ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Tatiyasikkhāpadaṃ
     [486]  Tena  samayena  buddho  bhagavā  vesāliyaṃ  viharati mahāvane
kūṭāgārasālāyaṃ   .   tena   kho   pana   samayena   vesāliyaṃ  paṇītānaṃ
bhattānaṃ    bhattapaṭipāṭi    adhiṭṭhitā    hoti   .   athakho   aññatarassa
daliddassa   kammakārassa   1-  etadahosi  na  kho  idaṃ  orakaṃ  bhavissati
yathāyime    manussā    sakkaccaṃ    bhattaṃ   karonti   yannūnāhaṃpi   bhattaṃ
kareyyanti   .   athakho   so   daliddo   kammakāro   yena  kirapatiko
tenupasaṅkami    upasaṅkamitvā    taṃ    kirapatikaṃ    etadavoca   icchāmahaṃ
ayyaputta    buddhappamukhassa    bhikkhusaṅghassa    bhattaṃ   kātuṃ   dehi   me
vetananti   .   sopi  kho  kirapatiko  saddho  hoti  pasanno  .  athakho
so kirapatiko tassa daliddassa kammakārassa atirekaṃ 2- vetanaṃ adāsi.
     {486.1}  Athakho  so  daliddo kammakāro yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho  so  daliddo  kammakāro  bhagavantaṃ  etadavoca  adhivāsetu
me   bhante   bhagavā  svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  mahā
kho   āvuso  bhikkhusaṅgho  jānāhīti  .  hotu  bhante  mahā  bhikkhusaṅgho
bahū  me  badarā  paṭiyattā  badaramissakena  3-  peyyā paripūressantīti.
Adhivāsesi   bhagavā   tuṇhībhāvena   .  athakho  so  daliddo  kammakāro
@Footnote: 1 Sī. kammakarassa. evamuparipi .  2 Ma. Yu. abbhātirekaṃ .  3 Ma. Yu. badaramissena.
@4 Ma. paripūrissantīti.
Bhagavato    adhivāsanaṃ   viditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā
padakkhiṇaṃ   katvā   pakkāmi   .   assosuṃ   kho   bhikkhū  daliddena  kira
kammakārena     svātanāya     buddhappamukho     bhikkhusaṅgho    nimantito
badaramissakena   peyyā   paripūressantīti   .   te  kālasseva  piṇḍāya
caritvā   bhuñjiṃsu  .  assosuṃ  kho  manussā  daliddena  kira  kammakārena
buddhappamukho   bhikkhusaṅgho   nimantitoti   .   te  daliddassa  kammakārassa
pahūtaṃ   khādanīyaṃ   bhojanīyaṃ  abhihariṃsu  .  athakho  so  daliddo  kammakāro
tassā   rattiyā   accayena   paṇītaṃ   khādanīyaṃ  bhojanīyaṃ  paṭiyādāpetvā
bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti.
     {486.2}  Athakho  bhagavā  pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
yena   tassa  daliddassa  kammakārassa  nivesanaṃ  tenupasaṅkami  upasaṅkamitvā
paññatte   āsane   nisīdi  saddhiṃ  bhikkhusaṅghena  .  athakho  so  daliddo
kammakāro  bhattagge  bhikkhū  parivisati  .  bhikkhū   evamāhaṃsu thokaṃ āvuso
dehi  thokaṃ  āvuso  dehīti  .  mā  kho  tumhe  bhante  ayaṃ  daliddo
kammakāroti   thokaṃ   thokaṃ   paṭiggaṇhittha   pahūtaṃ  me  khādanīyaṃ  bhojanīyaṃ
paṭiyattaṃ   paṭiggaṇhātha   bhante   yāvadatthanti  .  na  kho  mayaṃ  āvuso
etaṃkāraṇā   thokaṃ   thokaṃ  paṭiggaṇhāma  apica  mayaṃ  kālasseva  piṇḍāya
caritvā   bhuñjimhā   tena  mayaṃ  thokaṃ  thokaṃ  paṭiggaṇhāmāti  .  athakho
so    daliddo    kammakāro   ujjhāyati   khīyati   vipāceti   kathaṃ   hi
Nāma   bhaddantā   mayā   nimantitā   aññatra   bhuñjissanti   na   cāhaṃ
paṭibalo   yāvadatthaṃ   dātunti   .  assosuṃ  kho  bhikkhū  tassa  daliddassa
kammakārassa   ujjhāyantassa   khīyantassa   vipācentassa   .   ye   te
bhikkhū   appicchā   .pe.   te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi
nāma    bhikkhū    aññatra    nimantitā   aññatra   bhuñjissantīti   .pe.
Saccaṃ   kira  bhikkhave  bhikkhū  aññatra  nimantitā  aññatra  bhuñjissantīti .
Saccaṃ   bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  te  bhikkhave
moghapurisā     aññatra     nimantitā    aññatra    bhuñjissanti    netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {486.3}   paramparabhojane   pācittiyanti   .  evañcidaṃ  bhagavatā
bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [487]   Tena   kho   pana   samayena   aññataro  bhikkhu  gilāno
hoti   .   aññataro   bhikkhu   piṇḍapātaṃ   ādāya   yena   so  bhikkhu
tenupasaṅkami     upasaṅkamitvā     taṃ    bhikkhuṃ    etadavoca    bhuñjāhi
āvusoti   .   alaṃ   āvuso   atthi   me   bhattapaccāsāti  .  tassa
bhikkhuno   piṇḍapāto   ussūre   āhariyittha  .  so  bhikkhu  na  cittarūpaṃ
bhuñji   .   bhagavato   etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi
anujānāmi   bhikkhave   gilānena  bhikkhunā  paramparabhojanaṃ  bhuñjituṃ  evañca
Pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {487.1}  paramparabhojane  aññatra  samayā  pācittiyaṃ  .  tatthāyaṃ
samayo gilānasamayo ayaṃ tattha samayoti.
