaṃ   upananda  bhikkhussa  sāmaṃ  cīvaraṃ  vikappetvā
apaccuddhārakaṃ   paribhuñjasīti   .   saccaṃ   bhagavāti   .   vigarahi   buddho
bhagavā    kathaṃ    hi   nāma   tvaṃ   moghapurisa   bhikkhussa   sāmaṃ   cīvaraṃ
vikappetvā      apaccuddhārakaṃ     paribhuñjissasi     netaṃ     moghapurisa
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {623.1}  yo  pana  bhikkhu  bhikkhussa  vā bhikkhuniyā vā sikkhamānāya
vā   sāmaṇerassa   vā   sāmaṇeriyā   vā   sāmaṃ  cīvaraṃ  vikappetvā
apaccuddhārakaṃ paribhuñjeyya pācittiyanti.
@Footnote: 1 Ma. Yu. apaccuddhāraṇaṃ. evamuparipi.
     [624]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe adhippeto bhikkhūti. Bhikkhussāti aññassa bhikkhussa.
     {624.1}  Bhikkhunī  nāma  ubhatosaṅghe  upasampannā  .  sikkhamānā
nāma   dve   vassāni  chasu  dhammesu  sikkhitasikkhā  .  sāmaṇero  nāma
dasasikkhāpadiko   .   sāmaṇerī   nāma  dasasikkhāpadikā  .  sāmanti  sayaṃ
vikappetvā   .  cīvaraṃ  nāma  channaṃ  cīvarānaṃ  aññataraṃ  cīvaraṃ  vikappanupagaṃ
pacchimaṃ   .   vikappanaṃ   nāma   dve   vikappanā   sammukhāvikappanā   ca
parammukhāvikappanā   ca   .   sammukhāvikappanā   nāma   imaṃ  cīvaraṃ  tuyhaṃ
vikappemi    itthannāmassa   vāti   .   parammukhāvikappanā   nāma   imaṃ
cīvaraṃ   vikappanatthāya   tuyhaṃ   dammīti   .   tena   vattabbo  ko  te
mitto  vā  sandiṭṭho  vāti  .  itthannāmo  ca  itthannāmo  cāti .
Tena   vattabbo   ahaṃ   tesaṃ   dammi   tesaṃ   santakaṃ   paribhuñja   vā
vissajjehi   vā   yathāpaccayaṃ   vā   karohīti   .  apaccuddhārakaṃ  nāma
tassa   vā   adinnaṃ  tassa  vā  avissāsento  1-  paribhuñjati  āpatti
pācittiyassa.
     [625]   Apaccuddhārake   apaccuddhārakasaññī   paribhuñjati   āpatti
pācittiyassa    .    apaccuddhārake    vematiko    paribhuñjati   āpatti
pācittiyassa     .     apaccuddhārake     paccuddhārakasaññī    paribhuñjati
āpatti   pācittiyassa   .   adhiṭṭheti   vā   vissajjeti  vā  āpatti
dukkaṭassa      .      paccuddhārake     apaccuddhārakasaññī     āpatti
@Footnote: 1 Ma. avissasanto.
Dukkaṭassa    .    paccuddhārake    vematiko   āpatti   dukkaṭassa  .
Paccuddhārake paccuddhārakasaññī anāpatti.
     [626]  Anāpatti  so  vā  deti  tassa  vā  vissāsento  1-
paribhuñjati ummattakassa ādikammikassāti.
                   Navamasikkhāpadaṃ niṭṭhitaṃ.
                            -------
@Footnote: 1 Ma. vissasanto.
                       Dasamasikkhāpadaṃ
     [627]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  sattarasavaggiyā
bhikkhū   asannihitaparikkhārā  honti  .  chabbaggiyā  bhikkhū  sattarasavaggiyānaṃ
bhikkhūnaṃ   pattaṃpi  cīvaraṃpi  apanidhenti  .  sattarasavaggiyā  bhikkhū  chabbaggiye
bhikkhū   etadavocuṃ   dethāvuso  amhākaṃ  pattaṃpi  cīvaraṃpīti  .  chabbaggiyā
bhikkhū  hasanti  .  te  rodanti  .  bhikkhū  evamāhaṃsu kissa tumhe āvuso
rodathāti   .  ime  āvuso  chabbaggiyā  bhikkhū  amhākaṃ  pattaṃpi  cīvaraṃpi
apanidhentīti.
     {627.1}  Ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma   chabbaggiyā  bhikkhū  bhikkhūnaṃ  pattaṃpi  cīvaraṃpi
apanidhessantīti   .pe.   saccaṃ   kira   tumhe   bhikkhave  bhikkhūnaṃ  pattaṃpi
cīvaraṃpi   apanidhethāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ
hi   nāma  tumhe  moghapurisā  bhikkhūnaṃ  pattaṃpi  cīvaraṃpi  apanidhessatha  netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {627.2}  yo  pana  bhikkhu  bhikkhussa  pattaṃ vā cīvaraṃ vā nisīdanaṃ vā
sūcigharaṃ  vā  kāyabandhanaṃ  vā  apanidheyya  vā  apanidhāpeyya vā antamaso
hassāpekkhopi 1- pācittiyanti.
@Footnote: 1 Ma. hasāpekkhopi. Yu. hāsāpekkhopi. evamuparipi.



             The Pali Tipitaka in Roman Character Volume 2 page 404-409. https://84000.org/tipitaka/read/roman_item.php?book=2&item=619&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=619&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=619&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=619&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=619              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]