ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [5]   Tena   bhikkhunā   sambahule   bhikkhū   upasaṅkamitvā  ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   vuḍḍhānaṃ   bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ
nisīditvā   añjaliṃ   paggahetvā   evamassa   vacanīyo  idaṃ  me  bhante
cīvaraṃ   dasāhātikkantaṃ   nissaggiyaṃ  imāhaṃ  āyasmantānaṃ  nissajjāmīti .
Nissajjitvā     āpatti     desetabbā    .    byattena    bhikkhunā
paṭibalena āpatti paṭiggahetabbā nissaṭṭhacīvaraṃ dātabbaṃ [1]-
     {5.1}  suṇantu  me  āyasmantā  idaṃ  cīvaraṃ itthannāmassa bhikkhuno
nissaggiyaṃ    āyasmantānaṃ    nissaṭṭhaṃ    .   yadāyasmantānaṃ   pattakallaṃ
āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyunti.
     [6]  Tena  bhikkhunā  ekaṃ  bhikkhuṃ  upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā  evamassa  vacanīyo
idaṃ   me   āvuso  cīvaraṃ  dasāhātikkantaṃ  nissaggiyaṃ  imāhaṃ  āyasmato
nissajjāmīti   .   nissajjitvā  āpatti  desetabbā  .  tena  bhikkhunā
āpatti     paṭiggahetabbā     nissaṭṭhacīvaraṃ    dātabbaṃ    imaṃ    cīvaraṃ
āyasmato dammīti.
     [7]   Dasāhātikkante   atikkantasaññī   nissaggiyaṃ   pācittiyaṃ .
@Footnote: 1 Po. evañca pana bhikkhave dātabbaṃ. bayattena bhikkhunā paṭibalena saṅgho ñāpetabbo.
Dasāhātikkante   vematiko   nissaggiyaṃ   pācittiyaṃ   .  dasāhātikkante
anatikkantasaññī    nissaggiyaṃ    pācittiyaṃ   .   anadhiṭṭhite   adhiṭṭhitasaññī
nissaggiyaṃ     pācittiyaṃ    .    avikappite    vikappitasaññī    nissaggiyaṃ
pācittiyaṃ   .   avissajjite   vissajjitasaññī   nissaggiyaṃ   pācittiyaṃ  .
Anaṭṭhe   naṭṭhasaññī   nissaggiyaṃ   pācittiyaṃ   .   avinaṭṭhe   vinaṭṭhasaññī
nissaggiyaṃ     pācittiyaṃ     .     adaḍḍhe     daḍḍhasaññī     nissaggiyaṃ
pācittiyaṃ. Avilutte viluttasaññī nissaggiyaṃ pācittiyaṃ.
     {7.1}  Nissaggiyaṃ  cīvaraṃ anissajjitvā paribhuñjati āpatti dukkaṭassa.
Dasāhānatikkante  atikkantasaññī  āpatti  dukkaṭassa  .  dasāhānatikkante
vematiko   āpatti   dukkaṭassa   .   dasāhānatikkante   anatikkantasaññī
anāpatti.
     [8]   Anāpatti   antodasāhaṃ   adhiṭṭheti   vikappeti  vissajjeti
nassati    vinassati    dayhati    acchinditvā    gaṇhāti   1-   vissāsaṃ
gaṇhāti 2- ummattakassa ādikammikassāti.



             The Pali Tipitaka in Roman Character Volume 2 page 4-5. https://84000.org/tipitaka/read/roman_item.php?book=2&item=5&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=5&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=5&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=5&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=5              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]