     {487.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [488]  Tena  kho  pana  samayena manussā cīvaradānasamaye sacīvarabhattaṃ
paṭiyādetvā  bhikkhū  nimantenti  bhojetvā  cīvarena  acchādessāmāti.
Bhikkhū  kukkuccāyantā  nādhivāsenti  paṭikkhittaṃ  bhagavatā paramparabhojananti.
Cīvaraṃ  parittaṃ  uppajjati  .  bhagavato  etamatthaṃ  ārocesuṃ . Anujānāmi
bhikkhave   cīvaradānasamaye   paramparabhojanaṃ   bhuñjituṃ  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {488.1}  paramparabhojane  aññatra  samayā  pācittiyaṃ  .  tatthāyaṃ
samayo gilānasamayo cīvaradānasamayo ayaṃ tattha samayoti.
     {488.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [489]  Tena  kho  pana  samayena manussā cīvarakārake bhikkhū bhattena
nimantenti    .    bhikkhū    kukkuccāyantā    nādhivāsenti   paṭikkhittaṃ
bhagavatā    paramparabhojananti   .   bhagavato   etamatthaṃ   ārocesuṃ  .
Anujānāmi   bhikkhave   cīvarakārasamaye   paramparabhojanaṃ   bhuñjituṃ   evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {489.1}  paramparabhojane  aññatra  samayā  pācittiyaṃ  .  tatthāyaṃ
samayo gilānasamayo cīvaradānasamayo cīvarakārasamayo ayaṃ tattha samayoti.
     {489.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [490]  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
āyasmatā     ānandena     pacchāsamaṇena    yena    aññataraṃ    kulaṃ
tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   athakho
te   manussā  bhagavato  ca  āyasmato  ca  ānandassa  bhojanaṃ  adaṃsu .
Āyasmā   ānando   kukkuccāyanto   na   paṭiggaṇhāti   .   gaṇhāhi
ānandāti   .  alaṃ  bhagavā  atthi  me  bhattapaccāsāti  .  tenahānanda
vikappetvā  gaṇhāhīti  1-  .  athakho  bhagavā  etasmiṃ  nidāne etasmiṃ
pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave
bhattapaccāsaṃ   2-   vikappetvā   paramparabhojanaṃ   bhuñjituṃ   evañca  pana
bhikkhave vikappetabbaṃ mayhaṃ bhattapaccāsaṃ itthannāmassa dammīti.
     [491]   Paramparabhojanaṃ   nāma   pañcannaṃ   bhojanānaṃ   aññatarena
bhojanena   nimantito   taṃ   ṭhapetvā  aññaṃ  pañcannaṃ  bhojanānaṃ  aññataraṃ
bhojanaṃ   bhuñjati   etaṃ   paramparabhojanaṃ   nāma   .   aññatra   samayāti
ṭhapetvā  samayaṃ  .  gilānasamayo  nāma  na  sakkoti  ekāsane  nisinno
yāvadatthaṃ   bhuñjituṃ   .   gilānasamayoti   bhuñjitabbaṃ   .   cīvaradānasamayo
nāma   anatthate   kaṭhine   vassānassa  pacchimo  māso  atthate  kaṭhine
pañca    māsā   .   cīvaradānasamayoti   bhuñjitabbaṃ   .   cīvarakārasamayo
nāma   cīvare   kayiramāne   .  cīvarakārasamayoti  bhuñjitabbaṃ  .  aññatra
samayā     bhuñjissāmīti     paṭiggaṇhāti     āpatti    dukkaṭassa   .
@Footnote: 1 Sī. patigaṇhāhi .  2 Ma. Yu. ayaṃ pāṭho na hoti.
Ajjhohāre ajjhohāre āpatti pācittiyassa.
     [492]    Paramparabhojane    paramparabhojanasaññī   aññatra   samayā
bhuñjati   āpatti   pācittiyassa   .   paramparabhojane  vematiko  aññatra
samayā     bhuñjati     āpatti     pācittiyassa    .    paramparabhojane
naparamparabhojanasaññī      aññatra      samayā      bhuñjati      āpatti
pācittiyassa     .     naparamparabhojane    paramparabhojanasaññī    āpatti
dukkaṭassa    .   naparamparabhojane   vematiko   āpatti   dukkaṭassa  .
Naparamparabhojane naparamparabhojanasaññī anāpatti.
     [493]   Anāpatti   samaye   vikappetvā   bhuñjati   dve  tayo
nimantane    ekato    bhuñjati    nimantanapaṭipāṭiyā    bhuñjati   sakalena
gāmena   nimantito   tasmiṃ   gāme   yattha   katthaci   bhuñjati   sakalena
pūgena   nimantito   tasmiṃ   pūge   yattha   katthaci  bhuñjati  nimantiyamāno
bhikkhaṃ     gahessāmīti    bhaṇati    niccabhatte    salākabhatte    pakkhike
uposathike     pāṭipadike    pañca    bhojanāni    ṭhapetvā    sabbattha
anāpatti ummattakassa ādikammikassāti.
                   Tatiyasikkhāpadaṃ niṭṭhitaṃ.
                           --------



             The Pali Tipitaka in Roman Character Volume 2 page 316-321. https://84000.org/tipitaka/read/roman_item.php?book=2&item=486&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=486&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=486&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=486&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=486              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]